![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[102] Cattārome bhikkhave valāhakā katame cattāro gajjitā no vassitā vassitā no gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca ime kho bhikkhave cattāro valāhakā. Evameva kho bhikkhave cattārome valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ katame cattāro gajjitā no vassitā vassitā no gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca. {102.1} Kathañca bhikkhave puggalo gajjitā hoti no vassitā idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ @Footnote: 1 Yu. hoti. Dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.2} Kathañca bhikkhave puggalo vassitā hoti no gajjitā idha bhikkhave ekacco puggalo neva dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā seyyathāpi so bhikkhave valāhako vassitā no gajjitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.3} Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā idha bhikkhave ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo neva gajjitā hoti no vassitā seyyathāpi so bhikkhave valāhako neva gajjitā no vassitā tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {102.4} Kathañca bhikkhave puggalo gajjitā ca hoti vassitā Ca idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca seyyathāpi so bhikkhave valāhako gajjitā ca [1]- vassitā ca tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 21 page 136-138. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2885 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2885 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=102&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=102 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=102 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]