ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

     [445] Upekkhāsatisaṃsuddhaṃ              dhammatakkapurejavaṃ
              aññāvimokkhaṃ saṃbrūmi         avijjāya pabhedanaṃ.
     [446]    Upekkhāsatisaṃsuddhanti   upekkhāti   yā   catutthajjhāne
upekkhā   upekkhanā   ajjhupekkhanā   cittasamatho   cittappasādatā  1-
majjhattatā   cittassa   .   satīti   yā  catutthajjhāne  upekkhaṃ  ārabbha
sati   anussati   .pe.   sammāsatīti   2-   upekkhāsati   .  saṃsuddhanti
catutthajjhāne  upekkhā  ca  sati  ca  suddhā  honti [3]- saṃsuddhā [4]-
pariyodātā    anaṅgaṇā    vigatupakkilesā   mudubhūtā   kammaniyā   ṭhitā
āneñjappattāti upekkhāsatisaṃsuddhaṃ.
     [447]  Dhammatakkapurejavanti  dhammatakko  vuccati  sammāsaṅkappo .
@Footnote: 1 Ma. cittasamatā ittappassaddhatā. 2 Ma. itisaddo natthi. 3 Ma. visuddhā.
@4 Ma. parisuddhā.
So   ādito  hoti  purato  hoti  pubbaṅgamo  hoti  aññāvimokkhassāti
evampi     dhammatakkapurejavaṃ     .     athavā    dhammatakko    vuccati
sammādiṭṭhi   .   sā   ādito   hoti  purato  hoti  pubbaṅgamā  hoti
aññāvimokkhassāti      evampi     dhammatakkapurejavaṃ     .     athavā
dhammatakko   vuccati   catunnaṃ   maggānaṃ   pubbabhāge   vipassanā  .  sā
ādito   hoti   purato   hoti   pubbaṅgamā   hoti  aññāvimokkhassāti
evampi dhammatakkapurejavaṃ.
     [448]     Aññāvimokkhaṃ    saṃbrūmīti    aññāvimokkho    vuccati
arahattavimokkho    .    arahattavimokkhaṃ   saṃbrūmi   ācikkhāmi   desemi
paññapemi    paṭṭhapemi    vivarāmi    vibhajāmi    uttānīkaromīti   [1]-
aññāvimokkhaṃ saṃbrūmi.
     [449]  Avijjāya  pabhedananti  avijjāyāti  dukkhe  añāṇaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ   .   avijjāya   pabhedananti  avijjāya
bhedanaṃ   pabhedanaṃ   pahānaṃ   vūpasamo   paṭinissaggo   paṭippassaddhi   amataṃ
nibbānanti avijjāya pabhedanaṃ. Tenāha bhagavā
              upekkhāsatisaṃsuddhaṃ              dhammatakkapurejavaṃ
              aññāvimokkhaṃ saṃbrūmi         avijjāya pabhedananti.
     [450] Kiṃsusaññojano loko           kiṃsu tassa vicāraṇaṃ
              kissassa vippahānena           nibbānaṃ iti vuccati.
     [451]   Kiṃsusaññojano   lokoti           kiṃ   lokassa  saṃyojanaṃ
@Footnote: 1 Ma. uttānīkaromi pakāsemīti.
Lagganaṃ   bandhanaṃ   upakkileso   kena  loko  yutto  payutto  āyutto
samāyutto laggo laggito palibuddhoti kiṃsusaññojano loko.
     [452]   Kiṃsu   tassa   vicāraṇanti   kiṃ   tassa   cāraṇaṃ  vicāraṇaṃ
paṭivicāraṇaṃ    kena   loko   carati   vicarati   paṭivicaratīti   kiṃsu   tassa
vicāraṇaṃ.
     [453]   Kissassa   vippahānena   nibbānaṃ  iti  vuccatīti  kissassa
vippahānena   vūpasamena   paṭinissaggena   paṭippassaddhiyā   nibbānaṃ   iti
vuccati   pavuccati   kathiyati   bhaṇiyati   dīpiyati   vohariyatīti   1-  kissassa
vippahānena nibbānaṃ iti vuccati. Tenāha so brāhmaṇo
               kiṃsusaññojano loko          kiṃsu tassa vicāraṇaṃ
               kissassa vippahānena          nibbānaṃ iti vuccatīti.
