![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Santuṭṭhisuttavaṇṇanā [27] Sattame appānīti parittāni. Sulabhānīti sukhena laddhabbāni, yattha katthaci sakkā honti labhituṃ. Anavajjānīti niddosāni. Piṇḍiyālopabhojananti jaṅghapiṇḍiyabalena caritvā ālopamattaṃ laddhabhojanaṃ. Pūtimuttanti yaṅkiñci muttaṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyoti vuccati, evaṃ abhinavampi muttaṃ pūtimuttameva. Vighātoti vihatabhāvo, 6- cittassa dukkhaṃ na hotīti attho. Disā na paṭihaññatīti yassa hi "asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī"ti cittaṃ @Footnote: 1 cha.Ma. cāturatā 2 cha.Ma. parikkhattatā @3 abhi. vi. 35/852/428 khuddakavatthuvibhaṅga 4 cha.Ma. cittekaggamattassāpi @5 cha.Ma. suttepi 6 Ma. vihataghāto, cha. vigataghāto Uppajjati, tassa disā paṭihaññati nāma. Yassa evaṃ na uppajjati, tassa disā na paṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti samaṇadhammassa anulomā. Adhiggahitāti sabbe te tuṭṭhacittassa bhikkhuno adhiggahitā honti antogatā na paribāhirāti.The Pali Atthakatha in Roman Book 15 page 310-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7190 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7190 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=205 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1003 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=943 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=943 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]