ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

                    Vinayapiṭake mahāvaggassa
                       dutiyo bhāgo
                      ----------
                       cammakkhandhakaṃ
     [1]   Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate  .  tena  kho  pana  samayena  rājā  māgadho seniyo bimbisāro
asītiyā   gāmikasahassesu   1-   issariyādhipaccaṃ  2-  rajjaṃ  kāreti .
Tena   kho  pana  samayena  campāyaṃ  soṇo  nāma  koḷiviso  seṭṭhiputto
sukhumālo   hoti   .   tassa   pādatalesu  lomāni  jātāni  honti .
Athakho  rājā  māgadho  seniyo  bimbisāro  tāni  asītiṃ  gāmikasahassāni
sannipātāpetvā   kenacideva   karaṇīyena   soṇassa  koḷivisassa  santike
dūtaṃ pāhesi āgacchatu soṇo icchāmi soṇassa āgatanti.
     {1.1}   Athakho  soṇassa  koḷivisassa  mātāpitaro  soṇaṃ  koḷivisaṃ
etadavocuṃ  rājā  te  tāta  soṇa  pāde  dakkhitukāmo  mā  kho  tvaṃ
tāta  soṇa  yena  rājā  tena  pāde  abhippasāreyyāsi  rañño purato
pallaṅkena   nisīda  nisinnassa  te  rājā  pāde  dakkhissatīti  .  athakho
soṇaṃ  koḷivisaṃ  sivikāya  ānesuṃ  .  athakho  soṇo koḷiviso yena rājā
māgadho    seniyo   bimbisāro   tenupasaṅkami   upasaṅkamitvā   rājānaṃ
māgadhaṃ  seniyaṃ  bimbisāraṃ  abhivādetvā  rañño  purato pallaṅkena nisīdi.
@Footnote: 1 Ma. Yu. gāmasahassesu. 2 Ma. Yu. issarādhipaccaṃ.
Addasā  1-  kho  rājā  māgadho  seniyo bimbisāro soṇassa koḷivisassa
pādatalesu  lomāni  jātāni  .  [2]-  athakho  rājā  māgadho seniyo
bimbisāro  tāni  asītiṃ  gāmikasahassāni  diṭṭhadhammike  atthe  anusāsitvā
uyyojesi   tumhe  khvattha  bhaṇe  mayā  diṭṭhadhammike  atthe  anusāsitā
gacchatha   bhagavantaṃ  3-  payirūpāsatha  so  no  bhagavā  samparāyike  atthe
anusāsissatīti   .   athakho  tāni  asīti  gāmikasahassāni  yena  gijjhakūṭo
pabbato tenupasaṅkamiṃsu.
     {1.2}  Tena  kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko
hoti   .   athakho   tāni   asīti  gāmikasahassāni  yenāyasmā  sāgato
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   sāgataṃ   etadavocuṃ   imāni
bhante   asīti   gāmikasahassāni   idhūpasaṅkantāni  4-  bhagavantaṃ  dassanāya
sādhu   mayaṃ  bhante  labheyyāma  bhagavantaṃ  dassanāyāti  .  tenahi  tumhe
āyasmanto  muhuttaṃ  idheva  tāva  hotha  yāvāhaṃ  bhagavantaṃ paṭivedemīti.
Athakho   āyasmā   sāgato   tesaṃ   asītiyā   gāmikasahassānaṃ   purato
pekkhamānānaṃ   pāṭikāya   nimmujjitvā   bhagavato   purato   ummujjitvā
bhagavantaṃ     etadavoca     imāni    bhante    asīti    gāmikasahassāni
idhūpasaṅkantāni     5-     bhagavantaṃ    dassanāya    yassadāni    bhante
bhagavā   kālaṃ   maññatīti   .   tenahi   tvaṃ   sāgata  vihārappacchāyāyaṃ
āsanaṃ     paññāpehīti     .    evaṃ    bhanteti    kho    āyasmā
@Footnote: 1 Ma. Yu. addasa. 2 Po. disvāna. 3 Ma. Yu. taṃ bhagavantaṃ.
@4-5 Ma. idhūpasaṅkamantāni.
