ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    6 Haṃsajātakaṃ 3-
     [2124] Ete haṃsā pakkamanti         vaṅkaṅgā bhayameritā
                  harittaca hemavaṇṇa            kāmaṃ sumukha pakkama.
                  Ohāya maṃ ñātigaṇā         ekaṃ pāsavasaṃ gataṃ
                  anapekkhamānā gacchanti     kiṃ eko avahiyyasi.
                  Pateva patataṃ seṭṭha              natthi bandhe sahāyakā
                  mā anīghāya hāpesi          kāmaṃ sumukha pakkama.
     [2125] Nāhaṃ dukkhaparetoti            dhataraṭṭha tuvaṃ jahe
                  jīvitaṃ maraṇaṃ vā me              tayā saddhiṃ bhavissati.
     [2126] Etadariyassa kalyāṇaṃ         yaṃ tvaṃ sumukha bhāsasi
                  tañca vīmaṃsamānāhaṃ 4-       patate taṃ avassajiṃ.
     [2127] Apadena padaṃ yāti              antalikkhacaro dijo
                  ārā pāsaṃ na bujjhi tvaṃ     haṃsānaṃ pavaruttama 5-.
     [2128] Yadā parābhavo hoti            poso jīvitasaṅkhaye
@Footnote: 1 Ma. kasivāṇijjā .  2 Sī. Yu. akarā punanti .  3 Ma. cūḷahaṃsajātakaṃ.
@4 Ma. vimaṃsamānohaṃ .  5 Sī. Yu. pavaruttamo.

--------------------------------------------------------------------------------------------- page433.

Atha jālañca pāsañca āsajjāpi na bujjhati. [2129] Ete haṃsā pakkamanti vaṅkaṅgā bhayameritā harittaca hemavaṇṇa tvaññeva avahiyyasi. Ete bhutvā ca pitvā ca pakkamanti vihaṅgamā anapekkhamānā vaṅkaṅgā tvañceveko 1- upāsasi. Kiṃ nu tāyaṃ 2- dijo hoti mutto bandhaṃ upāsasi ohāya sakuṇā yanti kiṃ eko avahiyyasi. [2130] Rājā me so dijo mitto sakhā pāṇasamo ca me neva naṃ vijahissāmi yāva kālassa pariyāyaṃ. [2131] Yo ca tvaṃ sakhino hetu pāṇaṃ cajitumicchasi so te sahāyaṃ muñcāmi hotu rājā tavānugo. [2132] Evaṃ luddaka nandassu saha sabbehi ñātibhi yathāhamajja nandāmi disvā muttaṃ dijādhipaṃ. [2133] Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci raṭṭhamidaṃ phītaṃ dhammena anusāsasi. [2134] Kusalañceva me haṃsa atho haṃsa anāmayaṃ atho raṭṭhamidaṃ phītaṃ dhammena anusāsahaṃ. [2135] Kacci bhoto amaccesu doso koci na vijjati kacci ārā amittā te chāyā dakkhiṇatoriva. [2136] Athopi me amaccesu doso koci na vijjati @Footnote: 1 Ma. tvaññeveko . 2 Ma. tyāyaṃ.

--------------------------------------------------------------------------------------------- page434.

Atho ārā amittā me chāyā dakkhiṇatoriva. [2137] Kacci te sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā tava chandavasānugā. [2138] Atho me sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā mama chandavasānugā. [2139] Kacci te bahavo puttā sujātā raṭṭhavaḍḍhana paññājavena sampannā sammodanti tato tato. [2140] Sataṃ eko ca me puttā dhataraṭṭha mayā sutā tesaṃ tvaṃ kiccamakkhāhi nāvarujjhanti 1- te vaco. [2141] Upapannopi ce hoti jātiyā vinayena vā atha pacchā kurute yogaṃ kicce āvāsu 2- sīdati. Tassa saṃhīrapaññassa vivaro jāyate mahā rattimandhova rūpāni thūlāni manupassati. Asāre sārayogaññū matiṃ natveva vindati sarabhova giriduggasmiṃ antarāyeva sīdati. Hīnajaccopi ce hoti uṭṭhātā dhitimā naro ācārasīlasampanno nise aggīva bhāsati. Etaṃ ve 3- upamaṃ katvā putte vijjāsu ṭhāpaya 4- saṃvirūḷhetha medhāvī khette bījaṃva vuṭṭhiyāti. Haṃsajātakaṃ chaṭṭhaṃ @Footnote: 1 Sī. Yu. nāvarajjhanti . 2 Ma. kicche āpāsu . 3 Ma. me . 4 Ma. vācaya.


             The Pali Tipitaka in Roman Character Volume 27 page 432-434. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8878&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8878&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2124&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=502              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1373              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1373              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]