![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[27] Cattārīmāni bhikkhave appāni ca sulabhāni ca tāni ca anavajjāni katamāni cattāri paṃsukūlaṃ bhikkhave cīvarānaṃ appañca sulabhañca tañca anavajjaṃ piṇḍiyālopo bhikkhave bhojanānaṃ appañca sulabhañca tañca anavajjaṃ rukkhamūlaṃ bhikkhave senāsanānaṃ appañca sulabhañca tañca anavajjaṃ pūtimuttaṃ bhikkhave bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ imāni kho bhikkhave cattāri appāni ca sulabhāni ca tāni ca anavajjāni yato kho bhikkhave bhikkhu appena ca santuṭṭho hoti sulabhena ca idamassāhaṃ aññataraṃ sāmaññaṅganti 1- vadāmīti. Anavajjena tuṭṭhassa appena sulabhena ca @Footnote: 1 Yu. sāmañañanti. Na senāsanamārabbha cīvaraṃ pānabhojanaṃ vighāto hoti cittassa disā na paṭihaññati. Ye cassa dhammā akkhātā sāmaññassānulomikā adhiggahitā tuṭṭhassa appamattassa bhikkhunoti 1-.The Pali Tipitaka in Roman Character Volume 21 page 34-35. https://84000.org/tipitaka/read/roman_read.php?B=21&A=705 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=705 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=27&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=27 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=27 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7190 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7190 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]