Sāgato    bhagavato    paṭissuṇitvā   pīṭhaṃ   gahetvā   bhagavato   purato
nimmujjitvā    tesaṃ   asītiyā   gāmikasahassānaṃ   purato   pekkhamānānaṃ
pāṭikāya    ummujjitvā    vihārappacchāyāyaṃ   āsanaṃ   paññāpesi  .
Athakho    bhagavā    vihārā   nikkhamitvā   vihārappacchāyāyaṃ   paññatte
āsane   nisīdi   .   athakho  tāni  asīti  gāmikasahassāni  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu    .    athakho   tāni   asīti   gāmikasahassāni   āyasmantaṃyeva
sāgataṃ samannāharanti no tathā bhagavantaṃ.
     {1.3}   Athakho   bhagavā  tesaṃ  asītiyā  gāmikasahassānaṃ  cetasā
cetoparivitakkamaññāya     āyasmantaṃ     sāgataṃ    āmantesi    tenahi
tvaṃ    sāgata    bhiyyoso   mattāya   uttarimanussadhammaṃ   iddhipāṭihāriyaṃ
dassehīti  .  evaṃ  bhanteti  kho  āyasmā  sāgato bhagavato paṭissuṇitvā
vehāsaṃ    abbhuggantvā    ākāse   antalikkhe   caṅkamatipi   tiṭṭhatipi
nisīdatipi   seyyaṃpi  kappeti  padhūpāyatipi  1-  pajjalatipi  antaradhāyatipi .
Athakho  āyasmā  sāgato  ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ   dassetvā  bhagavato  pādesu  sirasā  nipatitvā  bhagavantaṃ
etadavoca  satthā  me  bhante  bhagavā  sāvakohamasmi  satthā  me bhante
bhagavā   sāvakohamasmīti  .  athakho  tāni  asīti  gāmikasahassāni  acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  sāvako  hi  2-  nāma evaṃmahiddhiko bhavissati
evaṃmahānubhāvo    aho    nūna   satthāti   bhagavantaṃyeva   samannāharanti
@Footnote: 1 Ma. dhūmāyatipi. Yu. dhūpāyatipi. 2 Ma. Yu. pi.
No   tathā   āyasmantaṃ   sāgataṃ   .   athakho   bhagavā  tesaṃ  asītiyā
gāmikasahassānaṃ      cetasā      cetoparivitakkamaññāya      anupubbīkathaṃ
kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā
aññāsi     kallacitte     muducitte     vinīvaraṇacitte     udaggacitte
pasannacitte    atha    yā    buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ
pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.
     {1.4}  Seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ sammadeva rajanaṃ
paṭiggaṇheyya    evameva   tesaṃ   asītiyā   gāmikasahassānaṃ   tasmiṃyeva
āsane    virajaṃ    vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   .   te   diṭṭhadhammā   pattadhammā  viditadhammā
pariyogāḷhadhammā     tiṇṇavicikicchā     vigatakathaṃkathā    vesārajjappattā
aparappaccayā   satthu   sāsane   bhagavantaṃ   etadavocuṃ  abhikkantaṃ  bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya andhakāre vā
telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti  evameva  bhagavatā
anekapariyāyena   dhammo   pakāsito  ete  mayaṃ  bhante  bhagavantaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca   upāsake   no   bhagavā   dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
     [2]   Athakho   soṇassa   koḷivisassa  etadahosi  yathā  yathā  kho
Ahaṃ    bhagavatā    dhammaṃ    desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ    yannūnāhaṃ    kesamassuṃ    ohāretvā    kāsāyāni   vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti   .  athakho  tāni
asīti    gāmikasahassāni    bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {2.1}    Athakho   soṇo   koḷiviso   acirapakkantesu   asītiyā
gāmikasahassesu    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
koḷiviso   bhagavantaṃ   etadavoca   yathā   yathāhaṃ  bhante  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ    carituṃ    icchāmahaṃ   bhante
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ    pabbajituṃ   pabbājetu   maṃ   bhante   bhagavāti   .   alattha
kho   soṇo  koḷiviso  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirupasampanno   ca   panāyasmā   soṇo   sītavane   viharati   .  tassa
accāraddhaviriyassa   caṅkamato   pādā   bhijjiṃsu   .   caṅkamo  lohitena
phuṭṭho   1-   hoti   seyyathāpi   gavāghātanaṃ   .   athakho  āyasmato
soṇassa   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
@Footnote: 1 Ma. Yu. phuṭo.
