ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [64]  Assosuṃ  kho  manussā  bhagavatā  kira  bhikkhūnaṃ  yāgu  [2]-
anuññātā   madhugoḷakañcāti  .  te  kālasseva  bhojjayāguṃ  3-  [4]-
paṭiyādenti  madhugoḷakañca  .  bhikkhū  kālasseva  bhojjayāguyā  5- dhātā
madhugoḷakena  ca  bhattagge  na cittarūpaṃ bhuñjanti 6-. Tena kho pana samayena
aññatarena    taruṇappasannena    mahāmattena    svātanāya   buddhappamukho
bhikkhusaṅgho  7-  nimantito  hoti. Athakho tassa taruṇappasannassa mahāmattassa
etadahosi     yannūnāhaṃ    aḍḍhatelasannaṃ    bhikkhusatānaṃ    aḍḍhatelasāni
maṃsapātīsatāni     paṭiyādeyyaṃ     ekamekassa     bhikkhuno    ekamekaṃ
maṃsapātiṃ upanāmeyyanti.
     {64.1}   Athakho  so  taruṇappasanno  mahāmatto  tassā  rattiyā
accayena    paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   aḍḍhatelasāni
ca   maṃsapātīsatāni   bhagavato  kālaṃ  ārocāpesi  kālo  bhante  niṭṭhitaṃ
bhattanti   .   athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    tassa    taruṇappasannassa    mahāmattassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {64.2}    Athakho   so   taruṇappasanno   mahāmatto   bhattagge
bhikkhū   parivisati   .   bhikkhū   evamāhaṃsu   thokaṃ   āvuso  dehi  thokaṃ
āvuso   dehīti   .   mā   kho   tumhe   bhante  ayaṃ  taruṇappasanno
@Footnote: 1 Po. Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ na dissati. 2-4 Po. ca. 3 Sī. bhojjaṃ
@yāguṃ. 5 Sī. bhojjāya yāguyā. 6 Ma. paribhuñjanti. 7 Sī. saṅgho.

--------------------------------------------------------------------------------------------- page80.

Mahāmattoti thokaṃ thokaṃ paṭiggaṇhatha 1- bahuṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ aḍḍhatelasāni ca maṃsapātīsatāni ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmessāmi 2- paṭiggaṇhatha bhante yāvadatthanti . na kho mayaṃ āvuso etaṃkāraṇā thokaṃ thokaṃ paṭiggaṇhāma apica mayaṃ kālasseva bhojjayāguyā dhātā madhugoḷakena ca tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmāti . athakho so taruṇappasanno mahāmatto ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā 4- mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti na cāhaṃ paṭibalo yāvadatthaṃ dātunti kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsi bhuñjatha vā haratha vāti. {64.3} Athakho so taruṇappasanno mahāmatto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho taṃ taruṇappasannaṃ mahāmattaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. {64.4} Athakho tassa taruṇappasannassa mahāmattassa acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ kupito anattamano āsādanāpekkho @Footnote: 1 Sī. paṭigaṇhittha. 2 Ma. Yu. upanāmessāmīti. 3 Po. kāraṇaṃ. 4 Sī. @bhadantā.

--------------------------------------------------------------------------------------------- page81.

Bhikkhūnaṃ patte pūrento agamāsiṃ bhuñjatha vā haratha vāti kinnu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vāti . athakho so taruṇappasanno mahāmatto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho so taruṇappasanno mahāmatto bhagavantaṃ etadavoca idha mayhaṃ bhante acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsiṃ bhuñjatha vā haratha vāti kinnu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vāti kinnu kho mayā bhante bahuṃ pasutaṃ puññaṃ vā apuññaṃ vāti. {64.5} Yadaggena tayā āvuso svātanāya buddhappamukho bhikkhusaṅgho 1- nimantito tadaggena te bahuṃ puññaṃ pasutaṃ yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ paṭiggahitaṃ tadaggena te bahuṃ puññaṃ pasutaṃ saggā te āraddhāti . Athakho so taruṇappasanno mahāmatto lābhā kira me suladdhaṃ kira me bahuṃ kira mayā puññaṃ pasutaṃ saggā kira me āraddhāti haṭṭho udaggo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā @Footnote: 1 Sī. saṅgho.

--------------------------------------------------------------------------------------------- page82.

Bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā yo paribhuñjeyya yathādhammo kāretabboti.


             The Pali Tipitaka in Roman Character Volume 5 page 79-82. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1642&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1642&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=64&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=16              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]