ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                    Abhidhammapiṭake kathāvatthu
                           --------
            namo tassa bhagavato arahato sammāsambuddhassa
                        puggalakathā
     [1]   Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo   sacchikaṭṭho   paramaṭṭho   tato  so  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti. Na hevaṃ vattabbe.
     {1.1}  Ājānāhi  niggahaṃ  hañci  puggalo  upalabbhati   sacchikaṭṭha-
paramaṭṭhena  tena  vata  re  vattabbe yo sacchikaṭṭho paramaṭṭho  tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi   vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā
     {1.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                      Anulomapañcakaṃ.
     [2]   Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo    sacchikaṭṭho    paramaṭṭho    tato    so    puggalo    nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe.
     {2.1}    Ājānāhi    paṭikammaṃ    hañci    puggalo   nūpalabbhati
sacchikaṭṭhaparamaṭṭhena    tena    vata   re   vattabbe   yo   sacchikaṭṭho
paramaṭṭho    tato    so    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti
yaṃ   tattha  vadesi  vattabbe  kho  puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena
no  ca  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato so puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā
     {2.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                       Paṭikammacatukkaṃ
     [3]   Tvañce   pana   maññasi  vattabbe  kho  puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho
tato    so   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   tena   tvaṃ
tattha   hetāya   paṭiññāya   hevaṃ  paṭijānantaṃ  hevaṃ  niggahetabbe  atha
taṃ    niggaṇhāma    suniggahitova    hosi    hañci   puggalo   nūpalabbhati
Sacchikaṭṭhaparamaṭṭhena    tena    vata   re   vattabbe   yo   sacchikaṭṭho
paramaṭṭho   tato   so   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti  yaṃ
tattha   vadesi   vattabbe   kho   puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so  puggalo
nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {3.1}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti
idaṃ te micchā.
                       Niggahacatukkaṃ
     [4]  Ese  ce  dunniggahite  hevameva  tattha dakkha vattabbe kho
puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
no   ca  mayaṃ  tayā  tattha  hetāya  paṭiññāya  hevaṃ  paṭijānantā  hevaṃ
niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa
     {4.1}   hañci  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena  tena  vata
re  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    yaṃ   tattha   vadesi   vattabbe   kho   puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho
Paramaṭṭho    tato    so    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti
micchā
     {4.2}  no  ce  pana  vattabbe  yo  sacchikaṭṭho  paramaṭṭho tato
so    puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti   no   vata   re
vattabbe    puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ   tattha
vadesi    vattabbe    kho    puggalo    upalabbhati   sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so  puggalo
upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā.
                       Upanayanacatukkaṃ
     [5]   Na   hevaṃ   niggahetabbe  tena  hi  yaṃ  niggaṇhāsi  hañci
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata   re   vattabbe
yo   sacchikaṭṭho   paramaṭṭho   tato  so  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe  kho  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho
tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {5.1}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho      paramaṭṭho     tato     so     puggalo     upalabbhati
sacchikaṭṭhaparamaṭṭhenāti  idaṃ  te  micchā  tena  hi  ye  kate niggahe se
Niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti.
                      Niggamacatukkaṃ.
                     Paṭhamo niggaho.



             The Pali Tipitaka in Roman Character Volume 37 page 1-5. https://84000.org/tipitaka/read/roman_read.php?B=37&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2701              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2701              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]