ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        10. Cūḷanikāsuttavaṇṇanā
     [81] Dasame 3- duvidho nikkhepo atthuppattikopi pucchāvasikopi.
Kataraatthuppattiyaṃ kassa pucchāya kathitanti ce? aruṇavatīsuttantaatthuppattiyaṃ. 4-
Ānandattherassa pucchāya kathitaṃ. Aruṇavatīsuttanto kena kathitoti? dvīhi
Buddhehi kathito sikhinā ca bhagavatā amhākaṃ ca satthāRā. Imasmā hi kappā
ekatiṃsakappamatthake aruṇavatīnagare aruṇavato rañño pabhāvatiyā nāma mahesiyā kucchimhi
nibbattitvā paripakke ñāṇe mahābhinikkhamanaṃ nikkhamitvā sikhī bhagavā bodhimaṇḍe
sabbaññutañāṇaṃ paṭivijjhitvā pavattitapavaradhammacakko aruṇavatiṃ nissāya viharanto
ekadivasaṃ pātova sarīrapaṭijagganaṃ katvā mahābhikkhusaṃghaparivāro "aruṇavatiṃ piṇḍāya
pavisissāmī"ti nikkhamitvā vihāradvārakoṭṭhakasamīpe ṭhito abhibhuṃ nāma aggasāvakaṃ
āmantesi "atippago kho bhikkhu aruṇavatiṃ piṇḍāya pavisituṃ yena aññataro brahma-
loko tenupasaṅkamissāmā"ti. Yathāha:-
              "athakho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ
         āmantesi `āyāma brāhmaṇa yena aññataro brahmaloko
         tenupasaṅkamissāma, na yāva bhattakālo bhavissatī'ti. `evaṃ Bhante'ti
@Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati   2 Sī.,i. pavātīti
@3 cha.,i. dasamassa  4 saṃ.sa. 15/185/186 aruṇavatīsutta
         Kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa
         paccassosi. Athakho bhikkhave sikhī ca 1- bhagavā arahaṃ sammāsambuddho
         abhibhū ca bhikkhu yena aññataro brahmaloko tenupasaṅkamiṃsū"ti. 2-
     Tattha mahābrahmā sammāsambuddhaṃ disvā attamano paccuggamanaṃ katvā
brahmāsanaṃ paññāpetvā adāsi, therassāpi anucchavikaṃ āsanaṃ paññāpayiṃsu. Nisīdi
bhagavā paññatte āsane, theropi attano paññattāsane nisīdi. Mahābrahmāpi
dasabalaṃ vanditvā ekamantaṃ nisīdi.
     Athakho bhikkhave sikhī bhagavā abhibhuṃ bhikkhuṃ āmantesi "paṭibhātu taṃ brāhmaṇa
brahmuno ca brahmaparisāya ca brahmapārisajjānaṃ ca dhammīkathāti. `evaṃ Bhante'ti
kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissuṇitvā
brahmuno ca brahmaparisāya  ca brahmapārisajjānañca dhammīkathaṃ kathesi. There dhammaṃ
kathente brahmagaṇā ujjhāyiṃsu "cirassaṃ vata 3- mayaṃ satthu brahmalokāgamanaṃ labhimhā,
ayañca bhikkhu ṭhapetvā satthāraṃ sayaṃ dhammakathaṃ 4- ārabhī"ti.
