ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       2. Chabbisodhanasuttavaṇṇanā
     [98] Evamme sutanti chabbisodhanasuttaṃ. Tattha khīṇā jātītiādīsu
ekenāpi padena aññā byākatāva hoti, dvīhipi. Idha pana catūhi padehi
aññaṃ byākaraṇaṃ ābhataṃ. 1- Diṭṭhe diṭṭhavāditātiādīsu yāya cetanāya diṭṭhe
diṭṭhaṃ meti vadati, sā diṭṭhe diṭṭhavāditā nāma. Sesapadesupi eseva nayo.
Ayamanudhammoti ayaṃ sabhāvo. Abhinanditabbanti na kevalaṃ abhinanditabbaṃ,
parinibbutassa panassa sabbopi khīṇāsavasakkāro kātabbo. Uttaripañhoti sace
panassa veyyākaraṇena asantuṭṭhā hotha, uttarimpi ayaṃ pañho pucchitabboti
dasseti. Ito paresupi tīsu vāresupi ayameva nayo.
      [99] Abalanti dubbalaṃ. Virāgunanti vigacchanasabhāvaṃ. Anassāsikanti
assāsavirahitaṃ. Upāyūpādānāti taṇhādiṭṭhīnametaṃ adhivacanaṃ. Taṇhādiṭṭhiyo hi
tebhūmakadhamme upentīti upāyā, 2- upādiyantīti upādānā. Cetaso
adhiṭṭhānābhinivesānusayātipi tāsaṃyeva nāmaṃ. Cittaṃ hi taṇhādiṭṭhīhi sakkāyadhammesu
tiṭṭhati adhitiṭṭhatīti 3- taṇhādiṭṭhiyo cetaso adhiṭṭhānā, tāhi ca 4- taṃ
abhinivisatīti abhinivesā, etāhiyeva taṃ anusetīti anusayāti vuccanti. Khayā
virāgātiādīsu khayena virāgenāti attho. Sabbānipetāni 5- aññamaññavevacanāneva.
      [100] Paṭhavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu.
Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu.
Viññāṇadhātūti vijānanadhātu. Na attato upagacchinti ahaṃ attāti attakoṭṭhāsena
na upāgamiṃ. Na ca paṭhavīdhātunissitanti paṭhavīdhātunissitā sesadhātuyo ca
upādārūpañca arūpakkhandhā ca. Tepi hi nissitavatthurūpānaṃ paṭhavīdhātunissitattā
ekena pariyāyena paṭhavīdhātunissitāva. Tasmā "na ca paṭhavīdhātunissitan"ti vadanto
sesarūpārūpadhammepi attato na upagacchinti vadati. Ākāsadhātunissitapade pana
@Footnote: 1 cha.Ma. āgataṃ    2 Ma. upayā    3 Ma. tiṭṭhatīti   4 cha.Ma. ayaṃ saddo na dissati
@5 cha.Ma. sabbāni cetāni
Avinibbhogavasena sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma, tathā taṃ
nissitarūpavatthukā arūpakkhandhā. Evaṃ idhāpi rūpārūpaṃ gahitameva hoti.
Viññāṇadhātunissitapade pana sahajātā tayo khandhā cittasamuṭṭhānarūpañca
viññāṇadhātunissitanti rūpārūpaṃ gahitameva hoti.
      [101] Rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesūti ettha
yaṃ atīte cakkhudvārassa āpāthaṃ āgantvā niruddhaṃ, yañca anāgate āpāthaṃ
āgantvā nirujjhissati, yampi etarahi āgantvā niruddhaṃ taṃ sabbaṃ rūpaṃ nāma. Yaṃ
pana atītepi āpāthaṃ anāgantvā niruddhaṃ, anāgatepi anāgantvā nirujjhissati,
etarahipi anāgantvā niruddhaṃ. Taṃ cakkhuviññāṇena viññātabbadhammesu saṅgahitanti
vutte tepiṭakacūḷābhayatthero āha "imasmiṃ ṭhāne dvedhā karotha, upari chandovāre
kinti karissatha, nayidaṃ labbhatī"ti. Tasmā tīsu kālesu āpāthaṃ āgataṃ vā
anāgataṃ vā sabbampi naṃ rūpameva, cakkhuviññāṇasampayuttā pana tayo khandhā
cakkhuviññāṇaviññātabbadhammāti veditabbā. Ayaṃ hettha attho "cakkhuviññāṇena
saddhiṃ viññātabbesu dhammesū"ti. Chandoti taṇhāchando. Rāgoti sveva
rajjanavasena rāgo. Nandīti sveva abhinandanavasena nandī. Taṇhāti sveva
taṇhāyanavasena taṇhā. Sesadvāresupi eseva nayo.
      [102] Ahaṅkāramamaṅkāramānānusayāti ettha ahaṅkāro māno, mamaṅkāro
taṇhā, sveva mānānusayo. Āsavānaṃ khayañāṇāyāti idaṃ pubbenivāsaṃ
dibbacakkhuñca avatvā kasmā vuttaṃ? bhikkhū lokiyadhammaṃ na pucchanti, lokuttarameva
pucchanti, tasmā pucchitapañhaṃyeva kathento evamāha. Ekavisajjitasuttaṃ nāmetaṃ,
chabbisodhanantipissa nāmaṃ. Ettha hi cattāro vohārā pañcakkhandhā cha
dhātuyo cha ajjhattikabāhirāni āyatanāni attano saviññāṇakakāyo paresaṃ
saviññāṇakakāyoti ime cha koṭṭhāsā visuddhā, tasmā "../../bdpicture/chabbisodhaniyan"ti vuttaṃ.