     [454] Nandisaññojano loko        vitakkassa vicāraṇā
               taṇhāya vippahānena         nibbānaṃ iti vuccati.
     [455]   Nandisaññojano   lokoti       nandi  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho  akusalamūlaṃ  .  yā  nandi
lokassa    saññojanaṃ   lagganaṃ   bandhanaṃ   upakkileso   imāya   nandiyā
loko  yutto  payutto  āyutto  samāyutto  laggo  laggito palibuddhoti
nandisaññojano loko.
     [456]    Vitakkassa    vicāraṇāti    vitakkāti    nava   vitakkā
kāmavitakko       byāpādavitakko      vihiṃsāvitakko      ñātivitakko
@Footnote: 1 Ma. kathīyati bhaṇīyati dīpiyati voharīyatīti. evamuparipi.
Janapadavitakko      amaravitakko      parānuddayatāpaṭisaṃyutto     vitakko
lābhasakkārasilokapaṭisaṃyutto    vitakko    anavaññattipaṭisaṃyutto    vitakko
ime    vuccanti    nava   vitakkā   .   ime   nava   vitakkā   assa
lokassa   cāraṇā   vicāraṇā  paṭivicāraṇā  imehi  navahi  vitakkehi  so
loko carati vicarati paṭivicaratīti vitakkassa vicāraṇā.
     [457]   Taṇhāya  vippahānena  nibbānaṃ  iti  vuccatīti  taṇhāyāti
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā    .    taṇhāya    vippahānena    nibbānaṃ   iti   vuccatīti
taṇhāya     vippahānena    vūpasamena    paṭinissaggena    paṭippassaddhiyā
nibbānaṃ   iti   vuccati   pavuccati   kathiyati   bhaṇiyati   dīpiyati  vohariyatīti
taṇhāya     vippahānena    nibbānaṃ    iti    vuccati    .    tenāha
bhagavā
               nandisaññojano loko        vitakkassa vicāraṇā
               taṇhāya vippahānena         nibbānaṃ iti vuccatīti.
     [458] Kathaṃsatassa carato                  viññāṇaṃ uparujjhati
              bhagavantaṃ puṭṭhumāgamhā        taṃ suṇoma vaco tava.
     [459]    Kathaṃsatassa   caratoti   kathaṃsatassa   sampajānassa   carato
vicarato   iriyato   vattayato   pālayato  yapayato  yāpayatoti  kathaṃsatassa
carato
     [460]    Viññāṇaṃ    uparujjhatīti   viññāṇaṃ   nirujjhati   vūpasammati
Atthaṃ gacchati paṭippassambhatīti viññāṇaṃ uparujjhati.
     [461]   Bhagavantaṃ   puṭṭhumāgamhāti   buddhaṃ  bhagavantaṃ  puṭṭhuṃ  pucchituṃ
yācituṃ    ajjhesituṃ    pasādetuṃ    āgamhā   āgatamhā   upāgatamhā
sampattamhā tayā saddhiṃ samāgatamhāti bhagavantaṃ puṭṭhumāgamhā.
     [462]   Taṃ   suṇoma   vaco   tavāti  tanti  tuyhaṃ  vacanaṃ  byapathaṃ
desanaṃ    anusandhiṃ    suṇoma    uggaṇhāma    upadhārema   upalakkhemāti
taṃ suṇoma vaco tava. Tenāha so brāhmaṇo
              kathaṃsatassa carato                  viññāṇaṃ uparujjhati
              bhagavantaṃ puṭṭhumāgamhā        taṃ suṇoma vaco tavāti.
     [463] Ajjhattañca bahiddhā ca        vedanaṃ nābhinandato
              evaṃsatassa carato                  viññāṇaṃ uparujjhati.
     [464]   Ajjhattañca   bahiddhā  ca  vedanaṃ  nābhinandatoti  ajjhattaṃ
vedanāsu    vedanānupassī    viharanto   vedanaṃ   nābhinandati   nābhivadati
na   ajjhosāya   1-   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ  gāhaṃ
parāmāsaṃ   abhinivesaṃ   pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti .
