![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Kammahetukathā [1303] Kammahetu arahā arahattā parihāyatīti . āmantā. Kammahetu sotāpanno sotāpattiphalā parihāyatīti . na hevaṃ vattabbe .pe. kammahetu arahā arahattā parihāyatīti . Āmantā . kammahetu sakadāgāmī .pe. anāgāmī anāgāmiphalā parihāyatīti. Na hevaṃ vattabbe .pe. [1304] Kammahetu sotāpanno sotāpattiphalā na parihāyatīti. Āmantā . kammahetu arahā arahattā na parihāyatīti . na hevaṃ vattabbe .pe. kammahetu sakadāgāmī .pe. anāgāmī anāgāmiphalā na parihāyatīti . āmantā . kammahetu arahā arahattā na parihāyatīti. Hevaṃ vattabbe .pe. [1305] Kammahetu arahā arahattā parihāyatīti . āmantā. Pāṇātipātakammassa hetūti na hevaṃ vattabbe .pe. Adinnādānakammassa hetu .pe. kāmesumicchācārakammassa hetu musāvādakammassa Hetu pisuṇāvācākammassa hetu pharusavācākammassa hetu samphappalāpakammassa hetu mātughātakakammassa 1- hetu pitughātakakammassa 2- hetu arahantaghātakakammassa 3- hetu ruhiruppādakammassa hetu saṅghabhedakammassa hetūti . na hevaṃ vattabbe .pe. katamassa kammassa hetūti . handa hi arahantānaṃ abbhācikkhatīti . arahantānaṃ abbhācikkhanakammassa hetu arahā arahattā parihāyatīti . āmantā . ye keci arahantānaṃ abbhācikkhanti sabbe te arahattaṃ sacchikarontīti . na hevaṃ vattabbe .p. Kammahetukathā. Aṭṭhamo vaggo. Tassa uddānaṃ. Cha gatiyo antarābhavo pañceva kāmaguṇā kāmadhātu pañceva āyatanā kāmā rūpino dhammā rūpadhātu arūpino dhammā arūpadhātu saḷāyataniko attabhāvo rūpadhātuyā atthi rūpaṃ arūpesu rūpaṃ kammaṃ rūpajīvitindriyaṃ kammahetu parihāyatīti. ----------- @Footnote: 1 Ma. mātughātikammassa. 2. Ma. pitughātikammassa. 3. Ma. arahantaghātikammassa.The Pali Tipitaka in Roman Character Volume 37 page 427-428. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8525 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8525 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1303&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=103 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1303 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5429 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5429 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]