บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Abhidhammapiṭake puggalapaññatti ------ namo tassa bhagavato arahato sammāsambuddhassa. Uddesavāro [1] Cha paññattiyo khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti. Khandhapaññatti [2] Kittāvatā khandhānaṃ khandhapaññatti yāvatā pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ettāvatā khandhānaṃ khandhapaññatti. Āyatanapaññatti [3] Kittāvatā āyatanānaṃ āyatanapaññatti yāvatā dvādasāyatanāni cakkhvāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ ettāvatā āyatanānaṃ āyatanapaññatti. Dhātupaññatti [4] Kittāvatā dhātūnaṃ dhātupaññatti yāvatā aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu sotadhātu saddadhātu sotaviññāṇadhātu ghānadhātu gandhadhātu ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu ettāvatā dhātūnaṃ dhātupaññatti. Saccapaññatti [5] Kittāvatā saccānaṃ saccapaññatti yāvatā cattāri saccāni dukkhasaccaṃ samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ ettāvatā saccānaṃ saccapaññatti. Indriyapaññatti [6] Kittāvatā indriyānaṃ indriyapaññatti yāvatā bāvīsatindriyāni cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ ettāvatā indriyānaṃ indriyapaññatti.The Pali Tipitaka in Roman Character Volume 36 page 129-130. https://84000.org/tipitaka/read/roman_read.php?B=36&A=2551 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=2551 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=1&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=16 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=516 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=594 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=594 Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]