ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [1650]  Micchattaniyataṃ  dhammaṃ  paccayā  micchattaniyato  dhammo  ...
Hetupaccayā   tīṇi   .pe.   sammattaniyataṃ   dhammaṃ  paccayā  sammattaniyato
dhammo ... Hetupaccayā tīṇi.
     [1651]  Aniyataṃ  dhammaṃ  paccayā  aniyato  dhammo ... Hetupaccayā
aniyataṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe   ...   paṭisandhikkhaṇe   khandhe   paccayā   vatthu  vatthuṃ  paccayā
khandhā   ekaṃ   mahābhūtaṃ   paccayā   vatthuṃ  paccayā  aniyatā  khandhā .
Aniyataṃ   dhammaṃ   paccayā  micchattaniyato  dhammo  ...  hetupaccayā  vatthuṃ
paccayā   micchattaniyatā  khandhā  .  aniyataṃ  dhammaṃ  paccayā  sammattaniyato
dhammo   ...   hetupaccayā   vatthuṃ   paccayā  sammattaniyatā  khandhā .

--------------------------------------------------------------------------------------------- page481.

Aniyataṃ dhammaṃ paccayā micchattaniyato ca aniyato ca dhammā ... Hetupaccayā vatthuṃ paccayā micchattaniyatā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . aniyataṃ dhammaṃ paccayā sammattaniyato ca aniyato ca dhammā ... hetupaccayā vatthuṃ paccayā sammattaniyatā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. [1652] Micchattaniyatañca aniyatañca dhammaṃ paccayā micchattaniyato dhammo ... hetupaccayā micchattaniyataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... . micchattaniyatañca aniyatañca dhammaṃ paccayā aniyato dhammo ... hetupaccayā micchattaniyate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . micchattaniyatañca aniyatañca dhammaṃ paccayā micchattaniyato ca aniyato ca dhammā ... hetupaccayā micchattaniyataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... micchattaniyate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [1653] Sammattaniyatañca aniyatañca dhammaṃ paccayā sammattaniyato dhammo ... Hetupaccayā tīṇi pañhā micchattasadisaṃ. Evaṃ gaṇetabbaṃ. [1654] Micchattaniyataṃ dhammaṃ paccayā micchattaniyato dhammo ... Ārammaṇapaccayā . saṅkhittaṃ . kusalattike paccayavārasadisaṃ vibhajitabbaṃ. Avigatapaccayā.

--------------------------------------------------------------------------------------------- page482.

[1655] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa indriye sattarasa jhāne sattarasa magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. Evaṃ gaṇetabbaṃ. Anulomaṃ. [1656] Aniyataṃ dhammaṃ paccayā aniyato dhammo ... Nahetupaccayā ahetukaṃ aniyataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... Asaññasattānaṃ ... Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā aniyatā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [1657] Micchattaniyataṃ dhammaṃ paccayā aniyato dhammo ... Naārammaṇapaccayā micchattaniyate khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. Kusalattikasadisaṃ pañca kātabbā. [1658] Micchattaniyataṃ dhammaṃ paccayā micchattaniyato dhammo ... Naadhipatipaccayā micchattaniyate khandhe paccayā micchattaniyatā adhipati.

--------------------------------------------------------------------------------------------- page483.

[1659] Sammattaniyataṃ dhammaṃ paccayā sammattaniyato dhammo ... Naadhipatipaccayā sammattaniyate khandhe paccayā sammattaniyatā adhipati. [1660] Aniyataṃ dhammaṃ paccayā aniyato dhammo ... Naadhipatipaccayā aniyataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe ... . saṅkhittaṃ . asaññasattānaṃ ... Cakkhāyatanaṃ paccayā ... kāyāyatanaṃ paccayā ... Vatthuṃ paccayā aniyatā khandhā . aniyataṃ dhammaṃ paccayā micchattaniyato dhammo ... Naadhipatipaccayā vatthuṃ paccayā micchattaniyatā adhipati . aniyataṃ dhammaṃ paccayā sammattaniyato dhammo ... naadhipatipaccayā vatthuṃ paccayā sammattaniyatā adhipati. [1661] Micchattaniyatañca aniyatañca dhammaṃ paccayā micchattaniyato dhammo ... naadhipatipaccayā micchattaniyate khandhe ca vatthuñca paccayā micchattaniyatā adhipati. [1662] Sammattaniyatañca aniyatañca dhammaṃ paccayā sammattaniyato dhammo ... naadhipatipaccayā sammattaniyate khandhe ca vatthuñca paccayā sammattaniyatā adhipati. [1663] Micchattaniyataṃ dhammaṃ paccayā aniyato dhammo ... Naanantarapaccayā. Saṅkhittaṃ. Nonatthipaccayā novigatapaccayā. [1664] Nahetuyā ekaṃ naārammaṇe pañca naadhipatiyā satta naanantare pañca nasamanantare pañca naaññamaññe

--------------------------------------------------------------------------------------------- page484.

Pañca naupanissaye pañca napurejāte cha napacchājāte sattarasa naāsevane pañca nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye najhāne namagge ekaṃ nasampayutte pañca navippayutte dve nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1665] Hetupaccayā naārammaṇe pañca ... naadhipatiyā satta naanantare pañca nasamanantare naaññamaññe naupanissaye pañca napurejāte cha napacchājāte sattarasa naāsevane pañca navippayutte satta navipāke sattarasa nasampayutte pañca navippayutte dve nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1666] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ. Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 480-484. https://84000.org/tipitaka/read/roman_read.php?B=41&A=9413&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=9413&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1650&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1650              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]