ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [810]   Katame   dhammā   dassanenapahātabbā   tīṇi  saññojanāni
sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.
     [811]   Tattha   katamā   sakkāyadiṭṭhi   idha  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto   rūpaṃ   attato   samanupassati   rūpavantaṃ   vā   attānaṃ  attani
vā    rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ   .pe.   saññaṃ   .pe.
Saṅkhāre    .pe.    viññāṇaṃ    attato    samanupassati    viññāṇavantaṃ
vā    attānaṃ    attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ
yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ  vuccati
sakkāyadiṭṭhi.
     [812]  Tattha  katamā  vicikicchā  satthari  kaṅkhati  vicikicchati  .pe.
Thambhitattaṃ cittassa manovilekho ayaṃ vuccati vicikicchā.
     [813]  Tattha katamo sīlabbataparāmāso ito bahiddhā samaṇabrāhmaṇānaṃ
sīlena     suddhi     vatena     suddhi     sīlabbatena    suddhīti    yā
evarūpā    diṭṭhi    diṭṭhigataṃ   .pe.   vipariyesaggāho   ayaṃ   vuccati
sīlabbataparāmāso.

--------------------------------------------------------------------------------------------- page320.

[814] Imāni tīṇi saññojanāni tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā dassanenapahātabbā . Katame dhammā nadassanenapahātabbā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nadassanenapahātabbā. [815] Katame dhammā bhāvanāyapahātabbā avaseso lobho doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā bhāvanāyapahātabbā . katame dhammā nabhāvanāyapahātabbā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nabhāvanāyapahātabbā. [816] Katame dhammā dassanenapahātabbahetukā tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. [817] Tattha katamā sakkāyadiṭṭhi idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme

--------------------------------------------------------------------------------------------- page321.

Avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ .pe. saññaṃ .pe. saṅkhāre .pe. viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ yā evarūpā diṭṭhi diṭṭhigataṃ .pe. Vipariyesaggāho ayaṃ vuccati sakkāyadiṭṭhi. [818] Tattha katamā vicikicchā satthari kaṅkhati vicikicchati .pe. Thambhitattaṃ cittassa manovilekho ayaṃ vuccati vicikicchā. [819] Tattha katamo sīlabbataparāmāso ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati sīlabbataparāmāso. [820] Imāni tīṇi saññojanāni tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā dassanenapahātabbahetukā . Tīṇi saññojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso ime dhammā dassanenapahātabbā . tadekaṭṭho lobho doso moho ime dhammā dassanenapahātabbahetū . tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā dassanenapahātabbahetukā . Katame dhammā nadassanenapahātabbahetukā te dhamme ṭhapetvā

--------------------------------------------------------------------------------------------- page322.

Avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nadassanenapahātabbahetukā. [821] Katame dhammā bhāvanāyapahātabbahetukā avaseso lobho doso moho ime dhammā bhāvanāyapahātabbahetū . Tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā bhāvanāyapahātabbahetukā . katame dhammā nabhāvanāyapahātabbahetukā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nabhāvanāyapahātabbahetukā. [822] Katame dhammā savitakkā savitakkabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne vitakkaṃ ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā savitakkā . katame dhammā avitakkā avitakkabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho .pe. viññāṇakkhandho vitakko ca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā avitakkā. [823] Katame dhammā savicārā savicārabhūmiyaṃ kāmāvacare

--------------------------------------------------------------------------------------------- page323.

Rūpāvacare apariyāpanne vicāraṃ ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā savicārā . katame dhammā avicārā avicārabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho .pe. viññāṇakkhandho vicāro ca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā avicārā. [824] Katame dhammā sappītikā sappītikabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā sappītikā . katame dhammā appītikā appītikabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho .pe. viññāṇakkhandho pīti ca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā appītikā. [825] Katame dhammā pītisahagatā pītibhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne pītiṃ ṭhapetvā taṃsampayutto vedanākkhandho .pe. viññāṇakkhandho ime dhammā pītisahagatā . katame dhammā napītisahagatā napītibhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho .pe. viññāṇakkhandho pīti ca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā napītisahagatā. [826] Katame dhammā sukhasahagatā sukhabhūmiyaṃ kāmāvacare rūpāvacare apariyāpanne sukhaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā sukhasahagatā . katame

--------------------------------------------------------------------------------------------- page324.

Dhammā nasukhasahagatā nasukhabhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho .pe. viññāṇakkhandho sukhañca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā nasukhasahagatā. [827] Katame dhammā upekkhāsahagatā upekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne upekkhaṃ ṭhapetvā taṃsampayutto saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā upekkhāsahagatā . katame dhammā naupekkhāsahagatā naupekkhābhūmiyaṃ kāmāvacare rūpāvacare arūpāvacare apariyāpanne vedanākkhandho .pe. viññāṇakkhandho upekkhā ca sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā naupekkhāsahagatā. [828] Katame dhammā kāmāvacarā heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ ime dhammā kāmāvacarā . Katame dhammā nakāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā ime dhammā nakāmāvacarā. [829] Katame dhammā rūpāvacarā heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā ime dhammā

--------------------------------------------------------------------------------------------- page325.

Rūpāvacarā . katame dhammā narūpāvacarā kāmāvacarā arūpāvacarā apariyāpannā ime dhammā narūpāvacarā. [830] Katame dhammā arūpāvacarā heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanupage deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā ime dhammā arūpāvacarā . katame dhammā naarūpāvacarā kāmāvacarā rūpāvacarā apariyāpannā ime dhammā naarūpāvacarā. [831] Katame dhammā pariyāpannā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā pariyāpannā . katame dhammā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā apariyāpannā. [832] Katame dhammā niyyānikā cattāro maggā apariyāpannā ime dhammā niyyānikā . katame dhammā aniyyānikā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā aniyyānikā. [833] Katame dhammā niyatā pañca kammāni ānantarikāni

--------------------------------------------------------------------------------------------- page326.

Yā ca micchādiṭṭhi niyatā cattāro maggā apariyāpannā ime dhammā niyatā . katame dhammā aniyatā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā aniyatā. [834] Katame dhammā sauttarā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā sauttarā . katame dhammā anuttarā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā anuttarā. [835] Katame dhammā saraṇā tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kisesā taṃsampayutto vedanākkhandho .pe. Viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime dhammā saraṇā . katame dhammā araṇā kusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā araṇā. ---------


             The Pali Tipitaka in Roman Character Volume 34 page 319-326. https://84000.org/tipitaka/read/roman_read.php?B=34&A=6396&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=6396&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=810&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=810              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11062              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11062              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]