     Satthā tesaṃ anattamanabhāvaṃ ñatvā abhibhuṃ bhikkhuṃ etadavoca "ujjhāyanti
kho te brāhmaṇa brahmā ca brahmaparisā ca brahmapārisajjā ca. Tenahi
tvaṃ brāhmaṇa bhiyyoso mattāya saṃvejehī"ti. Thero satthu vacanaṃ sampaṭicchitvā
anekavihitaṃ iddhivikubbanaṃ katvā sahassīlokadhātuṃ sarena viññāpento "ārambhatha
nikkamathā"ti 5- gāthādvayaṃ abhāsi. Kiṃ pana katvā thero sahassīlokadhātuṃ
viññāpesīti? nīlakasiṇantāva samāpajjitvā sabbattha andhakāraṃ phari, 6- tato
"kimidaṃ andhakāran"ti sattānaṃ ābhoge uppanne ālokaṃ dasseti. "kiṃ āloko
ayan"ti vicinantānaṃ attānaṃ dassesi, sahassacakkavāḷe devamanussā añjaliṃ
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 saṃ.sa. 15/185/186 aruṇavatīsutta
@3 cha.Ma.,i. cirassañca  4 Ma. sayañca kathaṃ
@5 saṃ.sa. 15/185/188 aruṇavatīsutta  6 Sī.,i. patthari
Paggahetvā 1- theraṃyeva namassamānā aṭṭhaṃsu. Thero "mahājano mayhaṃ dhammaṃ
desentassa saraṃ suṇātū"ti imā gāthāyo abhāsi. Sabbe osaṭāya parisāya majjhe
nisīditvā dhammaṃ desentassa viya saddaṃ assosuṃ. Atthopi nesaṃ pākaṭo ahosi.
     Athakho bhagavā saddhiṃ therena aruṇavatiṃ paccāgantvā piṇḍāya caritvā
pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṃghaṃ pucchi "passatha 2- no tumhe bhikkhave
abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā"ti. Te "āma
bhante"ti paṭijānitvā sutabhāvaṃ āvīkarontā tadeva gāthādvayaṃ udāhariṃsu.
Satthā "sādhu sādhū"ti sādhukāraṃ datvā desanaṃ niṭṭhapesi. 3- Evaṃ tāva idaṃ suttaṃ
ito ekatiṃsakappamatthake sikhinā bhagavatā kathitaṃ.
     Amhākaṃ pana bhagavā sabbaññutaṃ patvā 4- pavattitapavaradhammacakko sāvatthiṃ
upanissāya jetavane viharanto jeṭṭhamūlamāsapuṇṇamīdivase 5- bhikkhū āmantetvā
imaṃ aruṇavatiṃ suttaṃ paṭṭhapesi. Ānandatthero vījaniṃ gahetvā vījamāno 6- ṭhitakova
ādito paṭṭhāya yāva pariyosānā ekabyañjanaṃpi ahāpetvā sakalasuttantaṃ
uggaṇhi. So punadivase piṇḍapātapaṭikkanto dasabalassa vattaṃ dassetvā attano
divāvihāraṭṭhānaṃ gantvā saddhivihārikantevāsikesu vattaṃ dassetvā pakkantesu
hiyyo kathitaṃ aruṇavatiṃ suttaṃ āvajjento nisīdi. Athassa sabbaṃ suttaṃ vibhūtaṃ
upaṭaṭhāsi. So cintesi "sikhissa bhagavato aggasāvako brahmaloke ṭhatvā cakkavāḷasahasse
andhakāraṃ vidhamitvā sarīrobhāsaṃ dassetvā attano saddaṃ sāvento dhammakathaṃ kathesīti
hiyyo satthārā kathitaṃ, sāvakassa tāva visayo evarūpo, dasa pāramiyo pūretvā
sabbaññutaṃ patto pana sammāsambuddho kittakaṃ ṭhānaṃ sarena viññāpeyyā"ti.
Evaṃ so 7- uppannāya vimatiyā vinodanatthaṃ taṃkhaṇaṃyeva 8- bhagavantaṃ upasaṅkamitvā
tamatthaṃ pucchi. Etamatthaṃ dassetuṃ athakho āyasmā ānandoti vuttaṃ.
@Footnote: 1 cha.Ma.,i. paggaṇhitvā paggaṇhitvā  2 cha.Ma.,i. assuttha   3 Ma. paṭṭhapesi
@4 cha.Ma. patto  5 cha.Ma.,i.....puṇṇamadivase   6 cha.Ma. bījayamāno
@7 cha.Ma.,i. so evaṃ    8 cha.Ma.taṅkhaṇeyeva
     Tattha sammukhāti sammukhe ṭhitena 1- mayā etaṃ suttaṃ, na anussavena, na
suttaparamparāyāti 2- iminā adhippāyena evamāha. Kīvatakaṃ pahoti sarena
viññāpetunti kittakaṃ ṭhānaṃ sarīrobhāsena vihatandhakāraṃ katvā sarena viññāpetuṃ
sakkoti. Sāvako so ānanda, appameyyā tathāgatāti idaṃ bhagavāpi iminā
adhippāyenāha:- ānanda tvaṃ kiṃ vadesi, so padesañāṇe ṭhito sāvako. Tathāgatā
pana dasa pāramiyo pūretvā sabbaññutañāṇaṃ pattā appameyyā. So tvaṃ nakhasikhāya paṃsuṃ
gahetvā mahāpaṭhavīpaṃsunā saddhiṃ upamento viya kiṃ nāmetaṃ vadesi. Añño hi
sāvakānaṃ visayo, añño buddhānaṃ. Añño sāvakānaṃ gocaro, añño buddhānaṃ.