Ye   kho   keci   bhagavato   sāvakā  āraddhaviriyā  viharanti  ahantesaṃ
aññataro   atha   ca   pana   me  nānupādāya  āsavehi  cittaṃ  vimuccati
saṃvijjanti  kho  pana  me  kule  bhogā  sakkā  bhoge  ca bhuñjituṃ puññāni
ca   kātuṃ   yannūnāhaṃ   hīnāyāvattitvā   bhoge  ca  bhuñjeyyaṃ  puññāni
ca kareyyanti.
     {2.2} Athakho bhagavā āyasmato soṇassa cetasā cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ    vā    bāhaṃ   sammiñjeyya   evameva   gijjhakūṭe   pabbate
antarahito   sītavane   pāturahosi  .  athakho  bhagavā  sambahulehi  bhikkhūhi
saddhiṃ   senāsanacārikaṃ   āhiṇḍanto   yenāyasmato   soṇassa   caṅkamo
tenupasaṅkami   .  addasā  1-  kho  bhagavā  āyasmato  soṇassa  caṅkamaṃ
lohitena   phuṭṭhaṃ  2-  disvāna  bhikkhū  āmantesi  kassa  nvāyaṃ  bhikkhave
caṅkamo   lohitena   phuṭṭho   seyyathāpi   gavāghātananti  .  āyasmato
bhante   soṇassa   accāraddhaviriyassa   caṅkamato  pādā  bhijjiṃsu  tassāyaṃ
caṅkamo lohitena phuṭṭho seyyathāpi gavāghātananti.
     {2.3}  Athakho  bhagavā  yenāyasmato  soṇassa vihāro tenupasaṅkami
upasaṅkamitvā    paññatte    āsane    nisīdi    .   āyasmāpi   kho
soṇo    bhagavantaṃ    abhivādetvā    ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   soṇaṃ   bhagavā   etadavoca  nanu  te  soṇa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
ye    kho    keci    bhagavato    sāvakā    āraddhaviriyā    viharanti
@Footnote: 1 Ma. Yu. addasa. 2 Ma. Yu. phuṭaṃ. sabbattha īdisameva.
Ahantesaṃ    aññataro   atha   ca   pana   me   nānupādāya   āsavehi
cittaṃ   vimuccati   saṃvijjanti   kho   pana   me   kule   bhogā   sakkā
bhoge   ca   bhuñjituṃ   puññāni   ca   kātuṃ   yannūnāhaṃ  hīnāyāvattitvā
bhoge   ca   bhuñjeyyaṃ   puññāni  ca  kareyyanti  .  evaṃ  bhanteti .
Taṃ   kiṃ   maññasi   soṇa   kusalo   tvaṃ   pubbe   āgārikabhūto  vīṇāya
tantissareti   .   evaṃ   bhanteti   .   taṃ   kiṃ   maññasi  soṇa  yadā
te   vīṇāya   tantiyo  accāyikā  1-  honti  apinu  te  vīṇā  tasmiṃ
samaye   saravatī  vā  hoti  kammaññā  vāti  .  no  hetaṃ  bhanteti .
Taṃ    kiṃ    maññasi   soṇa   yadā   te   vīṇāya   tantiyo   atisithilā
honti   apinu   te   vīṇā  tasmiṃ  samaye  saravatī  vā  hoti  kammaññā
vāti   .   no   hetaṃ   bhanteti  .  taṃ  kiṃ  maññasi  soṇa  yadā  te
vīṇāya    tantiyo    neva    accāyikā    honti   nātisithilā   same
guṇe   patiṭṭhitā   apinu   te   vīṇā  tasmiṃ  samaye  saravatī  vā  hoti
kammaññā vāti. Evaṃ bhanteti.
     {2.4}  Evameva  kho  soṇa  accāraddhaviriyaṃ  uddhaccāya  saṃvattati
atilīnaviriyaṃ    kosajjāya   saṃvattati   tasmātiha   tvaṃ   soṇa   viriyasamataṃ
adhiṭṭhāhi    2-   indriyānañca   samataṃ   paṭivijjha   tattha   ca   nimittaṃ
gaṇhāhīti. Evaṃ bhanteti kho āyasmā soṇo bhagavato paccassosi.
