![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Dassanenapahātabbahetukakusalattikaṃ [1651] Nadassanenapahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nadassanena- pahātabbahetuko kusalo dhammo uppajjati hetupaccayā:. [1652] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ. Sahajātavārepi pañhāvārepi sabbattha ekaṃ. [1653] Dassanenapahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko akusalo dhammo uppajjati hetupaccayā:. Nadassanena- pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko akusalo dhammo uppajjati hetupaccayā: nadassanenapahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā: . dassanenapahātabbahetukaṃ akusalañca nadassanenapahātabbahetukaṃ akusalañca dhammaṃ paṭicca dassanenapahātabbahetuko akusalo dhammo uppajjati hetupaccayā. [1654] Dassanenapahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko akusalo dhammo uppajjati ārammaṇapaccayā: tīṇi. Nadassane dve ghaṭane ekaṃ. [1655] Hetuyā cattāri ārammaṇe cha adhipatiyā cha sabbattha cha avigate cha. [1656] Dassanenapahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena- pahātabbahetuko akusalo dhammo uppajjati nahetupaccayā: . Nadassanenapahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko akusalo dhammo uppajjati nahetupaccayā:. [1657] Nahetuyā dve naadhipatiyā cha .pe. nakamme cattāri navipāke cha navippayutte cha. Sahajātavārādi vitthāretabbaṃ. [1658] Dassanenapahātabbahetuko akusalo dhammo dassanena- pahātabbahetukassa akusalassa dhammassa hetupaccayena paccayo:. [1659] Hetuyā tīṇi ārammaṇe nava . adhipatiyā tīṇi: dassane ekaṃ nadassane dve . anantare nava samanantare nava sahajāte cha .pe. upanissaye nava āsevane nava kamme cattāri āhāre cattāri indriye cattāri .pe. sampayutte cha natthiyā nava .pe. [1660] Nadassanenapahātabbahetukaṃ abyākataṃ dhammaṃ paṭicca Nadassanenapahātabbahetuko abyākato dhammo uppajjati hetupaccayā:. [1661] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ. Sahajātavārepi pañhāvārepi sabbattha ekaṃ. Dassanenapahātabbahetukadukakusalattikaṃ niṭṭhitaṃ. -------The Pali Tipitaka in Roman Character Volume 44 page 293-295. https://84000.org/tipitaka/read/roman_read.php?B=44&A=5728 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=5728 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1651&items=11 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=94 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1651 Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]