ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [160] Katham ajjhattavavatthane panna vatthunanatte nanam.
     Katham   ajjhattam   dhamme   vavattheti   .  cakkhum  ajjhattam  vavattheti
sotam    ajjhattam    vavattheti    ghanam    ajjhattam    vavattheti    jivham
ajjhattam    vavattheti    kayam    ajjhattam    vavattheti    manam   ajjhattam
vavattheti.
     [161]  Katham  cakkhum  ajjhattam  vavattheti. Cakkhum 1- avijjasambhutanti
vavattheti    cakkhum    tanhasambhutanti    vavattheti   cakkhum   kammasambhutanti
vavattheti   cakkhum   aharasambhutanti   vavattheti  cakkhum  catunnam  mahabhutanam
upadayati  vavattheti  cakkhum uppannanti vavattheti cakkhum samupagatanti vattheti
cakkhum  ahutva  sambhutam  hutva  na  bhavissatiti  vavattheti  cakkhum antavantato
vavattheti  cakkhum  addhuvam  asassatam  viparinamadhammanti   vavattheti cakkhum aniccam
sankhatam   paticcasamuppannam   khayadhammam   vayadhammam   viragadhammam   nirodhadhammanti
@Footnote: 1 Ma. sabbattha cakkhu.

--------------------------------------------------------------------------------------------- page110.

Vavattheti cakkhum aniccato vavattheti no niccato dukkhato vavattheti no sukhato anattato vavattheti no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti patinissajjati no adiyati aniccato vavatthento niccasannam pajahati dukkhato vavatthento sukhasannam pajahati anattato vavatthento attasannam pajahati nibbindanto nandim pajahati virajjanto ragam pajahati nirodhento samudayam pajahati patinissajjanto adanam pajahati evam cakkhum ajjhattam vavattheti. [162] Katham sotam ajjhattam vavattheti . sotam avijjasambhutanti vavattheti .pe. Evam sotam ajjhattam vavattheti. {162.1} Katham ghanam ajjhattam vavattheti . Ghanam avijjasambhutanti vavattheti .pe. Evam ghanam ajjhattam vavattheti. {162.2} Katham jivham ajjhattam vavattheti. Jivha avijjasambhutati vavattheti jivha tanhasambhutati vavattheti jivha kammasambhutati vavattheti jivha aharasambhutati vavattheti jivha catunnam mahabhutanam upadayati vavattheti jivha uppannati vavattheti jivha samupagatati vavattheti jivha ahutva sambhuta hutva na bhavissatiti vavattheti jivham antavantato vavattheti jivha addhuva asassata viparinamadhammati vavattheti jivha anicca sankhata paticcasamuppanna khayadhamma vayadhamma viragadhamma

--------------------------------------------------------------------------------------------- page111.

Nirodhadhammati vavattheti jivham aniccato vavattheti no niccato .pe. Patinissajjati no adiyati aniccato vavatthento niccasannam pajahati .pe. patinissajjanto adanam pajahati evam jivham ajjhattam vavattheti. {162.3} Katham kayam ajjhattam vavattheti. Kayo avijjasambhutoti vavattheti kayo tanhasambhutoti vavattheti kayo kammasambhutoti vavattheti kayo aharasambhutoti vavattheti kayo catunnam mahabhutanam upadayati vavattheti kayo uppannoti vavattheti kayo samupagatoti vavattheti kayo uppannoti vavattheti na bhavissatiti vavattheti kayam antavantato vavattheti kayo addhuvo asassato viparinamadhammoti vavattheti kayo anicco sankhato paticcasamuppanno khayadhammo vayadhammo viragadhammo nirodhadhammoti vavattheti kayam aniccato vavattheti no niccato dukkhato vavattheti no sukhato .pe. patinissajjati no adiyati aniccato vavatthento niccasannam pajahati dukkhato vavatthento sukhasannam pajahati .pe. Patinissajjanto adanam pajahati evam kayam ajjhattam vavattheti. {162.4} Katham manam ajjhattam vavattheti . Mano avijjasambhutoti vavattheti mano tanhasambhutoti vavattheti mano kammasambhutoti vavattheti mano aharasambhutoti vavattheti mano uppannoti

--------------------------------------------------------------------------------------------- page112.

Vavattheti mano samupagatoti vavattheti mano ahutva sambhuto hutva na bhavissatiti vavattheti manam antavantato vavattheti mano addhuvo asassato viparinamadhammoti vavattheti mano anicco sankhato paticcasamuppanno khayadhammo vayadhammo viragadhammo nirodhadhammoti vavattheti manam aniccato vavattheti no niccato dukkhato vavattheti no sukhato anattato vavattheti no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti patinissajjati no adiyati aniccato vavatthento niccasannam pajahati dukkhato vavatthento sukhasannam pajahati anattato vavatthento attasannam pajahati nibbindanto nandim pajahati virajjanto ragam pajahati nirodhento samudayam pajahati patinissajjanto adanam pajahati evam manam ajjhattam vavattheti evam ajjhattadhamme vavattheti tam natatthena nanam pajananatthena panna tena vuccati ajjhattavavatthane panna vatthunanatte nanam. --------


             The Pali Tipitaka in Roman Character Volume 31 page 109-112. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2165&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2165&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=160&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=160              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6816              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6816              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]