![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[653] Usūyavādikā 2- bhikkhunī aṭṭaṃ karontī tisso āpattiyo āpajjati ekassa āroceti āpatti dukkaṭassa dutiyassa āroceti āpatti thullaccayassa aṭṭapariyosāne āpatti saṅghādisesassa. [654] Coriṃ vuṭṭhāpentī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [655] Ekā gāmantaraṃ gacchantī tisso āpattiyo āpajjati gacchati āpatti dukkaṭassa paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āpatti thullaccayassa dutiyaṃ pādaṃ atikkāmeti āpatti @Footnote: 1 Po. itthannāmaṃ āgacchāti. Ma. itthannāmaṃ okāsaṃ āgacchāti. @Yu. itthannāmā āgacchāti . 2 Ma. Yu. ussayavādikā. Saṅghādisesassa. [656] Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [657] Avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantī tisso āpattiyo āpajjati khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti thullaccayassa ajjhohāre ajjhohāre āpatti saṅghādisesassa udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa. [658] Kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojentī tisso āpattiyo āpajjati tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa. [659] Kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi Thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [660] Kismiñcideva adhikaraṇe pacchākatā 1- kupitā 2- bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [661] Saṃsaṭṭhā bhikkhuniyo yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantiyo tisso āpattiyo āpajjanti ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [662] Saṃsaṭṭhāvayye tumhe viharatha mā tumhe nānā viharitthāti uyyojentī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesā niṭṭhitā.The Pali Tipitaka in Roman Character Volume 8 page 184-186. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3753 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3753 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=653&items=10 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=50 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=653 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]