ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [759]   Rupavacaram   dhammam  paccaya  rupavacaro  dhammo  uppajjati
hetupaccaya:    tini    paticcasadisa   .   narupavacaram   dhammam   paccaya
narupavacaro   dhammo   uppajjati   hetupaccaya:  narupavacaram  ekam  khandham

--------------------------------------------------------------------------------------------- page469.

Paccaya tayo khandha cittasamutthananca rupam yava ajjhattika mahabhuta vatthum paccaya narupavacara khandha . narupavacaram dhammam paccaya rupavacaro dhammo uppajjati hetupaccaya: vatthum paccaya rupavacara khandha patisandhi . narupavacaram dhammam paccaya rupavacaro ca narupavacaro ca dhamma uppajjanti hetupaccaya: vatthum paccaya rupavacara khandha mahabhute paccaya cittasamutthanam rupam patisandhi. {759.1} Rupavacaranca narupavacaranca dhammam paccaya rupavacaro dhammo uppajjati hetupaccaya: rupavacaram ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... patisandhi . rupavacaranca narupavacaranca dhammam paccaya narupavacaro dhammo uppajjati hetupaccaya: rupavacare khandhe ca mahabhute ca paccaya cittasamutthanam rupam patisandhi . rupavacaranca narupavacaranca dhammam paccaya rupavacaro ca narupavacaro ca dhamma uppajjanti hetupaccaya: rupavacaram ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... rupavacare khandhe ca mahabhute ca paccaya cittasamutthanam rupam patisandhi. Sankhittam. [760] Hetuya nava arammane cattari adhipatiya nava anantare cattari samanantare cattari sahajate nava annamanne cha nissaye nava upanissaye cattari purejate cattari asevane cattari kamme nava avigate nava.

--------------------------------------------------------------------------------------------- page470.

[761] Narupavacaram dhammam paccaya narupavacaro dhammo uppajjati nahetupaccaya: ahetukam narupavacaram ekam khandham paccaya tayo khandha cittasamutthananca rupam dve khandhe ... ahetukapatisandhi yava asannasatta cakkhayatanam paccaya cakkhuvinnanam kayayatanam ... Vatthum paccaya ahetuka narupavacara khandha vicikicchasahagate uddhaccasahagate khandhe ca vatthunca paccaya vicikicchasahagato uddhaccasahagato moho. [762] Rupavacaram dhammam paccaya rupavacaro dhammo uppajjati naadhipatipaccaya: tini paticcasadisa . narupavacaram dhammam paccaya narupavacaro dhammo uppajjati naadhipatipaccaya: paticcasadisam . Narupavacaram dhammam paccaya rupavacaro dhammo uppajjati naadhipatipaccaya: vatthum paccaya rupavacara adhipati vatthum paccaya vipaka rupavacara khandha patisandhi . narupavacaram dhammam paccaya rupavacaro ca narupavacaro ca dhamma uppajjanti naadhipatipaccaya: vatthum paccaya vipaka rupavacara khandha mahabhute paccaya cittasamutthanam rupam patisandhi. {762.1} Rupavacaranca narupavacaranca dhammam paccaya rupavacaro dhammo uppajjati naadhipatipaccaya: rupavacare khandhe ca vatthunca paccaya rupavacara adhipati vipakam rupavacaram ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... patisandhikkhane rupavacaram ekam khandhanca vatthunca paccaya tayo khandha

--------------------------------------------------------------------------------------------- page471.

Dve khandhe ... . rupavacaranca narupavacaranca dhammam paccaya narupavacaro dhammo uppajjati naadhipatipaccaya: vipake rupavacare khandhe ca mahabhute ca paccaya cittasamutthanam rupam patisandhi . Rupavacaranca narupavacaranca dhammam paccaya rupavacaro ca narupavacaro ca dhamma uppajjanti naadhipatipaccaya: vipakam rupavacaram ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... vipake rupavacare khandhe ca mahabhute ca paccaya cittasamutthanam rupam patisandhi. Sankhittam. [763] Nahetuya ekam naarammane tini naadhipatiya nava naanantare tini naupanissaye tini napurejate nava napacchajate nava naasevane nava suddhake arupe ca missake ca vipakanti niyametabbam . nakamme cattari navipake nava naahare ekam naindriye ekam najhane ekam namagge ekam nasampayutte tini navippayutte ekam nonatthiya tini novigate tini. Itare dve gananapi nissayavaropi katabba.


             The Pali Tipitaka in Roman Character Volume 43 page 468-471. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9430&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9430&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=759&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]