ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Yuganaddhavagge yuganaddhakatha
     [534]    Evamme   sutam   ekam   samayam   ayasma   anando
kosambiyam    viharati   ghositarame   tatra   kho   ayasma   anando
bhikkhu   amantesi  avusoti  6-  avusoti  kho  te  bhikkhu  ayasmato
anandassa    paccassosum   ayasma   anando   etadavoca   yo   hi
koci   avuso   bhikkhu   va   bhikkhuni  va  mama  santike  arahattam  7-
byakaroti    sabbaso    catuhi    maggehi   etesam   va   annatarena
katamehi catuhi.
     {534.1}  Idhavuso  bhikkhu  samathapubbangamam  vipassanam  bhaveti  tassa
samathapubbangamam   vipassanam   bhavayato   maggo   sanjayati   so  tam  maggam
asevati   bhaveti   bahulikaroti   tassa  tam  maggam  asevato  bhavayato
bahulikaroto sannojanani pahiyanti anusaya byantihonti.
     {534.2}  Puna  caparam  avuso bhikkhu vipassanapubbangamam samatham bhaveti
tassa    vipassanapubbangamam   samatham   bhavayato   maggo   sanjayati   so
@Footnote: 1 Ma. nanaditthi. 2 Yu. indriyavimokkha .... 3 Ma. nikayadharehi.
@4 Ma. asamo pathamo pavaro. Yu. asamo pathamo varo ca vaggoti. 5 Si. varavaggoti.
@6 Ma. avuso bhikkhavoti. Yu. avuso bhikkhaveti. 7 Ma. arahattapattam. Yu.
@arahattapatti. evammuparipi.

--------------------------------------------------------------------------------------------- page433.

Tam maggam asevati bhaveti bahulikaroti tassa tam maggam asevato bhavayato bahulikaroto sannojanani pahiyanti anusaya byantihonti. {534.3} Puna caparam avuso bhikkhu samathavipassanam yuganaddham 1- bhaveti tassa tam samathavipassanam yuganaddham bhavayato maggo sanjayati so tam maggam asevati bhaveti bahulikaroti tassa tam maggam asevato bhavayato bahulikaroto sannojanani pahiyanti anusaya byantihonti. {534.4} Puna caparam avuso bhikkhuno dhammuddhaccaviggahitamanasam 2- hoti so avuso samayo yantam cittam ajjhattanneva santitthati sannisidati ekodi hoti samadhiyati tassa maggo sanjayati so tam maggam asevati bhaveti bahulikaroti tassa tam maggam asevato bhavayato bahulikaroto sannojanani pahiyanti anusaya byantihonti . yo hi koci avuso bhikkhu va bhikkhuni va mama santike arahattam byakaroti sabbaso imehi catuhi maggehi etesam va annatarenati. [535] Katham samathapubbangamam vipassanam bhaveti . nekkhammavasena cittassa ekaggata avikkhepo samadhi tattha jate dhamme aniccato anupassanatthena vipassana dukkhato anupassanatthena vipassana @Footnote: 1 Si. Yu. yuganandham. evamuparipi. 2 Si. dhammuddaccam viggahitamanasam. Ma. Yu. @dhammuddhaccaviggahitam manasam. evamuparipi.

--------------------------------------------------------------------------------------------- page434.

