ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       8. Paṭhamanakuhanasuttavaṇṇanā
      [35] Aṭṭhame nayidanti ettha naiti paṭisedhe nipāto, tassa
"vussatī"ti iminā sambandho, yakāro padasandhikaro. Idaṃsaddo "ekamidāhaṃ
bhikkhave samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle"tiādīsu 1- nipātamattaṃ.
"idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakan"tiādīsu 2- yathāvutte
āsannapaccakkhe āgato.
               "idaṃ hi taṃ jetavanaṃ        isisaṃghanisevitaṃ
                āvutthaṃ dhammarājena      pītisañjananaṃ mamā"ti 3-
ādīsu vakkhamāne āsannapaccakkhe. Idhāpi vakkhamāneyeva āsannapaccakkhe
daṭṭhabbo.
      Brahmacariyasaddo:-
                    "kinte vataṃ kiṃ pana brahmacariyaṃ
                    kissa suciṇṇassa ayaṃ vipāko
                    iddhī jutī balavīriyūpapatti
                    idañca te nāga mahāvimānaṃ.
@Footnote: 1 Ma.mū. 12/501/442   2 dī.Sī. 9/27/12     3 saṃ.sa. 15/48/37
                    Ahañca bhariyā ca manussaloke
                    saddhā ubho dānapatī ahumhā
                    opānabhūtaṃ me gharaṃ tadāsi
                    santappitā samaṇabrāhmaṇā ca.
                    Taṃ me vataṃ taṃ pana brahmacariyaṃ
                    tassa suciṇṇassa ayaṃ vipāko
                    iddhī jutī balavīriyūpapatti
                    idaṃ ca me dhīra mahāvimānan"ti 1-
imasmiṃ puṇṇakajātake dāne āgato.
             "kena pāṇi kāmadado         kena pāṇi madhussavo
              kena te brahmacariyena       puññaṃ pāṇimhi ijjhati.
              Tena pāṇi kāmadado         tena pāṇi madhussavo
              tena me brahmacariyena       puññaṃ pāṇimhi ijjhatī"ti 2-
imasmiṃ aṅkurapetavatthusmiṃ veyyāvacce. "idaṃ kho taṃ bhikkhave tittiriyaṃ nāma
brahmacariyaṃ ahosī"ti 3- imasmiṃ tittirajātake pañcasikkhāpadasīle. "taṃ kho pana
pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya .pe. Yāvadeva brahmalokūpapattiyā"ti
4- imasmiṃ mahāgovindasutte brahmavihāre. "pare abrahmacārino
bhavissanti, mayamettha brahmacārino bhavissāmā"ti 5- sallekhasutte methunaviratiyaṃ.
                   "mayañca bhariyā nātikkamāma
                    amhe ca bhariyā nātikkamanti
                    aññatra tāhi brahmacariyaṃ carāma
                    tasmā hi amhaṃ daharā na miyyare"ti 6-
@Footnote: 1 khu.jā. 28/1595/299 (syā)  2 khu.peta. 26/277/183   3 vi.cūḷa. 7/311/82
@4 dī.mahā. 10/329/214     5  Ma.mū. 12/83/56   6 khu.jā. 27/1415/289 (syā)
Mahādhammapālajātake sadārasantose. "abhijānāmi kho panāhaṃ sāriputta
caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī"ti 1- lomahaṃsasutte
vīriye.
             "hīnena brahmacariyena       khattiye upapajjati
              majjhimena ca devattaṃ       uttamena visujjhatī"ti 2-
nimijātake attadamanavasena kate aṭṭhaṅgikauposathe. "idaṃ kho pana pañcasikha
brahmacariyaṃ ekantanibbidāya virāgāya .pe. Ayameva ariyo aṭṭhaṅgiko
maggo"ti mahāgovindasutteyeva ariyamagge. "tayidaṃ brahmacariyaṃ iddhañceva
phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitan"ti 3-
pāsādikasutte sikkhattayasaṅgahe sakalasmiṃ sāsane. Idhāpi ariyamagge sāsane
ca vattati.
