![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[33] Sīho bhikkhave migarājā sāyaṇhasamayaṃ āsayā nikkhamati āsayā nikkhamitvā vijambhati vijambhitvā samantā catuddisā anuviloketi samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati ye kho pana te bhikkhave tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti te yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjati bilaṃ bilāsayā pavisanti udakaṃ udakāsayā pavisanti vanaṃ vanāsayā pavisanti ākāsaṃ pakkhino @Footnote: 1 Ma. saṅgahe. Bhajanti yepi te bhikkhave rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti evaṃmahiddhiko kho bhikkhave sīho migarājā tiracchānagatānaṃ pāṇānaṃ evaṃmahesakkho evaṃmahānubhāvo. {33.1} Evameva kho bhikkhave yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so dhammaṃ deseti iti sakkāyo iti sakkāyassa samudayo iti sakkāyassa nirodho iti sakkāyassa nirodhagāminī paṭipadāti yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti aniccā vata kira bho mayaṃ samānā niccamhāti amaññimhā 1- adhuvā vata kira bho mayaṃ samānā dhuvāti amaññimhā 1- asassatā vata kira bho mayaṃ samānā sassatamhāti amaññimhā 1- mayaṃ kira bho aniccā adhuvā asassatā sakkāyapariyāpannāti evaṃmahiddhiko kho bhikkhave tathāgato sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti. Yathā buddho abhiññāya dhammacakkaṃ pavattayi sadevakassa lokassa satthā appaṭipuggalo @Footnote: 1 Ma. Yu. amaññimha. Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ ariyaṭṭhaṅgikaṃ 1- maggaṃ dukkhūpasamagāminaṃ yepi dīghāyukā devā vaṇṇavanto yasassino bhītā santāsamāpāduṃ 2- sīhassevitare migā avītivattā sakkāyaṃ aniccā kira bho mayaṃ sutvā arahato vākyaṃ vippamuttassa tādinoti.The Pali Tipitaka in Roman Character Volume 21 page 42-44. https://84000.org/tipitaka/read/roman_read.php?B=21&A=879 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=879 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=33&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=33 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=33 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7600 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7600 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]