![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[486] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā dukkaṭaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti. Chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi akaṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. Katthappaññattivāraṃ niṭṭhitaṃ paṭhamaṃ.The Pali Tipitaka in Roman Character Volume 8 page 126. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2567 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2567 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=486&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=33 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=486 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]