Parasamuddavāsittherā pana attano ca parassa ca viññāṇakakāyaṃ ekameva katvā
catūhi āhārehi saddhinti cha koṭṭhāse vadanti.
      Ime pana cha koṭṭhāsā "kinte adhigataṃ, kinti te adhigataṃ, kadā te
adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ
lābhī"ti 1- evaṃ vinayaniddesapariyāyena sodhetabbā.
      Ettha hi kinte adhigatanti adhigamapucchā, jhānavimokkhādīsu
sotāpattimaggādīsu vā kintayā adhigataṃ. Kinti te adhigatanti upāyapucchā. Ayañhi
etthādhippāyo:- kintayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu
aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā, udāhu vipassanāvasena, tathā kiṃ
rūpe abhinivisitvā, udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā, udāhu
bahiddhāti. Kadā te adhigatanti kālapucchā, pubbaṇhamajjhantikādīsu katarasmiṃ
kāleti vuttaṃ hoti.
     Kattha te adhigatanti okāsapucchā, katarasmiṃ 2- okāse, kiṃ rattiṭṭhāne
divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. Katame
te kilesā pahīnāti pahīnakilese pucchati, kataramaggavajjhā tava kilesā pahīnāti
vuttaṃ hoti.
      Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ
tvaṃ dhammānaṃ lābhīti vuttaṃ hoti.
      Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na
so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo
"kiṃ te adhigataṃ kiṃ jhānaṃ udāhu vimokkhādīsu aññataran"ti. Yo hi yena
adhigato dhammo, so tassa pākaṭo hoti. Sace "idaṃ nāma me adhigatan"ti
vadati, tato "kinti te adhigatan"ti pucchitabbo. Aniccalakkhaṇādīsu kiṃ dhuraṃ
katvā, aṭṭhattiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu
kena mukhena abhinivisitvāti. Yo hi yassābhiniveso, so tassa pākaṭo hoti.
      Sace pana "ayannāma me abhiniveso, evaṃ mayā adhigatan"ti vadati, tato
"kadā te adhigatan"ti pucchitabbo, "kiṃ pubbaṇhe, udāhu majjhantikādīsu
@Footnote: 1 vi. mahāvi. 1/198/127              2 cha.Ma. kismiṃ
Aññatarasmiṃ kāle"ti. Sabbesaṃ hi attanā adhigatakālo pākaṭo hoti. Sace
"asukasmiṃ nāma me kāle adhigatan"ti vadati, tato "kattha te adhigatan"ti
pucchitabbo, "kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse"ti,
sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace asukasmiṃ nāma me
okāse adhigatan"ti vadati, tato "katame te kilesā pahīnā"ti pucchitabbo,
"kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā"ti. Sabbesañhi attanā
adhigatamaggena pahīnā kilesā pākaṭā honti.
      Sace "ime nāma me kilesā pahīnā"ti vadati, tato "katamesaṃ tvaṃ
dhammānaṃ lābhī"ti pucchitabbo, "kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu
aññatarassā"ti. Sabbesañhi attanā adhigatadhammo pākaṭo hoti. Sace "imesaṃ
nāmāhaṃ dhammānaṃ lābhī"ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā
hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti. Imassa
pana bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati,
"imāya paṭipadāya lokuttaradhammā nāma na labbhantī"ti apanetabbo.
      Yadi panassa āgamanapaṭipadā sujjhati, "dīgharattaṃ tīsu sikkhāsu appamatto
jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī"ti
paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati sameti. "seyyathāpi
nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti, evameva supaññattā
tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati sameti nibbānañca
paṭipadā cā"ti 1- vuttasadisaṃ hoti.
      Apica kho ettakenāpi sakkāro na kātabbo. Kasmā?  ekaccassa hi
Puthujanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti. Tasmā so bhikkhu tehi
tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ
vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenapi hoti.
@Footnote: 1 dī.mahā. 10/296/191
      Tatrimāni vatthūni:- dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ
asakkonto daharassa saññaṃ adāsi, so taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre
nimujjitvā pāde aggahesi, piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi,
tadā naṃ puthujjanoti sañjāniṃsu. Candamukhatissarājakāle 1- pana mahāvihāre saṃghatthero
khīṇāsavo dubbalacakkhuko vihāreyeva acchi, rājā theraṃ pariggaṇhissāmīti bhikkhācāraṃ
gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi, thero silāthambho
viya niccalo hutvā ko etthāti āha. Ahaṃ bhante tissoti. Sugandhaṃ vāyasi
no tissāti. Evaṃ khīṇāsavassa bhayaṃ nāma natthi.
      Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rajanīyena
ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare
nisīdāpetvā tassa santike badaraphalaṃva maddāpesi, 2- mahātherassa kheḷo cali, tato
therassa puthujjanakabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā,
dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā
sace tassa bhayaṃ vā chambhitattaṃ lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ
arahāti apanetabbo. Sace pana abhīrū acchambhī anuttarāsī hutvā sīho viya
nisidati, dibbārammaṇepi nikantiṃ na janeti, ayaṃ bhikkhu sampannaveyyākaraṇo
samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     chabbisodhanasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 10 page 63-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1598              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1598              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=166              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2445              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2432              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2432              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]