ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [349]     Athakho     devadattassa    rahogatassa    paṭisallīnassa
evañcetaso  parivitakko  udapādi  kaṃ  5-  nu  kho  ahaṃ pasādeyyaṃ yasmiṃ
@Footnote: 1 Yu. rakkhito. 2 Yu. ayaṃ pāṭho natthi. 3 Yu. itisaddo natthi.
@4 Ma. Yu. sukhiṃ. 5 Yu. kiṃ.

--------------------------------------------------------------------------------------------- page164.

Me pasanne bahu lābhasakkāro uppajjeyyāti . athakho devadattassa etadahosi ayaṃ kho ajātasattu kumāro taruṇo ceva āyatiṃ bhaddo ca yannūnāhaṃ ajātasattuṃ kumāraṃ pasādeyyaṃ tasmiṃ me pasanne bahu lābhasakkāro uppajjissatīti . athakho devadatto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena rājagahaṃ tena pakkāmi anupubbena yena rājagahaṃ tadavasari . athakho devadatto sakavaṇṇaṃ paṭisaṃharitvā kumārakavaṇṇaṃ abhinimmitvā 1- ahimekhalikāya ajātasattussa kumārassa uccaṅke 2- pāturahosi. {349.1} Athakho ajātasattu kumāro bhīto ahosi ubbiggo ussaṅkī utrasto . athakho devadatto ajātasattuṃ kumāraṃ etadavoca bhāyasi maṃ tvaṃ kumārāti . āma bhāyāmi kosi tvanti . ahaṃ devadattoti . sace kho tvaṃ bhante ayyo devadatto iṅgha sakeneva vaṇṇena pātubhavassūti. {349.2} Athakho devadatto kumārakavaṇṇaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo ajātasattussa kumārassa purato aṭṭhāsi . Athakho ajātasattu kumāro devadattassa iminā iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati . Pañca ca thālipākasatāni bhattābhihāro abhihariyyati . Athakho devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji ahaṃ bhikkhusaṅghaṃ @Footnote: 1 Ma. Yu. abhinimminitvā. 2 Ma. Yu. ucchaṅge. Rā. uccaṅge.

--------------------------------------------------------------------------------------------- page165.

Pariharissāmīti saha cittuppādā va devadatto tassā iddhiyā parihāyi. [350] Tena kho samayena kakkudho 1- nāma koḷiyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno . tassa evarūpo attabhāvapaṭilābho hoti seyyathāpi nāma dve vā tīṇi vā māgadhikāni 2- gāmakkhettāni. So tena attabhāvapaṭilābhena neva attānaṃ na paraṃ byābādheti . Athakho kakkudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahāmoggalānaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho kakkudho devaputto āyasmantaṃ mahāmoggallānaṃ etadavoca devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji ahaṃ bhikkhusaṅghaṃ pariharissāmīti saha cittuppādā va bhante devadatto tassā iddhiyā parihīnoti . idamavoca kakkudho devaputto idaṃ vatvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi. [351] Athakho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ @Footnote: 1 Ma. Yu. Rā. kakudho. 2 Ma. Yu. māgadhakāni.

--------------------------------------------------------------------------------------------- page166.

Nisīdi . ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca kakkudho nāma bhante koḷiyaputto mama upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno tassa evarūpo attabhāvapaṭilābho seyyathāpi nāma dve vā tīṇi vā māgadhikāni gāmakkhettāni so tena attabhāvapaṭilābhena neva attānaṃ na paraṃ byābādheti athakho bhante kakkudho devaputto yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho bhante kakkudho devaputto maṃ etadavoca devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji ahaṃ bhikkhusaṅghaṃ pariharissāmīti saha cittuppādā va bhante devadatto tassā iddhiyā parihīnoti idamavoca bhante kakkudho devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyīti . Kiṃ pana te moggallāna kakkudho devaputto cetasā ceto paricca vidito yaṅkiñci kakkudho devaputto bhāsati sabbantaṃ tatheva hoti no aññathāti . cetasā ceto paricca vidito va me bhante kakkudho devaputto yaṅkiñci kakkudho devaputto bhāsati sabbantaṃ tatheva hoti no aññathāti . rakkhassetaṃ moggallāna vācaṃ rakkhassetaṃ moggallāna vācaṃ idāni so moghapuriso attanā va attānaṃ pātukarissati.

--------------------------------------------------------------------------------------------- page167.

[352] Pañcime moggallāna satthāro santo saṃvijjamānā lokasmiṃ . katame pañca . idha moggallāna ekacco satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca 1- . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ 2- mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho moggallāna satthāraṃ sāvakā sīlato rakkhanti . evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati. [353] Puna caparaṃ moggalāna idhekacco satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti ca . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti ca mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayaṃ tena samudācareyyāma @Footnote: 1 Yu. casaddo na paññāyati. 2 Ma. Yu. kathaṃ naṃ.

--------------------------------------------------------------------------------------------- page168.

Sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā ājīvato rakkhanti . Evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati. [354] Puna caparaṃ moggallāna idhekacco satthā aparisuddha- dhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti ca . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti ca mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho moggallāna satthāraṃ sāvakā dhammadesanato rakkhanti . evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati. [355] Puna caparaṃ moggallāna idhekacco satthā aparisuddha- veyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti ca . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo

--------------------------------------------------------------------------------------------- page169.

Samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti ca mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho 1- moggallāna satthāraṃ sāvakā veyyākaraṇato rakkhanti . evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati. [356] Puna caparaṃ moggallāna idhekacco satthā aparisuddha- ñāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho 1- moggallāna satthāraṃ sāvakā ñāṇadassanato rakkhanti . evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati . ime kho moggalāna @Footnote: 1 Ma. kho pana.

--------------------------------------------------------------------------------------------- page170.

Pañca satthāro santo saṃvijjamānā lokasmiṃ. [357] Ahaṃ kho pana moggallāna parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca 1- na ca maṃ sāvakā sīlato rakkhanti na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi . parisuddhājīvo samāno .pe. parisuddhadhammadesano samāno .pe. parisuddhaveyyākaraṇo .pe. parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca 1- na ca maṃ sāvakā ñāṇadassanato rakkhanti na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti. [358] Athakho bhagavā kosambiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena rājagahaṃ tadavasari . tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. [359] Athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ devadattassa bhante ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati pañca ca thālipākasatāni bhattābhihāro abhihariyyatīti . Mā bhikkhave devadattassa lābhasakkārasilokaṃ pihayittha yāvakīvañca @Footnote: 1 Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page171.

Bhikkhave devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhihariyyissati hāniyeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ evaṃ hi so bhikkhave kukkuro bhiyyoso mattāya caṇḍataro assa evameva kho bhikkhave yāvakīvañca devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhihariyyissati hāniyeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {359.1} Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko

--------------------------------------------------------------------------------------------- page172.

Udapādi seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti parābhavāya gabbhaṃ gaṇhāti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādīti. [360] Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti. Paṭhamabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 163-172. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3274&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3274&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=349&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=349              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]