![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[463] |463.204| 1 Mā su te vaḍḍha lokamhi vanatho ahu kudācanaṃ mā puttaka punappunaṃ ahu dukkhassa bhāgimā. |463.205| Sukhaṃ hi vaḍḍha munayo anejā chinnasaṃsayā sītibhūtā damappattā viharanti anāsavā. |463.206| Tehānuciṇṇaṃ isībhi maggaṃ dassanapattiyā dukkhassantakiriyāya tvaṃ vaḍḍha anubrūhaya. |463.207| Visāradāva bhaṇasi etamatthaṃ janetti me maññāmi nūna māmike vanatho te na vijjati. |463.208| Ye keci vaḍḍha saṅkhārā hīnaukkaṭṭhamajjhimā aṇupi aṇumattopi vanatho me na vijjati. |463.209| Sabbe me āsavā khīṇā appamattassa jhāyato tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |463.210| Uḷāraṃ vata me mātā patodaṃ samavassari paramatthasañhitā gāthā yathāpi anukampikā. |463.211| Tassāhaṃ vacanaṃ sutvā anusiṭṭhiṃ janettiyā dhammasaṃvegamāpādiṃ yogakkhemassa pattiyā. |463.212| Sohaṃ padhānapahitatto rattindivamatandito mātarā codito santo aphusiṃ santimuttamaṃ. Vaḍḍhamātā. Navakanipāto samatto. --------------The Pali Tipitaka in Roman Character Volume 26 page 469. http://84000.org/tipitaka/read/roman_read.php?B=26&A=9519 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9519 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=463&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=463 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=463 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4678 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4678 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com