Anattato anupassanatthena vipassana iti pathamam samatho paccha vipassana tena vuccati samathapubbangamam vipassanam bhaveti 1-. {535.1} Bhavetiti catasso bhavana tattha jatanam dhammanam anativattanatthena bhavana indriyanam ekarasatthena bhavana tadupagaviriyavahanatthena bhavana asevanatthena bhavana. {535.2} Maggo sanjayatiti katham maggo sanjayati dassanatthena sammaditthi maggo sanjayati abhiropanatthena 2- sammasankappo maggo sanjayati pariggahatthena sammavaca maggo sanjayati samutthanatthena sammakammanto maggo sanjayati vodanatthena sammaajivo maggo sanjayati paggahatthena sammavayamo maggo sanjayati upatthanatthena sammasati maggo sanjayati avikkhepatthena sammasamadhi maggo sanjayati evam maggo sanjayati. {535.3} So tam maggam asevati bhaveti bahulikarotiti asevatiti katham asevati . avajjanto asevati jananto asevati passanto asevati paccavekkhanto asevati cittam adhitthahanto asevati saddhaya adhimuccanto asevati viriyam pagganhanto asevati satim upatthapento asevati cittam samadahanto asevati pannaya pajananto asevati abhinneyyam abhijananto asevati parinneyyam parijananto asevati pahatabbam pajahanto asevati @Footnote: 1 Ma. itisaddo dissati. evamuparipi. 2 Ma. abhiniropanatthena. evamuparipi.

--------------------------------------------------------------------------------------------- page435.

Bhavetabbam bhavento asevati sacchikatabbam sacchikaronto asevati evam asevati. {535.4} Bhavetiti katham bhaveti. Avajjanto bhaveti jananto bhaveti passanto bhaveti paccavekkhanto bhaveti cittam adhitthahanto bhaveti saddhaya adhimuccanto bhaveti viriyam pagganhanto bhaveti satim upatthapento bhaveti cittam samadahanto bhaveti pannaya pajananto bhaveti abhinneyyam abhijananto bhaveti parinneyyam parijananto bhaveti pahatabbam pajahanto bhaveti bhavetabbam bhavento bhaveti sacchikatabbam sacchikaronto bhaveti evam bhaveti. {535.5} Bahulikarotiti katham bahulikaroti. Avajjanto bahulikaroti jananto bahulikaroti passanto bahulikaroti paccavekkhanto bahulikaroti cittam adhitthahanto bahulikaroti saddhaya adhimuccanto bahulikaroti viriyam pagganhanto bahulikaroti satim upatthapento bahulikaroti cittam samadahanto bahulikaroti pannaya pajananto bahulikaroti abhinneyyam abhijananto bahulikaroti parinneyyam parijananto bahulikaroti pahatabbam pajahanto bahulikaroti bhavetabbam bhavento bahulikaroti sacchikatabbam sacchikaronto bahulikaroti evam bahulikaroti. {535.6} Tassa tam maggam asevato bhavayato bahulikaroto sannojanani

--------------------------------------------------------------------------------------------- page436.

Pahiyanti anusaya byantihontiti katham sannojanani pahiyanti anusaya byantihonti. {535.7} Sotapattimaggena sakkayaditthi vicikiccha silabbataparamaso imani tini sannojanani pahiyanti ditthanusayo vicikicchanusayo ime dve anusaya byantihonti. {535.8} Sakadagamimaggena olarikam kamaragasannojanam patighasannojanam imani dve sannojanani pahiyanti olariko kamaraganusayo patighanusayo ime dve anusaya byantihonti. {535.9} Anagamimaggena anusahagatam kamaragasannojanam patighasannojanam imani dve sannojanani pahiyanti anusahagato kamaraganusayo patighanusayo ime dve anusaya byantihonti. {535.10} Arahattamaggena ruparago aruparago mano uddhaccam avijja imani panca sannojanani pahiyanti mananusayo bhavaraganusayo avijjanusayo ime tayo anusaya byantihonti evam sannojanani pahiyanti anusaya byantihonti. [536] Abyapadavasena cittassa ekaggata avikkhepo samadhi alokasannavasena cittassa ekaggata avikkhepo samadhi .pe. Patinissagganupassi assasavasena patinissagganupassi passasavasena cittassa ekaggata avikkhepo samadhi tattha jate dhamme aniccato anupassanatthena vipassana dukkhato anupassanatthena vipassana

--------------------------------------------------------------------------------------------- page437.

