![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[418] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ākāsānañcāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā abyākatā. [419] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma viññāṇañcāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā. [420] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā tasseva arūpāvacarassa kusalassa Kammassa katattā upacitattā vipākaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma ākiñcaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā. [421] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā abyākatā. Arūpāvacaravipākā. ---------The Pali Tipitaka in Roman Character Volume 34 page 144-146. https://84000.org/tipitaka/read/roman_read.php?B=34&A=2901 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=2901 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=418&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=41 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=418 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]