     {2.5}     Athakho     bhagavā     āyasmantaṃ    soṇaṃ    iminā
ovādena       ovaditvā       seyyathāpi       nāma      balavā
@Footnote: 1 Ma. Yu. accāyatā. 2 Ma. Yu. adhiṭṭhaha.
Puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ
sammiñjeyya    evameva    sītavane    āyasmato    soṇassa    pamukhe
antarahito   gijjhakūṭe   pabbate   pāturahosi   .   athakho   āyasmā
soṇo    aparena    samayena    viriyasamataṃ    adhiṭṭhāsi   indriyānañca
samataṃ paṭivijjhi tattha ca nimittaṃ aggahesi.
     {2.6}  Athakho  āyasmā soṇo eko vūpakaṭṭho appamatto ātāpī
pahitatto   viharanto   nacirasseva   yassatthāya  kulaputtā  1-  sammadeva
agārasmā   anagāriyaṃ   pabbajanti   2-   tadanuttaraṃ  brahmacariyapariyosānaṃ
diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  vihāsi  khīṇā
jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi 3-.
Aññataro ca panāyasmā soṇo arahataṃ ahosi.
     [3]   Athakho   āyasmato  soṇassa  arahattaṃ  pattassa  etadahosi
yannūnāhaṃ    bhagavato    santike    aññaṃ   byākareyyanti   .   athakho
āyasmā   soṇo   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
soṇo   bhagavantaṃ   etadavoca   yo  so  bhante  bhikkhu  arahaṃ  khīṇāsavo
vusitavā     katakaraṇīyo     ohitabhāro    anuppattasadattho    parikkhīṇa-
bhavasaṃyojano    sammadaññāvimutto   so   chaṭṭhānāni   adhimutto   hoti
nekkhammādhimutto    hoti   pavivekādhimutto   hoti   abyāpajjhādhimutto
hoti        upādānakkhayādhimutto       hoti       taṇhakkhayādhimutto
@Footnote: 1 Ma. kulaputto. 2 Ma. pabbajati. 3 Po. Ma. abhiññāsi.
Hoti asammohādhimutto hoti
     {3.1}  siyā kho pana bhante idhekaccassa āyasmato evamassa kevalaṃ
saddhāmattakaṃ   nūna   ayamāyasmā   nissāya   nekkhammādhimuttoti  na  kho
panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu vusitavā katakaraṇīyo
karaṇīyamattānaṃ   asamanupassanto   katassa   vā   paṭicayaṃ   khayā   rāgassa
vītarāgattā    nekkhammādhimutto   hoti   khayā   dosassa   vītadosattā
nekkhammādhimutto   hoti   khayā  mohassa  vītamohattā  nekkhammādhimutto
hoti
     {3.2}  siyā  kho  pana  bhante  idhekaccassa  āyasmato evamassa
lābhasakkārasilokaṃ  nūna  ayamāyasmā  nikāmayamāno  pavivekādhimuttoti  1-
na  kho  panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu  vusitavā
katakaraṇīyo    karaṇīyamattānaṃ    asamanupassanto    katassa    vā   paṭicayaṃ
khayā   rāgassa   vītarāgattā   pavivekādhimutto   hoti   khayā  dosassa
vītadosattā    pavivekādhimutto    hoti   khayā   mohassa   vītamohattā
pavivekādhimutto hoti
     {3.3}  siyā  kho  pana  bhante  idhekaccassa  āyasmato evamassa
sīlabbataparāmāsaṃ     nūna     ayamāyasmā     sārato    paccāgacchanto
abyāpajjhādhimuttoti   2-   na   kho   panetaṃ   bhante   evaṃ  daṭṭhabbaṃ
khīṇāsavo     bhante    bhikkhu    vusitavā    katakaraṇīyo    karaṇīyamattānaṃ
asamanupassanto    katassa   vā   paṭicayaṃ   khayā   rāgassa   vītarāgattā
abyāpajjhādhimutto      hoti      khayā      dosassa     vītadosattā
abyāpajjhādhimutto      hoti      khayā      mohassa     vītamohattā
@Footnote: 1 Ma. pavivekādhimutto hoti. 2 Ma. abyāpajjhādhimutto hoti.