Aññaṃ sāvakānaṃ balaṃ, aññaṃ buddhānanti. Iti bhagavā iminā adhippāyena
appameyyabhāvaṃ vatvā tuṇhī ahosi.
     Thero dutiyampi pucchi. Satthā "ānanda tvaṃ tālacchiddaṃ gahetvā anantākāsena
upamento viya, vāṭakasakuṇaṃ 3- gahetvā diyaḍḍhayojanasatikena supaṇṇarājena upamento
viya, hatthisoṇḍāya udakaṃ gahetvā mahāgaṅgāya upamento viya, caturatanike
āvāṭe udakaṃ gahetvā sattahi sarehi upamento viya, nāḷikodanamattalābhiṃ
manussaṃ gahetvā cakkavattiraññā upamento viya, paṃsupisācakaṃ gahetvā
sakkena devaraññā upamento viya, khajjopanakappabhaṃ gahetvā suriyappabhāya
upamento viya kinnāmetaṃ vadesīti dīpento dutiyampi appameyyabhāvameva vatvā
tuṇhī ahosi. Tato thero cintesi "satthā mayā pucchito na tāva katheti, 4-
handāhaṃ 5- yāvatatiyaṃ yācitvā buddhasīhanādaṃ nadāpessāmī"ti. So tatiyampi yāci.
Taṃ dassetuṃ tatiyampi khotiādi vuttaṃ. Athassa bhagavā byākaronto sutā te
ānandātiādimāha. Thero cintesi "satthā me `sutā te ānanda sahassī cūḷanikā
lokadhātū'ti ettakameva vatvā tuṇhī jāto, idāni buddhasīhanādaṃ nadissatī"ti so
satthāraṃ yācanto etassa bhagavā kālotiādimāha.
@Footnote: 1 cha.Ma. sammukhībhūtena     2 cha.Ma.,i. na dūtaparamparāyāti
@3 cha.Ma.,i. cātakasakuṇaṃ   4 cha.Ma. kathesi   5 cha.Ma.,i. handanaṃ
     Bhagavāpissa vitthārakathaṃ kathetuṃ tenahānandātiādimāha. Tattha yāvatāti yattakaṃ
ṭhānaṃ. Candimasuriyāti candimā ca suriyo ca. Pariharantīti vicaranti. Disā bhantīti
sabbā disā obhāsanti. Virocanāti virocamānā. Ettāvatā ekacakkavāḷaṃ
paricchinditvā dassitaṃ hoti. Idāni taṃ sahassaguṇaṃ katvā dassento tāva sahassadhā
lokoti āha. Tasmiṃ sahassadhā loketi tasmiṃ sahassacakkavāḷe. Sahassaṃ
cātummahārājikānanti sahassaṃ cātummahārājikānaṃ devalokānaṃ. 1- Yasmā
pana ekekasmiṃ cakkavāḷe cattāro cattāro mahārājāno, tasmā cattāri
mahārājasahassānīti vuttaṃ. Iminā upāyena sabbattha attho veditabbo. Cūḷanikāti
khuddikā. Ayaṃ sāvakānaṃ visayo. Kasmā panesā ānītāti? majjhimikāya
lokadhātuyā paricchedadassanatthaṃ.
     Yāvatāti yattakā. Tāva sahassadhāti tāva sahassabhāgena. Dvisahassī majjhimikā
lokadhātūti ayaṃ sahassacakkavāḷāni sahassabhāgena gaṇetvā dasasahassacakkavāḷaparimāṇā 2-
dvisahassī majjhimikā nāma lokadhātu. Ayaṃ sāvakānaṃ avisayo, buddhānameva visayo.
