![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[136] |136.715| 16 Kinnu ummattarūpova migo bhantova dhāvasi nisaṃsayaṃ pāpakammaṃ 4- kinnu saddayase tuvanti. @Footnote: 1 Ma. dhārati dānaṃ . 2 Ma. ayaṃ pāṭho natthi . 3 yesaṃ notipi dissati. @5 Ma. pāpakammanto. |136.716| Ahaṃ bhante petomhi duggato yamalokiko pāpakammaṃ karitvāna petalokaṃ ito gato. |136.717| Saṭṭhī kūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakanti. |136.718| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokaṃ ito gatoti 1-. |136.719| Saṭṭhī kūṭasahassāni paripuṇṇāni sabbaso sīse tuyhaṃ nipatanti te bhindanti ca matthakanti. |136.720| Athaddusāsiṃ sambuddhaṃ sunettaṃ bhāvitindriyaṃ nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ. |136.721| Sālittakappahārena bhindissaṃ tassa matthakaṃ tassa kammavipākena idaṃ dukkhaṃ nigacchissaṃ. |136.722| Saṭṭhī kūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakanti. |136.723| Dhammena te kāpurisa saṭṭhī kūṭasahassāni paripuṇṇāni sabbaso sīse tuyhaṃ 2- nipatanti te bhindanti ca matthakanti. Saṭṭhikūṭasahassapetavatthu soḷasamaṃ. @Footnote: 1 Ma. idaṃ dukkhaṃ nigacchasi . 2 Yu. mayhaṃ. Tassuddānaṃ ambasakkharo serissako ca piṅgalo revatī ucchukhādako 1- dve kumārā dve gūthabhojanā 2- pāṭalipokkharaṇī ca 3- akkhato 4- bhogasaṃharā seṭṭhiputtā saṭṭhikūṭasahassāni [5]- Vaggo tena pavuccatīti 6-. [7]- Mahāvaggo catuttho. Petavatthu samattaṃ. ------------- @Footnote: 1 Ma. ucchu . 2 Ma. gūthā . 3 Ma. gaṇapāṭali ambavanaṃ . 4 Ma. akkharukkha. @[5] Ma. iti soḷasavatthūni . 6 Yu. idaṃ udānaṃ na dissati. [7] Ma. vagguddānaṃ @ urago uparivaggo cūḷamahāticatudhā @ vatthūni ekapaññāsaṃ catudhā bhāṇavārato. @ petavatthupāli niṭṭhitā.The Pali Tipitaka in Roman Character Volume 26 page 257-259. https://84000.org/tipitaka/read/roman_read.php?B=26&A=5247 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=5247 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=136&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=136 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=136 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6736 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6736 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]