Bahiddhā    vedanāsu    vedanānupassī    viharanto   vedanaṃ   nābhinandati
nābhivadati    na   ajjhosāya   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ
gāhaṃ  parāmāsaṃ  abhinivesaṃ  pajahati  vinodeti byantīkaroti anabhāvaṅgameti.
Ajjhattabahiddhā   vedanāsu   vedanānupassī   viharanto  vedanaṃ  nābhinandati
nābhivadati    na   ajjhosāya   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ
@Footnote: 1 Ma. ajjhoseti. evamuparipi.
Gāhaṃ     parāmāsaṃ     abhinivesaṃ    pajahati    vinodeti    byantīkaroti
anabhāvaṅgameti    .    ajjhattaṃ   samudayadhammānupassī   vedanāsu   [1]-
viharanto    ajjhattaṃ    vayadhammānupassī   vedanāsu   viharanto   ajjhattaṃ
samudayavayadhammānupassī   vedanāsu   viharanto   bahiddhā   samudayadhammānupassī
vedanāsu    viharanto   bahiddhā   vayadhammānupassī   vedanāsu   viharanto
bahiddhā    samudayavayadhammānupassī    vedanāsu   viharanto   ajjhattabahiddhā
samudayadhammānupassī       vedanāsu       viharanto       ajjhattabahiddhā
vayadhammānupassī    vedanāsu    viharanto    ajjhattabahiddhā    samudayavaya-
dhammānupassī   vedanāsu   viharanto   vedanaṃ   nābhinandati  nābhivadati  na
ajjhosāya   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   gāhaṃ  parāmāsaṃ
abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti.
     {464.1}   Imehi   dvādasahākārehi   vedanāsu   vedanānupassī
viharanto    vedanaṃ    nābhinandati   nābhivadati   na   ajjhosāya   tiṭṭhati
abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   .pe.   anabhāvaṅgameti   .   athavā
vedanaṃ    aniccato    passanto    vedanaṃ   nābhinandati   nābhivadati   na
ajjhosāya   tiṭṭhati   abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   gāhaṃ  parāmāsaṃ
abhinivesaṃ   pajahati   vinodeti   byantīkaroti   anabhāvaṅgameti  .  vedanaṃ
dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato .pe. Anissaraṇato
passanto    vedanaṃ    nābhinandati   nābhivadati   na   ajjhosāya   tiṭṭhati
abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   gāhaṃ   parāmāsaṃ   abhinivesaṃ   pajahati
@Footnote: 1 Ma. vedanānupassī. evamīdisesu padesu.
Vinodeti   byantīkaroti  anabhāvaṅgameti  .  imehi  dvācattāḷīsāya  1-
ākārehi    vedanāsu   vedanānupassī   viharanto   vedanaṃ   nābhinandati
nābhivadati   na   ajjhosāya  tiṭṭhati  abhinandanaṃ  abhivadanaṃ  ajjhosānaṃ  gāhaṃ
parāmāsaṃ   abhinivesaṃ   pajahati   vinodeti   byantīkaroti  anabhāvaṅgametīti
ajjhattañca bahiddhā ca vedanaṃ nābhinandato.
     [465]  Evaṃsatassa  caratoti  evaṃsatassa sampajānassa carato vicarato
iriyato vattayato pālayato yapayato yāpayatoti evaṃsatassa carato.
     [466]    Viññāṇaṃ    uparujjhatīti   puññābhisaṅkhārasahagataṃ   viññāṇaṃ
apuññābhisaṅkhārasahagataṃ     viññāṇaṃ    āneñjābhisaṅkhārasahagataṃ    viññāṇaṃ
nirujjhati     vūpasammati     atthaṃ    gacchati    paṭippassambhatīti    viññāṇaṃ
uparujjhati. Tenāha bhagavā
         ajjhattañca bahiddhā ca        vedanaṃ nābhinandato
         evaṃsatassa carato                  viññāṇaṃ uparujjhatīti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti.
               Udayamāṇavakapañhāniddeso terasamo.
                     ------------
@Footnote: 1 Ma. cattāḷīsāya.



             The Pali Tipitaka in Roman Character Volume 30 page 214-220. https://84000.org/tipitaka/read/roman_read.php?B=30&A=4445              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=4445              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=445&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=433              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1170              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1170              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]