Ettakepi hi ṭhāne tathāgatā andhakāraṃ vidhamitvā sarīrobhāsaṃ dassetvā sarena
viññāpetuṃ sakkontīti dīpeti. Ettakena buddhānaṃ jātikkhettaṃ nāma
dassitaṃ. Bodhisattānaṃ hi pacchimabhave devalokato cavitvā mātukucchiyaṃ
paṭisandhigahaṇadivase ca kucchito nikkhamanadivase ca mahābhinikkhamanadivase ca
sambodhidhammacakkappavattanaāyusaṅkhāravossajjanaparinibbānadivasesu ca ettakaṃ ṭhānaṃ
kampati.
     Tisahassī mahāsahassīti sahassito paṭṭhāya tatiyāti tisahassī, sahassaṃ
3- sahassadhā katvā gaṇitaṃ majjhimikaṃ sahassadhā katvā gaṇitattā 3- mahantehi sahassehi
gaṇitāti mahāsahasSī. Ettāvatā koṭisatasahassacakkavāḷaparimāṇo loko dassito
hoti. Bhagavā ākaṅkhamāno ettake ṭhāne andhakāraṃ vidhamitvā sarīrobhāsaṃ dassetvā
@Footnote: 1 Ma. devānaṃ   2 cha. dasasatasahassacakkavāḷaparimāṇā  3-3 Ma. sahassadhā katvā gaṇitattā
Sarena viññāpeyyāti. Gaṇakaputtatissatthero pana evamāha "tisahassī-
mahāsahassīlokadhātuyā 1- evaṃ parimāṇaṃ. Idaṃ hi ācariyānaṃ sajjhāyamūlakaṃ 2-
vācāya pariharaṇaṭṭhānaṃ, 3- dasakoṭisatasahassacakkavāḷaparimāṇaṃ pana ṭhānaṃ tisahassī-
mahāsahassīlokadhātu nāmā"ti ettāvatā hi bhagavatā āṇākkhettaṃ nāma dassitaṃ.
Etasmiṃ hi antare āṭānāṭiyaparittaisigiliparittadhajaggaparittabojjhaṅgaparitta-
khandhaparittamoraparittamettaparittaratanaparittānaṃ āṇā pharati. Yāvatā vā 4- pana
ākaṅkheyyāti yattakaṃ vā ṭhānaṃ iccheyya, iminā visayakkhettaṃ dasseti.
Buddhānañhi visayakkhettassa pamāṇaparicchedo nāma natthi, natthikabhāve cassa imaṃ
opammaṃ āharanti:- koṭisatasahassacakkavāḷamhi 5- yāva brahmalokā sāsapehi pūretvā
sace koci puriso 6- puratthimāya disāya ekacakkavāḷe ekaṃ sāsapaṃ pakkhipanto
āgaccheyya, sabbepi te sāsapā parikkhayaṃ gaccheyyuṃ, na tveva puratthimāya disāya
cakkavāḷāni. Dakkhiṇādīsupi eseva nayo. Tattha buddhānaṃ avisayo nāma natthi.
     Evaṃ  vutte thero cintesi "satthā evamāha `ākaṅkhamāno ānanda
tathāgato tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya, yāvatā vā pana
ākaṅkheyyā'ti. Visamo kho panāyaṃ  loko, anantāni cakkavāḷāni, ekasmiṃpi ṭhāne
suriyo uggato hoti, ekasmiṃ ṭhāne majjhe ṭhito, ekasmiṃ ṭhāne atthaṅgato.
Ekasmiṃ ṭhāne paṭhamayāmo hoti, ekasmiṃ majjhimayāmo, ekasmiṃ pacchimayāmo. Sattāpi
kammappasutā khiḍḍāppasutā āhārappasutāti evaṃ tehi tehi kāraṇehi vikkhitvā
ca pamattā ca honti. Kathaṃ nu kho te satthā parena viññāpeyyā"ti. So
evaṃ cintetvā vimaticchedanatthaṃ tathāgataṃ pucchanto yathākathaṃ panātiādimāha.