Anattato anupassanatthena vipassana iti pathamam samatho paccha vipassana tena vuccati samathapubbangamam vipassanam bhaveti. {536.1} Bhavetiti catasso bhavana tattha jatanam dhammanam anativattanatthena bhavana indriyanam ekarasatthena bhavana tadupagaviriyavahanatthena bhavana asevanatthena bhavana. {536.2} Maggo sanjayatiti katham maggo sanjayati. Dassanatthena sammaditthi maggo sanjayati abhiropanatthena sammasankappo maggo sanjayati .pe. avikkhepatthena sammasamadhi maggo sanjayati evam maggo sanjayati. {536.3} So tam maggam asevati bhaveti bahulikarotiti asevatiti katham asevati . avajjanto asevati jananto asevati .pe. Sacchikatabbam sacchikaronto asevati evam asevati. {536.4} Bhavetiti katham bhaveti. Avajjanto bhaveti jananto bhaveti .pe. Sacchikatabbam sacchikaronto bhaveti evam bhaveti. {536.5} Bahulikarotiti katham bahulikaroti. Avajjanto bahulikaroti jananto bahulikaroti .pe. sacchikatabbam sacchikaronto bahulikaroti evam bahulikaroti. {536.6} Tassa tam maggam asevato bhavayato bahulikaroto sannojanani pahiyanti anusaya byantihontiti katham sannojanani pahiyanti anusaya byantihonti.

--------------------------------------------------------------------------------------------- page438.

{536.7} Sotapattimaggena sakkayaditthi vicikiccha silabbataparamaso imani tini sannojanani pahiyanti ditthanusayo vicikicchanusayo ime dve anusaya byantihonti. {536.8} Sakadagamimaggena olarikam kamaragasannojanam patighasannojanam imani dve sannojanani pahiyanti olariko kamaraganusayo patighanusayo ime dve anusaya byantihonti. {536.9} Anagamimaggena anusahagatam kamaragasannojanam patighasannojanam imani dve sannojanani pahiyanti anusahagato kamaraganusayo patighanusayo ime dve anusaya byantihonti. {536.10} Arahattamaggena ruparago aruparago mano uddhaccam avijja imani panca sannojanani pahiyanti mananusayo bhavaraganusayo avijjanusayo ime tayo anusaya byantihonti evam sannojanani pahiyanti anusaya byantihonti evam samathapubbangamam vipassanam bhaveti. [537] Katham vipassanapubbangamam samatham bhaveti . aniccato anupassanatthena vipassana dukkhato anupassanatthena vipassana anattato anupassanatthena vipassana tattha jatanam dhammanam ca vossaggarammanata cittassa ekaggata avikkhepo samadhi iti pathamam vipassana paccha samatho tena vuccati vipassanapubbangamam samatham bhaveti.

--------------------------------------------------------------------------------------------- page439.

{537.1} Bhavetiti catasso bhavana .pe. Asevanatthena bhavana .pe. maggo sanjayatiti katham maggo sanjayati .pe. evam maggo sanjayati .pe. evam sannojanani pahiyanti anusaya byantihonti . Rupam aniccato anupassanatthena vipassana rupam dukkhato anupassanatthena vipassana rupam anattato anupassanatthena vipassana tattha jatanam dhammanam ca vossaggarammanata cittassa ekaggata avikkhepo samadhi iti pathamam vipassana paccha samatho tena vuccati vipassanapubbangamam samatham bhaveti. {537.2} Bhavetiti catasso bhavana .pe. asevanatthena bhavana maggo sanjayatiti .pe. evam maggo sanjayati .pe. Evam sannojanani pahiyanti anusaya byantihonti vedanam sannam sankhare vinnanam cakkhum .pe. jaramaranam aniccato anupassanatthena vipassana jaramaranam dukkhato .pe. anattato anupassanatthena vipassana tattha jatanam dhammanam ca vossaggarammanata cittassa ekaggata avikkhepo samadhi iti pathamam vipassana paccha samatho tena vuccati vipassanapubbangamam samatham bhaveti. {537.3} Bhavetiti catasso bhavana .pe. Sanjayatiti katham maggo sanjayati .pe. evam maggo sanjayati .pe. evam sannojanani pahiyanti anusaya byantihonti evam vipassanapubbangamam

--------------------------------------------------------------------------------------------- page440.

