![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[962] Katame dhammā kilesā dasa kilesavatthūni lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ lobho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati doso dvīsu domanassasahagatesu cittuppādesu uppajjati moho sabbākusalesu uppajjati māno catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati diṭṭhi catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati vicikicchā vicikicchāsahagatesu cittuppādesu uppajjati thīnaṃ sasaṅkhārikesu akusalesu uppajjati uddhaccañca ahirikañca anottappañca sabbākusalesu uppajjanti ime dhammā kilesā . Katame dhammā nokilesā ṭhapetvā kilese avasesaṃ akusalaṃ catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nokilesā. [963] Katame dhammā saṅkilesikā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ Ime dhammā saṅkilesikā . katame dhammā asaṅkilesikā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā asaṅkilesikā. [964] Katame dhammā saṅkiliṭṭhā dvādasa akusalacittuppādā ime dhammā saṅkiliṭṭhā . katame dhammā asaṅkiliṭṭhā catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā asaṅkiliṭṭhā. [965] Katame dhammā kilesasampayuttā dvādasa akusalacittuppādā ime dhammā kilesasampayuttā . katame dhammā kilesavippayuttā catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā kilesavippayuttā. [966] Katame dhammā kilesācevasaṅkilesikāca teva kilesā kilesācevasaṅkilesikāca . katame dhammā saṅkilesikācevanocakilesā ṭhapetvā kilese avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā saṅkilesikācevanocakilesā. Asaṅkilesikā dhammā na vattabbā kilesācevasaṅkilesikācātipi saṅkilesikācevanocakilesātipi. [967] Katame dhammā kilesācevasaṅkiliṭṭhāca teva kilesā kilesācevasaṅkiliṭṭhāca . katame dhammā saṅkiliṭṭhācevanocakilesā ṭhapetvā kilese avasesaṃ akusalaṃ ime dhammā saṅkiliṭṭhācevanocakilesā. Asaṅkiliṭṭhā dhammā na vattabbā kilesācevasaṅkiliṭṭhācātipi saṅkiliṭṭhācevanocakilesātipi. [968] Katame dhammā kilesācevakilesasampayuttāca yattha dve tayo kilesā ekato uppajjanti ime dhammā kilesāceva- kilesasampayuttāca . katame dhammā kilesasampayuttācevanocakilesā ṭhapetvā kilese avasesaṃ akusalaṃ ime dhammā kilesasampayuttaceva- nocakilesā . kilesavippayuttā dhammā na vattabbā kilesāceva- kilesasampayuttācātipi kilesasampayuttācevanocakilesātipi. [969] Katame dhammā kilesavippayuttā saṅkilesikā tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā kilesavippayuttā saṅkilesikā . katame dhammā kilesavippayuttā asaṅkilesikā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā kilesavippayuttā asaṅkilesikā . kilesasampayuttā dhammā na vattabbā kilesavippayuttā saṅkilesikātipi kilesavippayuttā asaṅkilesikātipi. --------------The Pali Tipitaka in Roman Character Volume 34 page 372-374. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7444 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7444 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=962&items=8 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=76 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=962 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]