Abyāpajjhādhimutto      hoti      khayā      rāgassa     vītarāgattā
upādānakkhayādhimutto      hoti     khayā     dosassa     vītadosattā
upādānakkhayādhimutto      hoti     khayā     mohassa     vītamohattā
upādānakkhayādhimutto      hoti     khayā     rāgassa     vītarāgattā
taṇhakkhayādhimutto      hoti      khayā      dosassa      vītadosattā
taṇhakkhayādhimutto      hoti      khayā      mohassa      vītamohattā
taṇhakkhayādhimutto      hoti      khayā      rāgassa      vītarāgattā
asammohādhimutto      hoti      khayā      dosassa      vītadosattā
asammohādhimutto      hoti      khayā      mohassa      vītamohattā
asammohādhimutto hoti
     {3.4}   evaṃ   sammāvimuttacittacittassa   bhante   bhikkhuno  bhusā
cepi   cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti  nevassa
cittaṃ  pariyādiyanti  amissīkatamevassa  cittaṃ  hoti  ṭhitaṃ  āneñjappattaṃ 1-
vayañcassānupassati   bhusā   cepi   sotaviññeyyā   saddā  ...  ghāna-
viññeyyā   gandhā  ...  jivhāviññeyyā  rasā  ...  kāyaviññeyyā
phoṭṭhabbā     ...     manoviññeyyā    dhammā    manassa    āpāthaṃ
āgacchanti    nevassa    cittaṃ    pariyādiyanti   amissīkatamevassa   cittaṃ
hoti    ṭhitaṃ    āneñjappattaṃ   vayañcassānupassati   seyyathāpi   bhante
selo    pabbato   acchiddo   asusiro   ekaghano   puratthimāya   cepi
disāya   āgaccheyya   bhusā   vātavuṭṭhi   neva   naṃ   saṅkampeyya   na
sampakampeyya   na   sampavedheyya   pacchimāya  cepi  disāya  āgaccheyya
@Footnote: 1 Sī. Yu. ānejjappattaṃ.
Bhusā   vātavuṭṭhi   .pe.   uttarāya   cepi  disāya  āgaccheyya  bhusā
vātavuṭṭhi    .pe.    dakkhiṇāya    cepi   disāya   āgaccheyya   bhusā
vātavuṭṭhi   neva   naṃ   saṅkampeyya  na  sampakampeyya  na  sampavedheyya
evameva   kho   bhante  evaṃ  sammāvimuttacittassa  bhikkhuno  bhusā  cepi
cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti   nevassa  cittaṃ
pariyādiyanti    amissīkatamevassa    cittaṃ    hoti   ṭhitaṃ   āneñjappattaṃ
vayañcassānupassati    bhusā    cepi    sotaviññeyyā    saddā    ...
Ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ... Kāyaviññeyyā
phoṭṭhabbā   ...   manoviññeyyā   dhammā  manassa  āpāthaṃ  āgacchanti
nevassa    cittaṃ    pariyādiyanti   amissīkatamevassa   cittaṃ   hoti   ṭhitaṃ
āneñjappattaṃ vayañcassānupassatīti.
     [4] Nekkhammaṃ adhimuttassa          pavivekañca cetaso
         abyāpajjhādhimuttassa          upādānakkhayassa ca
         taṇhakkhayādhimuttassa            asammohañca cetaso
         disvā āyatanuppādaṃ            sammā cittaṃ vimuccati
         tassa sammāvimuttassa            santacittassa bhikkhuno
         katassa paṭicayo natthi             karaṇīyaṃ na vijjati.
         Selo yathā ekaghano              vātena na samīrati
         evaṃ rūpā rasā saddā             gandhā phassā ca kevalā
         iṭṭhā dhammā aniṭṭhā ca         nappavedhenti tādino
         Ṭhitaṃ cittaṃ vippamuttaṃ                vayañcassānupassatīti.



             The Pali Tipitaka in Roman Character Volume 5 page 1-12. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=1&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]