Samatham bhaveti. [538] Katham samathavipassanam yuganaddham bhaveti . solasahi akarehi samathavipassanam yuganaddham bhaveti arammanatthena gocaratthena pahanatthena pariccagatthena vutthanatthena vivattanatthena santatthena panitatthena vimuttatthena anasavatthena taranatthena animittatthena appanihitatthena sunnatatthena ekarasatthena anativattanatthena yuganaddhatthena. {538.1} Katham arammanatthena samathavipassanam yuganaddham bhaveti . Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi nirodharammano avijjam pajahato anupassanatthena vipassana nirodharammana iti arammanatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati arammanatthena samathavipassanam yuganaddham bhaveti. {538.2} Bhavetiti catasso bhavana .pe. Asevanatthena bhavana .pe. maggo sanjayatiti katham maggo sanjayati .pe. evam maggo sanjayati evam sannojanani pahiyanti anusaya byantihonti evam arammanatthena samathavipassanam yuganaddham bhaveti. {538.3} Katham gocaratthena samathavipassanam yuganaddham bhaveti. Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi nirodhagocaro avijjam pajahato anupassanatthena vipassana nirodhagocara iti

--------------------------------------------------------------------------------------------- page441.

Gocaratthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati gocaratthena samathavipassanam yuganaddham bhaveti. [539] Katham pahanatthena samathavipassanam yuganaddham bhaveti . Uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggata avikkhepo samadhi nirodhagocaro avijjasahagatakilese ca khandhe ca pajahato anupassanatthena vipassana nirodhagocara iti pahanatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati pahanatthena samathavipassanam yuganaddham bhaveti. {539.1} Katham pariccagatthena samathavipassanam yuganaddham bhaveti . Uddhaccasahagatakilese ca khandhe ca pariccajato cittassa ekaggata avikkhepo samadhi nirodhagocaro avijjasahagatakilese ca khandhe ca pariccajato anupassanatthena vipassana nirodhagocara iti pariccagatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati pariccagatthena samathavipassanam yuganaddham bhaveti. {539.2} Katham vutthanatthena samathavipassanam yuganaddham bhaveti . Uddhaccasahagatakilesehi ca khandhehi ca vutthahato cittassa ekaggata avikkhepo samadhi nirodhagocaro avijjasahagatakilesehi ca khandhehi

--------------------------------------------------------------------------------------------- page442.

Ca vutthahato anupassanatthena vipassana nirodhagocara iti vutthanatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati vutthanatthena samathavipassanam yuganaddham bhaveti. {539.3} Katham vivattanatthena samathavipassanam yuganaddham bhaveti . Uddhaccasahagatakilesehi ca khandhehi ca vivattato cittassa ekaggata avikkhepo samadhi nirodhagocaro avijjasahagatakilesehi ca khandhehi ca vivattato anupassanatthena vipassana nirodhagocara iti vivattanatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati vivattanatthena samathavipassanam yuganaddham bhaveti. [540] Katham santatthena samathavipassanam yuganaddham bhaveti . Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi santo hoti nirodhagocaro avijjam pajahato anupassanatthena vipassana santa hoti nirodhagocara iti santatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati santatthena samathavipassanam yuganaddham bhaveti. {540.1} Katham panitatthena samathavipassanam yuganaddham bhaveti. Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi panito hoti nirodhagocaro avijjam pajahato anupassanatthena vipassana panita hoti

--------------------------------------------------------------------------------------------- page443.

