ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                       2 Mahāhaṃsajātakaṃ
     [199] |199.1| Ete haṃsā pakkamanti  vaṅkaṅgā bhayameritā
                     harittaca hemavaṇṇa           kāmaṃ sumukha pakkama.
       |199.2| Ohāya maṃ ñātigaṇā        ekaṃ pāsavasaṃ gataṃ
                     anapekkhamānā gacchanti    kiṃ eko avahīyasi.
            |199.3| Pateva patataṃ seṭṭha        natthi bandhe 1- sahāyatā
                     mā anīghāya hāpesi         kāmaṃ sumukha pakkama.
     [200] |200.1| Nāhaṃ dukkhaparetopi  dhataraṭṭha tuvaṃ jahe
                     jīvitaṃ maraṇaṃ vā me             tayā saddhiṃ bhavissati.
       |200.2| Nāhaṃ dukkhaparetopi           dhataraṭṭha tuvaṃ jahe
                     na maṃ anariyasaṃyutte           kamme yojetumarahasi.
       |200.3| Sakumāro sakhā tyasmi        sacittesmi 2- te ṭhito
                     ñāto senāpati tyāhaṃ     haṃsānaṃ pavaruttama
       |200.4| kathamahaṃ vikatthissaṃ 3-        ñātimajjhe ito gato
                     taṃ hitvā patataṃ seṭṭha        kinte vakkhāmito gato
                     idha pāṇaṃ cajissāmi          nānariyaṃ kattumussahe.
@Footnote: 1 Ma. baddhe .  2 Ma. sacitte casmi .  3 Yu. vikattissaṃ.

--------------------------------------------------------------------------------------------- page78.

[201] |201.1| Eso hi dhammo sumukha yaṃ tvaṃ ariyapathe ṭhito yo bhattāraṃ sakhāraṃ maṃ na pariccattumussahe. |201.2| Tañhi me pekkhamānassa bhayaṃ natveva jāyati adhigacchasi tvaṃ mayhaṃ evaṃbhūtassa jīvitaṃ. [202] |202.1| Iccevaṃ mantayantānaṃ ariyānaṃ ariyavuttinaṃ daṇḍamādāya nesādo āpatī turito bhusaṃ. |202.2| Tamāpatantaṃ disvāna sumukho atibrūhayi 1- aṭṭhāsi purato rañño haṃso vissāsayaṃ byathaṃ. |202.3| Mā bhāyi patataṃ seṭṭha na hi bhāyanti tādisā ahaṃ yogaṃ payuñjissaṃ yuttaṃ dhammūpasañhitaṃ tena pariyāpadānena khippaṃ pāsā pamokkhasi. [203] |203.1| Tassa taṃ vacanaṃ sutvā sumukhassa subhāsitaṃ pahaṭṭhalomo nesādo añjalissūpanāmayi 2-. |203.2| Na me sutaṃ vā diṭṭhaṃ vā bhāsanto mānusiṃ dijo ariyaṃ brūhanto 3- vaṅkaṅgo cajanto mānusiṃ giraṃ. |203.3| Kinnu tāyaṃ dijo hoti mutto bandhaṃ 4- upāsasi ohāya sakuṇā yanti kiṃ eko avahīyasi. [204] |204.1| Rājā me so dijāmitta senāpaccassa kārayiṃ tamāpade pariccattuṃ nussahe vihagādhipaṃ. |204.2| Mahāgaṇāyaṃ 5- bhattā me mā eko byasanaṃ agā @Footnote: 1 Sī. Yu. aparibrūhayi . 2 Ma. añjalissa paṇāmayi . 3 Ma. bruvāno. @4 Ma. baddhaṃ. ito paraṃ īdisameva . 5 Ma. mahāgaṇāya.

--------------------------------------------------------------------------------------------- page79.

