![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Saṃsaṭṭhavāro [236] Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ Saṃsaṭṭhā dve khandhā dve khandhe ... paṭisandhi. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasaṃsaṭṭhasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ paṭisandhi . Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca dve khandhe ... paṭisandhi . nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittaṃ saṃsaṭṭhā sampayuttakā khandhā paṭisandhi . cittasaṃsaṭṭhasamuṭṭhānañca nocitta- saṃsaṭṭhasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā dve khandhe ... Paṭisandhi. Saṅkhittaṃ. [237] Hetuyā pañca ārammaṇe pañca adhipatiyā pañca sabbattha pañca avigate pañca. [238] Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā:. Saṅkhittaṃ. Tīṇi yeva moho. [239] Nahetuyā pañca naadhipatiyā pañca napurejāte pañca napacchājāte pañca naāsevane pañca nakamme tīṇi navipāke pañca najhāne pañca namagge pañca navippayutte pañca . evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.The Pali Tipitaka in Roman Character Volume 43 page 138-139. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2774 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2774 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=236&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=28 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=268 Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]