![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[112] Kathaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ rūpārammaṇatācittaṃ uppajjitvā bhijjati taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati . anupassatīti kathaṃ anupassati . aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati. [113] Vedanārammaṇatā .pe. saññārammaṇatā saṅkhārārammaṇatā viññāṇārammaṇatā cakkhuṃ .pe. jarāmaraṇārammaṇatācittaṃ uppajjitvā bhijjati taṃ ārammaṇaṃ paṭisaṅkhātassa cittassa bhaṅgaṃ anupassati . Anupassatīti kathaṃ anupassati . aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato anupassanto niccasaññaṃ pajahati dukkhato Anupassanto sukhasaññaṃ pajahati anattato anupassanto attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati. [114] Vatthusaṅkamanā ceva saññāya ca vivaṭṭanā āvajjanā balañceva paṭisaṅkhā vipassanā ārammaṇaṃ anvayena ubho ekavavatthanā nirodhe adhimuttatā vayalakkhaṇavipassanā ārammaṇañca paṭisaṅkhā bhaṅgañca anupassati suññato ca upaṭṭhānaṃ adhipaññāvipassanā kusalo tīsu anupassanāsu catūsu ca vipassanāsu 1- tayo upaṭṭhāne kusalatā nānādiṭṭhīsu na kampatīti. {114.1} Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ. --------The Pali Tipitaka in Roman Character Volume 31 page 83-84. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1634 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1634 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=112&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=20 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=112 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6188 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6188 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]