![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Āsavaāsavasampayuttadukaṃ paṭiccavāro [405] Āsavañcevaāsavasampayuttañca dhammaṃ paṭicca āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā: kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo cakkaṃ bandhitabbaṃ bhavāsavaṃ paṭicca Avijjāsavo cakkaṃ diṭṭhāsavaṃ paṭicca avijjāsavo . Āsavañcevaāsavasampayuttañca dhammaṃ paṭicca āsavasampayuttocevanocaāsavo dhammo uppajjati hetupaccayā: āsave paṭicca sampayuttakā khandhā . āsavañcevaāsavasampayuttañca dhammaṃ paṭicca āsavocevaāsavasampayuttoca āsavasampayuttocevanocaāsavo ca dhammā uppajjanti hetupaccayā: āsavasampayuttaṃ kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā sabbaṃ cakkaṃ. {405.1} Āsavasampayuttañcevanocaāsavaṃ dhammaṃ paṭicca āsavasampayuttocevanocaāsavo dhammo uppajjati hetupaccayā: āsavasampayuttañcevanocaāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . āsavasampayuttañcevanocaāsavaṃ dhammaṃ paṭicca āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā: āsavasampayuttecevanocaāsave khandhe paṭicca āsavā . Āsavasampayuttañcevanocaāsavaṃ dhammaṃ paṭicca āsavocevaāsava- sampayuttoca āsavasampayuttocevanocaāsavo ca dhammā uppajjanti hetupaccayā: āsavasampayuttañcevanocaāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca dve khandhe .... {405.2} Āsavañcevaāsavasampayuttañca āsavasampayuttañceva- nocaāsavañca dhammaṃ paṭicca āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā: kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo sabbaṃ cakkaṃ . Āsavañcevaāsavasampayuttañca āsavasampayuttañcevanocaāsavañca dhammaṃ paṭicca āsavasampayuttocevanocaāsavo dhammo uppajjati hetupaccayā: āsavasampayuttañcevanocaāsavaṃ ekaṃ khandhañca āsave ca paṭicca tayo khandhā dve khandhe .... {405.3} Āsavañcevaāsavasampayuttañca āsavasampayuttañceva- nocaāsavañca dhammaṃ paṭicca āsavocevaāsavasampayuttoca āsavasampayuttocevanocaāsavo ca dhammā uppajjanti hetupaccayā: āsavasampayuttañcevanocaāsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo dve khandhe ... Cakkaṃ. Evaṃ sabbe paccayā kātabbā. [406] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava. Saṅkhittaṃ. Kamme nava vipākaṃ natthi āhāre nava avigate nava. [407] Āsavañcevaāsavasampayuttañca dhammaṃ paṭicca āsavoceva- āsavasampayuttoca dhammo uppajjati naadhipatipaccayā: nahetumūlakaṃ natthi. Napurejātapaccayā: napacchājātapaccayā:. Saṅkhittaṃ. [408] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. Evaṃ itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paripuṇṇā paṭiccasadisā.The Pali Tipitaka in Roman Character Volume 42 page 234-236. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4763 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4763 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=405&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=47 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=405 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]