Yathā taṃ samma nesāda bhattāyaṃ abhito rame. [205] Ariyavutti 1- vaṅkaṅga yo piṇḍamapacāyasi cajāmi te taṃ bhattāraṃ gacchathūbho yathāsukhaṃ. [206] |206.1| Sace attappayogena ohito haṃsapakkhinaṃ paṭiggaṇhāma te samma etaṃ abhayadakkhiṇaṃ. |206.2| No ce attappayogena ohito haṃsapakkhinaṃ anissaro muñcaṃ amhe theyyaṃ kayirāsi luddaka. [207] Yassa tvaṃ bhatako rañño kāmaṃ tasseva pāpaya tassa 2- saṃyamano rājā yathābhiññaṃ karissati. [208] |208.1| Iccevaṃ vutto nesādo hemavaṇṇe harittace ubho hatthehi paggayha 3- pañjare ajjhavodahi. |208.2| Te pañjaragate pakkhī ubho bhassaravaṇṇine sumukhaṃ dhataraṭṭhañca luddo ādāya pakkami. [209] |209.1| Hariyamāno dhataraṭṭho sumukhaṃ etadabravi bāḷhaṃ bhāyāmi sumukha sāmāya lakkhaṇūruyā asmākaṃ vadhamaññāya athattānaṃ vadhissati. |209.2| Pākahaṃsā ca sumukha suhemā hemasuttacā koñcī samuddatīreva kapaṇā nūna ruccati. [210] |210.1| Evaṃ mahanto lokassa appameyyo mahāgaṇī ekitthimanusoceyya nayidaṃ paññavatomiva. @Footnote: 1 Ma. ariyavattasi . 2 Ma. tattha . 3 Ma. saṅgayha.

--------------------------------------------------------------------------------------------- page80.

|210.2| Vātova gandhamādeti ubhayaṃ chekapāpakaṃ bālo āmakapakkaṃva lolo andhova āmisaṃ. |210.3| Avinicchayaññū atthesu mandova paṭibhāsi maṃ kiccākiccaṃ na jānāsi sampatto kālapariyāyaṃ. |210.4| Aḍḍhummatto udīresi yo seyyo maññasitthiyo bahusādhāraṇā hetā soṇḍānaṃva surāgharaṃ. |210.5| Māyā cetā marīcīva sokā rogā cupaddavā kharāva bandhanā cetā maccupāsā guhāsayā tāsu yo vissase poso so naresu narādhamo. [211] |211.1| Yaṃ vuḍḍhehi upaññātaṃ ko taṃ ninditumarahati mahābhūtitthiyo nāma lokasmiṃ upapajjisuṃ. |211.2| Khiḍḍā paṇihitā tāsu rati tāsu patiṭṭhitā vījāni tāsu rūhanti yadidaṃ sattā pajāyare tāsu ko nibbije 1- poso pāṇamāsajja pāṇibhi. |211.3| Tvameva nāñño sumukha thīnaṃ atthesu yuñjasi tassa tyajja bhaye jāte bhītena jāyate mati. |211.4| Sabbo hi saṃsayaṃ patto bhayaṃ bhīru titikkhati paṇḍitā hi mahantāno atthe yuñjanti duyyuje. |211.5| Etadatthāya rājāno sūramicchanti mantinaṃ paṭibāhati yaṃ sūro āpadaṃ attapariyāyaṃ. @Footnote: 1 Ma. nibbide.

--------------------------------------------------------------------------------------------- page81.

|211.6| Mā no ajja vikantiṃsu rañño sūdā mahānase tathāhi vaṇṇo pattānaṃ phalaṃ veḷuṃva taṃ vadhi. |211.7| Muttopi necchasi uḍḍetuṃ sayaṃ bandhaṃ upāgami sopajja saṃsayaṃ patto atthaṃ gaṇhāhi mā mukhaṃ. [212] So tvaṃ 1- yogaṃ payuñjassu yuttaṃ dhammūpasañhitaṃ tava pariyāpadānena mama pāṇesanaṃ cara. [213] Mā bhāyi patataṃ seṭṭha na hi bhāyanti tādisā ahaṃ yogaṃ payuñjissaṃ yuttaṃ dhammūpasañhitaṃ mama pariyāpadānena khippaṃ pāsā pamokkhasi. [214] So luddo haṃsakājena rājadvāraṃ upāgami paṭivedetha maṃ rañño dhataraṭṭhāyamāgato. [215] |215.1| Te disvā puññasaṅkāse ubho lakkhaṇasammate 2- khalu saññamano rājā amacce ajjhabhāsatha. |215.2| Detha luddassa vatthāni annaṃ pānañca bhojanaṃ kāmaṅkaro hiraññassa yāvanto esa icchati. [216] |216.1| Disvā luddaṃ pasannattaṃ kāsirājetadabravi 3- yadāyaṃ 4- samma khemaka puṇṇā haṃsehi tiṭṭhati. |216.2| Kathaṃ rucimajjhagataṃ pāsahattho upāgami okiṇṇaṃ ñātisaṅghehi nimmajjhimaṃ kathaṃ gahi. [217] |217.1| Ajja me sattamā ratti ādānāni 5- upāsato @Footnote: 1 Ma. taṃ . 2 Sī. Yu. lakkhaññāsammate . 3 Ma. kāsirājā tadabravi . 4 yadyāyaṃ. @5 Ma. adanāni.

