![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[242] Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. {242.1} Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. {242.2} Na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra Antarāyā. {242.3} Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. {242.4} Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. anāvāso .pe. Āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. Anāvāso .pe. āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. {242.5} Gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso .pe. anāvāso .pe. āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. anāvāso .pe. āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. anāvāso .pe. Āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [243] Na bhikkhave bhikkhuniyā nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave sikkhamānāya na sāmaṇerassa na sāmaṇeriyā na sikkhaṃ paccakkhātakassa na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya yathādhammo kāretabbo . na āpattiyā appaṭikamme ukkhittakassa na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya yathādhammo kāretabbo . na paṇḍakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na theyyasaṃvāsakassa na titthiyapakkantakassa na tiracchānagatassa na mātughātakassa na pitughātakassa na arahantaghātakassa na bhikkhunīdūsakassa na saṅghabhedakassa na lohituppādakassa Na ubhatobyañjanakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave pārivāsikapavāraṇādānena pavāretabbaṃ aññatra avuṭṭhitāya parisāya . na ca bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅghasāmaggiyāti. Dutiyabhāṇavāraṃ niṭṭhitaṃ.The Pali Tipitaka in Roman Character Volume 4 page 340-343. https://84000.org/tipitaka/read/roman_read.php?B=4&A=7046 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=7046 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=242&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=75 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]