ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                Sampayuttenasampayuttapadaniddeso
     [315]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   sampayuttā  tehi  dhammehi  ye  dhammā
sampayuttā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
sampayuttā  .  te  dhammā  tīhi  khandhehi  ekenāyatanena  sattahi dhātūhi
sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [316]   Viññāṇakkhandhena   ye   dhammā  manāyatanena  ye  dhammā
cakkhuviññāṇadhātuyā   ye   dhammā   .pe.   manodhātuyā   ye   dhammā

--------------------------------------------------------------------------------------------- page74.

Manoviññāṇadhātuyā ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [317] Samudayasaccena ye dhammā maggasaccena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [318] Manindriyena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [319] Sukhindriyena ye dhammā dukkhindriyena ye dhammā somanassindriyena ye dhammā domanassindriyena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [320] Upekkhindriyena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena chahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [321] Saddhindriyena ye dhammā viriyindriyena ye dhammā

--------------------------------------------------------------------------------------------- page75.

Satindriyena ye dhammā samādhindriyena ye dhammā paññindriyena ye dhammā anaññātaññassāmītindriyena ye dhammā aññindriyena ye dhammā aññātāvindriyena ye dhammā avijjāya ye dhammā avijjāpaccayā saṅkhārehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [322] Saṅkhārapaccayā viññāṇena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [323] Saḷāyatanapaccayā phassena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [324] Phassapaccayā vedanāya ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [325] Vedanāpaccayā taṇhāya ye dhammā taṇhāpaccayā upādānena ye dhammā kammabhavena ye dhammā sampayuttā tehi

--------------------------------------------------------------------------------------------- page76.

Dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [326] Sokena ye dhammā dukkhena ye dhammā domanassena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [327] Upāyāsena ye dhammā satipaṭṭhānena ye dhammā sammappadhānena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [328] Iddhipādena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā dvīhi khandhehi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [329] Jhānena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā dvīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [330] Appamaññāya ye dhammā pañcahi indriyehi ye

--------------------------------------------------------------------------------------------- page77.

Dhammā pañcahi balehi ye dhammā sattahi bojjhaṅgehi ye dhammā ariyena aṭṭhaṅgikena maggena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [331] Phassena ye dhammā cetanāya ye dhammā manasikārena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [332] Vedanāya ye dhammā saññāya ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [333] Cittena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [334] Adhimokkhena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

--------------------------------------------------------------------------------------------- page78.

[335] Sukhāya vedanāya sampayuttehi dhammehi ye dhammā dukkhāya vedanāya sampayuttehi dhammehi ye dhammā adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā ekena khandhena sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [336] Savitakkasavicārehi dhammehi ye dhammā avitakkavicāramattehi dhammehi ye dhammā pītisahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [337] Sukhasahagatehi dhammehi ye dhammā upekkhāsahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā ekena khandhena sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [338] Hetūhi dhammehi ye dhammā hetūhi ceva sahetukehi ca dhammehi ye dhammā hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [339] Sahetukehi ceva na ca hetūhi dhammehi ye dhammā hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā na hetūhi

--------------------------------------------------------------------------------------------- page79.

Sahetukehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [340] Āsavehi dhammehi ye dhammā āsavehi ceva sāsavehi ca dhammehi ye dhammā āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [341] Āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [342] Saññojanehi ganthehi oghehi yogehi nīvaraṇehi parāmāsehi dhammehi ye dhammā parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [343] Parāmāsasampayuttehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [344] Cittehi dhammehi ye dhammā sampayuttā tehi dhammehi

--------------------------------------------------------------------------------------------- page80.

Ye dhammā sampayuttā te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. [345] Cetasikehi dhammehi ye dhammā cittasampayuttehi dhammehi ye dhammā cittasaṃsaṭṭhehi dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi sampayuttā. [346] Upādānehi dhammehi ye dhammā kilesehi dhammehi ye dhammā kilesehi ceva saṅkilesikehi ca dhammehi ye dhammā kilesehi ceva saṅkiliṭṭhehi ca dhammehi ye dhammā kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. [347] Saṅkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā savitakkehi dhammehi ye dhammā savicārehi dhammehi ye dhammā sappītikehi dhammehi ye dhammā pītisahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā ekena khandhena

--------------------------------------------------------------------------------------------- page81.

Ekenāyatanena ekāya dhātuyā kehici sampayuttā. [348] Sukhasahagatehi dhammehi ye dhammā upekkhāsahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā . te dhammā ekena khandhena sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. Sampayuttenasampayuttapadaniddeso niṭṭhito. ---------


             The Pali Tipitaka in Roman Character Volume 36 page 73-81. https://84000.org/tipitaka/read/roman_read.php?B=36&A=1447&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=1447&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=315&items=34              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=315              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=481              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=481              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]