--------------------------------------------------------------------------------------------- page82.

Padametassa anvesaṃ appamatto ghaṭassito. |217.2| Athassa padamaddakkhiṃ carato ādanesanaṃ tatthāhaṃ odahiṃ pāsaṃ evantaṃ dijamaggahiṃ. [218] Ludda dve ime sakuṇā atha ekoti bhāsasi cittaṃ nu te vipariyattaṃ 1- ādū kinnu jigiṃsasi. [219] |219.1| Yassa lohitakā tālā tapaneyyānibhā 2- subhā uraṃ saṃhacca tiṭṭhanti so me bandhaṃ upāgami. |219.2| Athāyaṃ bhassaro pakkhī abandho bandhamāturaṃ ariyaṃ brūhanto 3- aṭṭhāsi vadanto 4- mānusiṃ giraṃ. [220] Kathannudāni 5- sumukha hanuṃ saṃhacca tiṭṭhasi ādū me parisaṃ patto bhayā bhīto na bhāsasi. [221] Nāhaṃ kāsipati bhīto oggayha parisaṃ tava nāhaṃ bhayā na bhāsissaṃ vākyaṃ atthasmi tādise. [222] |222.1| Na te abhissaraṃ passe na rathe napi pattike nāssa cammaṃ va kīṭaṃ vā vammine 6- ca dhanuggahe. |222.2| Na hiraññaṃ suvaṇṇaṃ vā nagaraṃ vā sumāpitaṃ okiṇṇaparikhaṃ duggaṃ daḷhamaṭṭālakoṭṭhakaṃ yattha paviṭṭho sumukha bhāyitabbaṃ na bhāyasi. [223] |223.1| Na me abhissarenattho nagarena dhanena vā apathena pathaṃ yāma antalikkhe carā mayaṃ. @Footnote: 1 vipallatthantipi . 2 Ma. tapanīyanibhā . 3 Ma. bruvāno . 4 Ma. cajanto. @5 Ma. atha kiṃ dāni. Sī. Yu. atha kinnu . 6 Ma. vammite.

--------------------------------------------------------------------------------------------- page83.

|223.2| Sutā ca paṇḍitātyamhā nipuṇā catthacintakā 1- bhāsematthavatiṃ vācaṃ sacce cassa patiṭṭhito. |223.3| Kiñca tuyhaṃ asaccassa anariyassa karissati musāvādissa luddassa bhaṇitaṃpi subhāsitaṃ. [224] |224.1| Taṃ brāhmaṇānaṃ vacanā imaṃ khemamakārayi abhayañca tayā ghuṭṭhaṃ imāyo dasadhā disā. |224.2| Oggayha te pokkharaṇiṃ vippasannodakaṃ suciṃ pahūtaṃ khādanaṃ 2- tattha ahiṃsā cettha pakkhinaṃ. |224.3| Idaṃ sutvāna nigghosaṃ āgatamhā tavantike te te bandhasmā pāsena etante bhāsitaṃ musā. |224.4| Musāvādaṃ purakkhatvā icchālobhañca pāpakaṃ ubhosandhiṃ atikkamma asātaṃ upapajjati. [225] |225.1| Nāparajjhāma sumukha napi lobhāva maggahiṃ sutā ca paṇḍitātyattha nipuṇā catthacintakā 3-. |225.2| Appevatthavatiṃ vācaṃ byāhareyyuṃ 4- idhāgatā tathātaṃ samma nesādo vutto sumukha maggahi. [226] |226.1| Neva bhūtā 5- kāsipati upanītasmi jīvite bhāsematthavatiṃ vācaṃ sampattā kālapariyāyaṃ. |226.2| Yo migena migaṃ hanti pakkhīnaṃ 6- pana pakkhinā sutena vā sutaṃ kilyā 7- kiṃ anariyataraṃ tato. @Footnote: 1-3 Ma. atthacintakā . 2 Ma. cādanaṃ . 4 Sī. Yu. byākareyyuṃ . 5 Ma. bhītā. @6 Ma. pakkhiṃ vā . 7 Ma. kiṇyā. Sī. Yu. kiṇe. kīlye itipi.