Nirodhagocara iti panitatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati panitatthena samathavipassanam yuganaddham bhaveti. {540.2} Katham vimuttatthena samathavipassanam yuganaddham bhaveti . Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi vimutto hoti nirodhagocaro avijjam pajahato anupassanatthena vipassana vimutta hoti nirodhagocara iti ragaviraga cetovimutti avijjaviraga pannavimutti iti vimuttatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati vimuttatthena samathavipassanam yuganaddham bhaveti. [541] Katham anasavatthena samathavipassanam yuganaddham bhaveti . Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi kamasavena anasavo hoti nirodhagocaro avijjam pajahato anupassanatthena vipassana avijjasavena anasava hoti nirodhagocara iti anasavatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati anasavatthena samathavipassanam yuganaddham bhaveti. {541.1} Katham taranatthena samathavipassanam yuganaddham bhaveti . Uddhaccasahagatakilesehi ca khandhehi ca tarato cittassa ekaggata avikkhepo samadhi nirodhagocaro avijjasahagatakilesehi ca khandhehi ca tarato

--------------------------------------------------------------------------------------------- page444.

Anupassanatthena vipassana nirodhagocara iti taranatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati taranatthena samathavipassanam yuganaddham bhaveti. {541.2} Katham animittatthena samathavipassanam yuganaddham bhaveti . Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi sabbanimittehi animitto hoti nirodhagocaro avijjam pajahato anupassanatthena vipassana sabbanimittehi animitta hoti nirodhagocara iti animittatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati animittatthena samathavipassanam yuganaddham bhaveti. {541.3} Katham appanihitatthena samathavipassanam yuganaddham bhaveti . Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi sabbapanidhihi appanihito hoti nirodhagocaro avijjam pajahato anupassanatthena vipassana sabbapanidhihi appanihita hoti nirodhagocara iti appanihitatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati appanihitatthena samathavipassanam yuganaddham bhaveti. {541.4} Katham sunnatatthena samathavipassanam yuganaddham bhaveti. Uddhaccam pajahato cittassa ekaggata avikkhepo samadhi sabbabhinivesehi sunno hoti nirodhagocaro avijjam pajahato anupassanatthena

--------------------------------------------------------------------------------------------- page445.

Vipassana sabbabhinivesehi sunna hoti nirodhagocara iti sunnatatthena samathavipassana ekarasa honti yuganaddha honti annamannam nativattantiti tena vuccati sunnatatthena samathavipassanam yuganaddham bhaveti. {541.5} Bhavetiti catasso bhavana tattha jatanam dhammanam anativattanatthena bhavana indriyanam ekarasatthena bhavana tadupagaviriyavahanatthena bhavana asevanatthena bhavana .pe. Maggo sanjayatiti katham maggo sanjayati .pe. evam maggo sanjayati .pe. evam sannojanani pahiyanti anusaya byantihonti evam sunnatatthena samathavipassanam yuganaddham bhaveti imehi solasahi akarehi samathavipassanam yuganaddham bhaveti evam samathavipassanam yuganaddham bhaveti. [542] Katham dhammuddhaccaviggahitamanasam hoti . aniccato manasikaroto obhaso uppajjati obhaso dhammoti obhasam avajjati tato vikkhepo uddhaccantena uddhaccena viggahitamanaso aniccato 1- upatthanam yathabhutam nappajanati dukkhato upatthanam yathabhutam nappajanati anattato upatthanam yathabhutam nappajanati tena vuccati dhammuddhaccaviggahitamanasam 2- hoti so samayo yantam cittam ajjhattanneva santitthati sannisidati ekodi hoti @Footnote: 1 Si. avijjato. 2 Ma. Yu. ... manaso. evamuparipi.

--------------------------------------------------------------------------------------------- page446.