     Athassa satthā byākaronto idhānanda tathāgatotiādimāha. Tattha  obhāsena
phareyyāti sarīrobhāsena phareyya. Pharamāno panesa kiṃ kareyyāti? yasmiṃ ṭhāne
@Footnote: 1 cha.Ma.,i. na tisahasSī...     2 cha.Ma.,i. sajjhāyamūḷhakaṃ
@3 cha.Ma.,i. parihīnaṭṭhānaṃ       4 cha.Ma. ayaṃ saddo na dissati
@5 Ma....cakkavāḷehi          6 cha.Ma.,i. ayaṃ pāṭho na dissati
Suriyo paññāyati, tattha naṃ attano ānubhāvena atthaṅgameyya. Yattha pana na paññāyati,
tattha naṃ upaṭṭhapetvā 1- majjhe ṭhapeyya. Tato yattha suriyo na 2- paññāyati,
tattha manussā "adhunāva suriyo paññāyittha, so idāneva atthaṅgamito, nāgāvaṭṭo
nu kho ayaṃ, bhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro"ti vitakkaṃ uppādeyyaṃ.
Yattha na 3- paññāyati, tattha manussā "idāneva suriyo atthaṅgamito, svāyaṃ idameva
uṭṭhito, kiṃ nu kho ayaṃ nāgāvaṭṭabhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro"ti
vitakkaṃ uppādeyyuṃ. Tato tesu manussesu ālokañca andhakārañca āvajjitvā 4-
"kiṃ paccayā nu kho idan"ti pariyesamānesu satthā nīlakasiṇaṃ samāpajjitvā
bahalandhakāraṃ patthareyya. Kasmā? tesaṃ kammādippasutānaṃ sattānaṃ santāsajananatthaṃ.
Atha nesaṃ santānaṃ āpannabhāvaṃ ñatvā odātakasiṇasamāpattiṃ samāpajjitvā
paṇḍaraṃ ghanabuddharasmiṃ vissajjento candasahassasuriyasahassauṭṭhānakālo viya
ekappahāreneva sabbaṃ ekālokaṃ kareyya. Tañca kho tilabījamattena kāyappadesena
obhāsaṃ muñcanto. Yo hi cakkavāḷapaṭhaviṃ dīpakapallakaṃ katvā mahāsamudde udakaṃ
telaṃ katvā sineruṃ vaṭṭiṃ katvā aññasmiṃ sinerumuddhani ṭhapetvā jāleyya, so
ekacakkavāḷeyeva ālokaṃ kareyya. Tato  paraṃ vidatthiṃpi obhāsetuṃ na
sakkuṇeyya. Tathāgato pana tilaphalappamāṇena sarīrappadesena obhāsaṃ muñcitvā
tisahassīmahāsahassīlokadhātuṃ ekobhāvaṃ kareyya tato vā pana bhiyyo, evaṃmahantāpi 5-
buddhaguṇāti.
     Taṃ ālokaṃ sañjāneyyunti taṃ ālokaṃ disvā "yena suriyo atthañceva
gato 6- uṭṭhāpito ca, bahalandhakārañca visaṭṭhaṃ, esa so puriso idāni ālokaṃ
katvā ṭhito, aho acchariyapuriso"ti añjaliṃ paggayha namassamānā tiṭṭheyyuṃ. 7-
Saddamanussāveyyāti dhammakathāsaddaṃ anussāveyya. Yo hi ekaṃ cakkavāḷapabbataṃ
@Footnote: 1 Ma. uddhaṃsetvā, cha.,i.uṭṭhāpetvā  2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. yattha pana na, i.yattha pana      4 Sī.,i. āpajjitvā
@5 cha.Ma.,i. evaṃ mahantā hi   6 cha.Ma.,i. gamito     7 cha.Ma. nisīdeyyuṃ
Bheriṃ katvā mahāpaṭhaviṃ bhericammaṃ katvā sineruṃ daṇḍaṃ katvā aññasmiṃ
sinerumatthake ṭhapetvā ākoṭeyya, so ekacakkavāḷeyeva taṃ saddaṃ sāveyya,
parato vidatthiṃpi atikkamituṃ 1- na sakkuṇeyya. Tathāgato pana pallaṅke vā pīṭhe
vā nisīditvā tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeti, tato vā pana
bhiyyo, evaṃ pana 2- mahānubhāvā tathāgatāti. Iti bhagavā iminā ettakena ṭhānena 3-
visayakkhettameva dassesi.