--------------------------------------------------------------------------------------------- page84.

|226.3| Yo cāriyarudaṃ bhāse anariyadhammavassito ubho so dhaṃsate lokā idha ceva parattha ca. |226.4| Na majjetha yasaṃ patto na byādhe 1- pattasaṃsayaṃ vāyametheva kiccesu saṃvare vivarāni ca. |226.5| Ye vuḍḍhā abbhatikkantā sampattā kālapariyāyaṃ idha dhammaṃ caritvāna evaṃ te 2- tidivaṅgatā. |226.6| Idaṃ sutvā kāsipati dhammamattani pālaya dhataraṭṭhañca muñcāhi haṃsānaṃ pavaruttamaṃ. [227] |227.1| Āharantūdakaṃ pajjaṃ āsanañca mahārahaṃ pañjarato pamokkhāmi dhataraṭṭhaṃ yasassinaṃ. |227.2| Tañca senāpatiṃ dhīraṃ nipuṇaṃ atthacintakaṃ yo sukhe sukhito rañño 3- dukkhite hoti dukkhito. |227.3| Ediso kho arahati piṇḍamasnātu bhattuno yathāyaṃ sumukho rañño pāṇasādhāraṇo sakhā. [228] |228.1| Pīṭhañca sabbasovaṇṇaṃ aṭṭhapādaṃ manoramaṃ maṭṭhaṃ kāsikavatthinaṃ 4- dhataraṭṭho upāvisi. |228.2| Kocchañca sabbasovaṇṇaṃ veyyagghaparisibbitaṃ sumukho ajjhapāvekkhi 5- dhataraṭṭhassanantarā. |228.3| Tesaṃ kāñcanapattehi puthū ādāya kāsiyo haṃsānaṃ abhihāresuṃ aggaṃ rañño pavāsitaṃ. @Footnote: 1 Sī. Yu. byathe. 2 Sī. Yu. evete. 3 Ma. raññe. 4 Sī. kāsikapatthiṇṇaṃ. @Ma. kāsikamatthannaṃ. 5 Ma. ajjhupāvekkhi.

--------------------------------------------------------------------------------------------- page85.

[229] |229.1| Disvā abhihataṃ aggaṃ kāsirājena pesitaṃ kusalo khattadhammānaṃ tato pucchi anantarā. |229.2| Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci raṭṭhamidaṃ phītaṃ dhammena anusāsasi 1-. [230] Kusalañceva me haṃsa atho haṃsa anāmayaṃ atho raṭṭhamidaṃ phītaṃ dhammena anusāsahaṃ. [231] Kacci bhoto amaccesu doso koci na vijjati kacci ca te tavatthesu nāvakaṅkhanti jīvitaṃ. [232] Athopi me amaccesu doso koci na vijjati athopi te mamatthesu nāvakaṅkhanti jīvitaṃ. [233] Kacci te sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā tava chandavasānugā. [234] Atho me sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā mama chandavasānugā. [235] Kacci raṭṭhaṃ anuppīḷaṃ akutociupaddavaṃ asāhasena dhammena samena anusāsasi. [236] Atho raṭṭhaṃ anuppīḷaṃ akutociupaddavaṃ asāhasena dhammena samena anusāsahaṃ. [237] Kacci santo apacitā asanto parivajjitā no ca 2- dhammaṃ niraṅkatvā adhammamanuvattasi. @Footnote: 1 Ma. manusāsasi. 2 Ma. ce.

