ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {657} Tena samayenāti pariṇatasikkhāpadaṃ. Tattha pūgassāti
samūhassa. Dhammagaṇassāti attho. Paṭiyattanti paṭiyāditaṃ.
Bahū saṅghassa bhattāti saṅghassa bahūni bhattāni anekāni lābhamukhāni na
saṅghassa kenaci parihānīti dīpenti. Oṇojethāti detha. Kiṃ
panevaṃ vattuṃ vaṭṭati. Kasmā na vaṭṭatīti. Ayaṃ hi abhihaṭabhikkhā
abhiharitvā ekasmiṃ okāse saṅghassatthāya paṭiyattā.
Abhihaṭapaṭiyatte ca uddissa ṭhapitabhāge ca payuttavācā nāma natthi.
     {658} Saṅghikanti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthaṃ
anāruḷhopi ekena pariyāyena saṅghassa santako hoti. Padabhājane
pana saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattanti evaṃ atthuddhāravasena
nippariyāyatova saṅghikaṃ dassitaṃ. Lābhanti labhitabbavatthuṃ
āha. Tenevassa niddese cīvaraṃpīti ādi vuttaṃ. Pariṇatanti
Saṅghassa dinnaṃ saṅghassa poṇaṃ saṅghassa pabbhāraṃ hutvā ṭhitaṃ. Yena
pana kāraṇena so pariṇato hoti taṃ dassetuṃ dassāma karissāmāti
vācā bhinnā hotīti padabhājanaṃ vuttaṃ. {659} Payoge dukkaṭanti
pariṇatalābhassa attano pariṇāmitappayoge dukkaṭaṃ. Paṭilābhena
tasmiṃ hatthaṃ āruḷhe nissaggiyaṃ. Sace pana saṅghassa dinnaṃ hoti
taṃ gahetuṃ na vaṭṭati saṅghasseva dātabbaṃ. Yo hi ārāmikehi
saddhiṃ ekato khādati taṃ bhaṇḍaṃ agghāpetvā kāretabbo.
Pariṇataṃ pana sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakaṃpi
idaṃ mayhaṃ dehīti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā
gaṇhantassa nissaggiyaṃ pācittayaṃ. Imassa bhikkhuno dehīti evaṃ
aññassa pariṇāmentassa suddhikapācittiyaṃ. Ekaṃ pattaṃ vā cīvaraṃ
vā attano ekaṃ aññassa pariṇāmeti nissaggiyaṃ pācittiyañceva
suddhikapācittiyañca. Eseva nayo bahūsu. Vuttampi cetaṃ
          nissaggiyena āpattiṃ    khuddake pācittiyaṃ
          āpajjeyya ekato    pañhāmesā kusalehi cintitāti 1-.
     Ayaṃ hi pariṇāmanaṃ sandhāya vuttā. Yopi vassikasāṭikasamaye
mātugharepi saṅghassa pariṇataṃ vassikasāṭikaṃ ñatvā attano
pariṇāmeti nissaggiyaṃ parassa pariṇāmeti suddhikapācittiyaṃ.
Manussā saṅghabhattaṃ karissāmāti sappitelādīni āharanti.
Gilāno cepi bhikkhu saṅghassa pariṇatabhāvaṃ ñatvā kiñci yācati
nissaggiyaṃ pācittiyameva. Sace pana so tumhākaṃ sappiādīni
ābhaṭāni atthīti pucchitvā āma atthīti vutte mayhaṃpi dethāti
vadati vaṭṭati. Athāpi naṃ kukkuccāyanti upāsakā vadanti
@Footnote: 1. vi. parivāra. 8/531.
Saṅghopi amhehi dinnameva labhati gaṇhatha bhanteti evaṃpi vaṭṭati.
     {660} Saṅghassa pariṇataṃ aññasaṅghassāti ekasmiṃ vihāre saṅghassa pariṇataṃ
aññaṃ vihāraṃ uddisitvā amukasmiṃ nāma vihāre saṅghassa dethāti
pariṇāmeti. Cetiyassa vāti kiṃ saṅghassa dinnena cetiyassa
pūjaṃ karothāti evaṃ cetiyassa vā pariṇāmeti. Cetiyassa pariṇatanti
ettha niyametvā aññacetiyassa atthāya ropitamālāvacchato
aññacetiyamhi pupphaṃpi āropetuṃ na vaṭṭati. Ekassa cetiyassa
pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesakaṃ
aññacetiyassa dāpetuṃ vaṭṭati. Puggalassa pariṇatanti antamaso
sunakhassāpi pariṇataṃ imassa sunakhassa mā dehi etassa dehīti
evaṃ aññapuggalassa pariṇāmeti dukkaṭaṃ. Sace pana dāyakā
mayaṃ saṅghassa bhattaṃ dātukāmā cetiyapūjaṃ kātukāmā ekassa bhikkhuno
parikkhāraṃ dātukāmā tumhākaṃ ruciyā dassāma bhaṇatha kattha demāti
vadanti evaṃ vutte tena bhikkhunā yattha icchatha tattha dethāti
vattabbā. Sace pana kevalaṃ kattha demāti pucchanti pāliyaṃ
āgatanayeneva vattabbaṃ. Sesamettha uttānameva. Tisamuṭṭhānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
tivedananti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya pariṇatasikkhāpadavaṇṇanā
niṭṭhitā.
                     Tiṃsakakaṇḍaṃ niṭṭhitaṃ.



             The Pali Atthakatha in Roman Book 2 page 280-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5897              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5897              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=9526              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3609              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3609              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]