ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Paññāvagge pāṭihāriyakathā
     [718]    Tīṇīmāni    bhikkhave    pāṭihāriyāni    katamāni   tīṇi
iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyaṃ.
     [719]    Katamañca    bhikkhave    iddhipāṭihāriyaṃ   idha   bhikkhave
ekacco   anekavihitaṃ   iddhividhaṃ   paccanubhoti   ekopi   hutvā  bahudhā
@Footnote: 1 Ma. viññāṇacariyāya.

--------------------------------------------------------------------------------------------- page617.

Hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti idaṃ vuccati bhikkhave iddhipāṭihāriyaṃ. [720] Katamañca bhikkhave ādesanāpāṭihāriyaṃ idha bhikkhave ekacco nimittena ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana bhikkhave ekacco na heva kho nimittena ādisati api ca kho manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana bhikkhave ekacco na heva kho nimittena ādisati napi manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati api ca kho vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati evampi te mano itthampi te mano itipi te cittanti so bahuñcepi ādisati tatheva taṃ hoti no aññathā idha pana bhikkhave ekacco na heva kho nimittena ādisati napi manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati na vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto

--------------------------------------------------------------------------------------------- page618.

Manosaṅkhārā paṇihitā tathā 1- imassa cittassa anantarā amunnāma 2- vitakkaṃ vitakkessatīti 3- so bahuñcepi ādisati tatheva taṃ hoti no aññathā idaṃ vuccati bhikkhave ādesanāpāṭihāriyaṃ. [721] Katamañca bhikkhave anusāsanīpāṭihāriyaṃ idha pana bhikkhave ekacco evaṃ anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasi karotha mā evaṃ manasākarittha idaṃ pajahatha idaṃ upasampajja viharathāti idaṃ vuccati bhikkhave anusāsanīpāṭihāriyaṃ imāni kho bhikkhave tīṇi pāṭihāriyāni. [722] Nekkhammaṃ ijjhatīti iddhi kāmacchandaṃ paṭiharatīti pāṭihāriyaṃ ye tena nekkhammena samannāgatā sabbe te visuddhicittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ evaṃ bhāvetabbaṃ evaṃ bahulīkātabbaṃ evaṃ tadanudhammatāsati upaṭṭhāpetabbāti anusāsanīpāṭihāriyaṃ abyāpādo ijjhatīti iddhi byāpādaṃ paṭiharatīti pāṭihāriyaṃ ye tena abyāpādena samannāgatā sabbe te visuddhicittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ so kho pana abyāpādo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbāti anusāsanīpāṭihāriyaṃ ālokasaññā ijjhatīti iddhi thīnamiddhaṃ paṭiharatīti pāṭihāriyaṃ ye tāya ālokasaññāya samannāgatā sabbe te visuddhicittā @Footnote: 1 Ma. tathāsaddo natthi . 2 Ma. Yu. amukaṃ nāma . 3 Ma. vitakkayissatīti.

--------------------------------------------------------------------------------------------- page619.

Anāvilasaṅkappāti ādesanāpāṭihāriyaṃ sā kho pana ālokasaññā evaṃ āsevitabbā evaṃ bhāvetabbā evaṃ bahulīkātabbā evaṃ tadanudhammatāsati upaṭṭhāpetabbāti anusāsanīpāṭihāriyaṃ avikkhepo ijjhatīti iddhi uddhaccaṃ paṭiharatīti pāṭihāriyaṃ ye tena avikkhepena samannāgatā sabbe te visuddhicittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ so kho pana avikkhepo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbāti anusāsanīpāṭihāriyaṃ .pe. arahattamaggo ijjhatīti iddhi sabbakilese paṭiharatīti pāṭihāriyaṃ {722.1} ye tena arahattamaggena samannāgatā sabbe te visuddhicittā anāvilasaṅkappāti ādesanāpāṭihāriyaṃ so kho pana arahattamaggo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbāti anusāsanīpāṭihāriyaṃ nekkhammaṃ ijjhatīti iddhi kāmacchandaṃ paṭiharatīti pāṭihāriyaṃ yā ca iddhi yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyaṃ abyāpādo ijjhatīti iddhi byāpādaṃ paṭiharatīti pāṭihāriyaṃ yā ca iddhi yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyaṃ ālokasaññā ijjhatīti iddhi thīnamiddhaṃ paṭiharatīti pāṭihāriyaṃ .pe. Arahattamaggo ijjhatīti iddhi sabbe kilese paṭiharatīti pāṭihāriyaṃ yā ca iddhi yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyanti.

--------------------------------------------------------------------------------------------- page620.

Pāṭihāriyanti. Pāṭihāriyakathā niṭṭhitā. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 616-620. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12399&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12399&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=718&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=718              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8137              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8137              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]