--------------------------------------------------------------------------------------------- page86.

[238] Santo ca me apacitā asanto parivajjitā dhammamevānuvattāmi adhammo me niraṅkato. [239] Kacci nunāgataṃ 1- dīghaṃ samavekkhasi khattiya kacci matto madanīye paralokaṃ na santasi. [240] |240.1| Ahaṃ anāgataṃ dīghaṃ samavekkhāmi pakkhima ṭhito dasasu dhammesu paralokaṃ na santasiṃ 2-. |240.2| Dānaṃ sīlaṃ pariccāgaṃ ājjavaṃ maddavaṃ tapaṃ akkodhaṃ avihiṃsañca khantiñca avirodhanaṃ. |240.3| Iccete kusale dhamme ṭhite passāmi attani tato me jāyate pīti somanassañcanappakaṃ. |240.4| Sumukho ca acintetvā visajji 3- pharusaṃ giraṃ bhāvadosamanaññāya asmākāyaṃ vihaṅgamo. |240.5| So kuddho pharusaṃ vācaṃ nicchāresi ayoniso yānasmāsu 4- na vijjanti nayidaṃ paññavatāmiva. [241] |241.1| Atthi me taṃ atisāraṃ vegena manujādhipa dhataraṭṭhe ca bandhasmiṃ dukkhaṃ me vipulaṃ ahu. |241.2| Tvaṃ no pitāva puttānaṃ bhūtānaṃ dharaṇīriva asmākaṃ adhipannānaṃ khamassu rājakuñjara. [242] Evante 5- anumodāma yaṃ bhāvaṃ na nigūhasi khīlaṃ pabhindasi pakkhi ujukosi vihaṅgama. @Footnote: 1 Ma. nānāgataṃ. 2 Ma. santase. 3 Sī. Yu. vissaji. 4 Ma. yānasmesu. @5 Ma. etaṃ te.

--------------------------------------------------------------------------------------------- page87.

[243] |243.1| Yaṅkiñci ratanaṃ atthi kāsirājanivesane rajataṃ jātarūpañca muttā veḷuriyā bahū. |243.2| Maṇayo saṅkhamuttañca vatthikaṃ 1- haricandanaṃ ajinaṃ dantabhaṇḍañca lohaṃ kāḷāyasaṃ bahuṃ etaṃ dadāmi vo vittaṃ issaraṃ 2- vissajāmi vo. [244] |244.1| Addhā apacitā tyamhā sakkatā ca rathesabha dhammesu vattamānānaṃ tvaṃ no ācariyo bhava. |244.2| Ācariya samanuññātā tayā anumatā mayaṃ taṃ padakkhiṇato katvā ñātī 3- passemurindama. [245] Sabbarattiṃ cintayitvā mantayitvā yathātathaṃ kāsirājā anuññāsi haṃsānaṃ pavaruttamaṃ. [246] Tato ratyā vivasane suriyassuggamanaṃ pati pekkhato kāsirājassa bhavanato 4- vigāhisuṃ. [247] |247.1| Te aroge anuppatte disvāna parame dije kekātimakaruṃ haṃsā puthusaddo ajāyatha. |247.2| Te patītā pamuttena bhattunā bhattugāravā samantā parikariṃsu 5- aṇḍajā laddhapaccayā. [248] Evaṃ mittavataṃ atthā sabbe honti padakkhiṇā haṃsā yathā dhataraṭṭhā ñātisaṅghamupāgamunti. Mahāhaṃsajātakaṃ dutiyaṃ. @Footnote: 1 Ma. vatthakaṃ. 2 Ma. issariyaṃ. 3 Ma. ñātī. 4 Ma. bhavanā te. @5 Ma. parikiriṃsu. sabbattha īdisameva.


             The Pali Tipitaka in Roman Character Volume 28 page 77-87. https://84000.org/tipitaka/read/roman_read.php?B=28&A=1574&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=1574&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=199&items=50              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=199              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=4899              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=4899              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]