     Imañca pana buddhasīhanādaṃ sutvā therassa abbhantare balavapīti uppannā,
so pītivasena udānaṃ udānento lābhā vata metiādimāha. Tattha yassa
me satthā evaṃmahiddhikoti yassa mayhaṃ satthā evaṃmahiddhiko, tassa mayhaṃ
evaṃmahiddhikassa satthu paṭilābho lābhā ceva suladdhañcāti attho. Athavā yvāhaṃ
evarūpassa ca 4- satthuno pattacīvaraṃ gahetvā vicarituṃ, pādaparikammaṃ kātuṃ, 5-
mukhadhovanaudakanhānodakāni dātuṃ, gandhakuṭipariveṇaṃ sammajjituṃ, uppannāya kaṅkhāya
pañhaṃ pucchituṃ, madhuradhammakathañca sotuṃ labhāmi, ete sabbepi mayhaṃ lābhāpi 6-
ceva suladdhañcāti taṃpi sandhāya 7- evamāha. Ettha ca bhagavato andhakārālokasaddasavana-
saṅkhātānaṃ iddhīnaṃ mahantatāya mahiddhikatā, tāsaṃyeva anuppharaṇena mahānubhāvatā
veditabbā. Udāyīti loludāyitthero. So kira pubbapaṭṭhanāya there 8- āghātaṃ
bandhitvā carati. Tasmā idāni okāsaṃ labhitvā imasmiṃ buddhasīhanādapariyosāne
jalamānaṃ dīpasikhaṃ nibbāpento viya carantassa goṇassa daṇḍena 9- pahāraṃ dento viya
bhattabharitaṃ pātiṃ avakujjanto viya therassa pasādabhaṅgaṃ karonto evamāha.
     Evaṃ vutte bhagavāti evaṃ udāyittherena vutte bhagavā yathā nāma
@Footnote: 1 cha.Ma. atikkāmetuṃ,i.atikkametuṃ  2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma.,i. ayaṃ pāṭho na dissati   4 cha.Ma. ayaṃ saddo na dissati
@5 cha.Ma.,i. piṭṭhiparikammaṃ kātuṃ     6 cha.Ma.,i. lābhā
@7 cha.Ma.,i. suladdhañcātipi sandhāya  8 Sī.,i. pubbe upaṭṭhāyatthere,
@cha.Ma. pubbe upaṭṭhākatthere      9 cha.Ma., i.tuṇḍe
Papātataṭe ṭhatvā pavedhamānaṃ purisaṃ ekamante ṭhito hitesī puriso "ito ehi
ito ehī"ti punappunaṃ vadeyya, evameva 1- udāyittheraṃ tasmā vacanā nivārento
mā hevaṃ udāyi, mā hevaṃ udāyīti āha. Tattha hīti nipātamattaṃ, mā evaṃ
avacāti attho. Mahārajjanti cakkavattirajjaṃ. Nanu ca satthā ekassa sāvakassa
dhammadesanāya uppannapasādassa 2- mahānisaṃsaṃ aparicchannaṃ akāsi, so kasmā imassa
buddhasīhanādaṃ ārabbha uppannapasādassa ānisaṃsaṃ paricchindatīti? ariyasāvakassa
ettakaattabhāvaparimāṇattā. Dandhapaññopi hi sotāpanno sattakkhattuṃ devesu ca
manussesu ca attabhāvaṃ paṭilabhati, tenassa gatiṃ paricchindanto evamāha. Diṭṭheva
dhammeti imasmiṃyeva attabhāve ṭhatvā. Parinibbāyissatīti apaccayaparinibbānena
parinibbāyissati. Iti nibbānena kūṭaṃ gaṇhanto imaṃ sīhanādasuttaṃ niṭṭhāpesīti.
                         Ānandavaggo tatiyo
                         --------------



             The Pali Atthakatha in Roman Book 15 page 230-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5339              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5339              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=520              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5985              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6145              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6145              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]