Samadhiyati tassa maggo sanjayatiti katham maggo sanjayati .pe. Evam maggo sanjayati .pe. evam sannojanani pahiyanti anusaya byantihonti aniccato manasikaroto nanam uppajjati piti uppajjati passaddhi uppajjati sukham uppajjati adhimokkho uppajjati paggaho 1- uppajjati upatthanam uppajjati upekkha uppajjati nikkanti uppajjati nikkanti dhammoti nikkantim avajjati tato vikkhepo uddhaccantena 2- uddhaccena viggahitamanaso aniccato upatthanam yathabhutam nappajanati dukkhato upatthanam yathabhutam nappajanati anattato upatthanam yathabhutam nappajanati tena vuccati dhammuddhaccaviggahitamanasam hoti {542.1} so samayo yantam cittam ajjhattanneva santitthati sannisidati ekodi hoti samadhiyati tassa maggo sanjayatiti katham maggo sanjayati .pe. evam maggo sanjayati .pe. evam sannojanani pahiyanti anusaya byantihonti dukkhato manasikaroto .pe. Anattato manasikaroto obhaso uppajjati nanam uppajjati piti uppajjati passaddhi uppajjati sukham uppajjati adhimokkho uppajjati paggaho uppajjati upatthanam uppajjati upekkha uppajjati nikkanti uppajjati nikkanti dhammoti nikkantim avajjati tato vikkhepo uddhaccantena uddhaccena @Footnote: 1 Ma. kesuci potthakesu sabbavaresu paggahoti likhitam. 2 Ma. Yu. uddhaccam tena. @evamuparipi.

--------------------------------------------------------------------------------------------- page447.

Viggahitamanaso anattato upatthanam aniccato upatthanam dukkhato upatthanam yathabhutam nappajanati tena vuccati dhammuddhaccaviggahitamanasam .pe. Evam sannojanani pahiyanti anusaya byantihonti. [543] Rupam aniccato manasikaroto .pe. rupam dukkhato manasikaroto rupam anattato manasikaroto vedanam sannam sankhare vinnanam cakkhum .pe. jaramaranam aniccato manasikaroto jaramaranam dukkhato manasikaroto jaramaranam anattato manasikaroto obhaso uppajjati nanam uppajjati piti uppajjati passaddhi uppajjati sukham uppajjati adhimokkho uppajjati paggaho uppajjati upatthanam uppajjati upekkha uppajjati nikkanti uppajjati nikkanti dhammoti nikkantim avajjati {543.1} tato vikkhepo uddhaccantena uddhaccena viggahitamanaso jaramaranam anattato upatthanam yathabhutam nappajanati jaramaranam aniccato upatthanam yathabhutam nappajanati jaramaranam dukkhato upatthanam yathabhutam nappajanati tena vuccati dhammuddhaccaviggahitamanasam hoti so samayo yantam cittam ajjhattanneva aniccato santitthati sannisidati ekodi hoti samadhiyati tassa maggo sanjayatiti katham maggo sanjayati .pe. evam maggo sanjayati .pe. evam sannojanani pahiyanti anusaya byantihonti evam dhammuddhaccaviggahitamanasam

--------------------------------------------------------------------------------------------- page448.

Hoti. Obhase ceva nane ca pitiya ca vikampati passaddhiya sukhe ceva yehi cittam pavedhati adhimokkhe ca paggahe upatthane ca vikampati 1- upekkhavajjana ceva upekkhaya ca nikantiya imani dasa thanani pannayassa pariccita dhammuddhaccakusalo hoti na ca sammohagacchati 2- vikampati 3- ceva kilissati ca cavati cittabhavana vikampati 3- kilissati bhavana parihayati visujjhati na kilissati bhavana na parihayati na ca vikkhippate 4- cittam na kilissati na cavati cittabhavana 5- imehi catuhi thanehi cittassa 6- sankhepam vikkhepam [7]- Viggahitam dasatthanehi sampajanatiti 8-. Yuganaddhakatha. --------


             The Pali Tipitaka in Roman Character Volume 31 page 432-448. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8690&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8690&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=534&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=534              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4845              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4845              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]