บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[80] Pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti tāni vo paṭibujjhitabbāni paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ katamāni pañca bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ cīvare kalyāṇakāmā te cīvare kalyāṇakāmā samānā riñcissanti paṃsukūlikattaṃ riñcissanti araññavanapatthāni pantāni senāsanāni gāmanigamarājadhānīsu 1- osaritvā vāsaṃ kappissanti 2- cīvarahetu ca anekavihitaṃ anesanaṃ appaṭirūpaṃ āpajjissanti idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.1} Puna caparaṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ piṇḍapāte kalyāṇakāmā te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṃ riñcissanti araññavanapatthāni pantāni senāsanāni gāmanigamarājadhānīsu 1- osaritvā vāsaṃ kappissanti 2- jivhaggena rasaggāni pariyesamānā piṇḍapātahetu ca anekavihitaṃ anesanaṃ appaṭirūpaṃ āpajjissanti idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati @Footnote: 1 Yu. gāmanigamarājadhāniṃ. ito paraṃ īdisameva . 2 Ma. Yu. kappessanti. ito paraṃ @īdisameva. Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.2} Puna caparaṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā te senāsane kalyāṇakāmā samānā riñcissanti āraññakattaṃ 1- riñcissanti araññavanapatthāni pantāni senāsanāni gāmanigamarājadhānīsu osaritvā vāsaṃ kappissanti senāsanahetu ca anekavihitaṃ anesanaṃ appaṭirūpaṃ āpajjissanti idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.3} Puna caparaṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti bhikkhunīsikkhamānāsamaṇuddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ anabhiratā vā brahmacariyaṃ carissanti aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissanti sikkhaṃ vā paccakkhāya hīnāyāvattissanti idaṃ bhikkhave catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.4} Puna caparaṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti ārāmikasamaṇuddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ anekavihitaṃ sannidhikārakaparibhogaṃ 2- anuyuttā viharissanti oḷārikaṃpi nimittaṃ karissanti paṭhaviyāpi haritaggepi idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ @Footnote: 1 Ma. Yu. rukkhamūlikattaṃ . 2 Ma. sannidhikāraparibhogaṃ. Etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.5} Imāni kho bhikkhave pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti tāni vo paṭibujjhitabbāni paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti. Yodhājīvavaggo tatiyo. Tassuddānaṃ duve cetovimuttī 1- ca dve ca dhammavihārino yodhājīvā ca dve vuttā cattāro ca anāgatāti. -----------The Pali Tipitaka in Roman Character Volume 22 page 124-126. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2608 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2608 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=80&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=80 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=80 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=918 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=918 Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]