      Vussatīti vasīyati, carīyatīti attho. Janakuhanatthanti "aho ayyo sīlavā
vattasampanno appicacho santuṭṭho mahiddhiko mahānubhāvo"tiādinā janassa
sattalokassa vimhāpanatthaṃ. Janalapanatthanti "evarūpassa nāma ayyassa dinnaṃ
mahapphalaṃ bhavissatī"ti pasannacittehi "kenattho, kiṃ āharīyatū"ti manussehi
vadāpanatthaṃ. Lābhasakkārasilokānisaṃsatthanti yavāyaṃ "ākaṅkheyya ce bhikkhave bhikkhu
`lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan'ti, sīlesvevassa
paripūrakārī"ti 4- sīlānisaṃsabhāvena vutto catupaccayalābho, yo ca catunnaṃ paccayānaṃ
sakkaccadānasaṅkhāto ādarabahumānagarukaraṇasaṅkhāto ca sakkāro, yo ca "sīlasampanno
bahussuto sutadharo āraddhavīriyo"tiādinā nayena uggatabhutighosasaṅkhāto
siloko brahmacariyaṃ carantānaṃ diṭṭhadhammiko ānisaṃso, tadatthaṃ. Iti maṃ jano
@Footnote: 1 Ma.mū. 12/155/119        2 khu.jā. 27/1186/249-250
@3 dī.pā. 11/175/108       4 Ma.mū. 12/65/43
Jānātūti "evaṃ brahmacariyavāse sati `ayaṃ sīlavā kalyāṇadhammo'tiādinā maṃ
jano jānātu sambhāvetū"ti attano santaguṇavasena sambhāvanatthampi na idaṃ
brahmacariyaṃ vussatīti sambandho.
      Keci pana "janakuhanatthan"ti pāpicchassa icchāpakatassa sato
sāmantajappanairiyāpathanissitapaccayappaṭisevanasaṅkhātena tividhena kuhanavatthunā kuhanabhāvena
janassa vimhāpanatthaṃ. Janalapanatthanti pāpicchasseva sato paccayatthaṃ parikathobhāsādivasena
lapanabhāvena upalāpanabhāvena vā janassa lapanatthaṃ. Lābhasakkārasilokānisaṃsatthanti
pāpicchasseva sato lābhādigarutāya 1- lābhasakkārasilokasaṅkhātassa
ānisaṃsaudayassa nipphādanatthaṃ. Iti maṃ jano jānātūti pāpicchasseva sato
asantaguṇasambhāvanādhippāyena `iti evaṃ maṃ jano jānātū'ti na idaṃ brahmacariyaṃ
vussatī"ti evamettha atthaṃ vadanti. Purimoyeva pana attho sārataro.
      Atha khoti ettha athāti aññadatthe nipāto, khoti avadhāraṇe. Tena
kuhanādito aññadatthāyeva pana idaṃ bhikkhave brahmacariyaṃ vussatīti dasseti.
Idāni taṃ payogaṃ 2- dassento "saṃvaratthañceva pahānatthañcā"ti āha.
Tattha pañcavidho saṃvaro pātimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro
vīriyasaṃvaroti.
      Tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"ti 3- hi
ādinā nayena āgato ayaṃ pātimokkhasaṃvaro nāma, yo sīlasaṃvaroti ca
pavuccati. "rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"ti 4- āgato ayaṃ
satisaṃvaro.
@Footnote: 1 Ma. lābhādivasena garutāya    2 cha.Ma. taṃ payojanaṃ      3 abhi.vi. 35/511/296
@4 dī.Sī. 9/213/70, Ma.mū. 12/295/258, saṃ.saḷā. 18/317/220, aṅ.tika. 20/16/108
            "yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ
             sotānaṃ saṃvaraṃ brūmi paññāyete pidhīyareti 1-
āgato ayaṃ ñāṇasaṃvaro. "khamo hoti sītassa uṇhassā"tiādinā 2- nayena
āgato ayaṃ khantisaṃvaro. "uppannaṃ kāmavitakkaṃ nādhivāsetī"tiādinā 3- nayena
āgato ayaṃ vīriyasaṃvaro. Atthato pana pāṇātipātādīnaṃ pajahanavasena
vattappaṭivattānaṃ karaṇavasena ca pavattā cetanā ceva viratiyo ca. Saṅkhepato
sabbo kāyavacīsaṃyamo, vitthārato sattannaṃ āpattikkhandhānaṃ avītikkamo
sīlasaṃvaro. Sati eva satisaṃvaro, satippadhānā vā kusalā khandhā. Ñāṇameva
ñāṇasaṃvaro. Adhivāsanavasena adoso, adosappadhānā vā pavattā kusalā khandhā
khantisaṃvaro, paññāti eke. Kāmavitakkādīnaṃ anadhivāsanavasena pavattaṃ vīriyameva
vīriyasaṃvaro. Tesu paṭhamo kāyaduccaritādidussīlyassa saṃvaraṇato saṃvaro, dutiyo
muṭṭhassaccassa, tatiyo aññāṇassa, catuttho  akkhantiyā, pañcamo kosajjassa
saṃvaraṇato pidahanato saṃvaroti veditabbo evametassa saṃvarassa atthāya saṃvaratthaṃ,
saṃvaranipphādanatthanti attho.
      Pahānampi pañcavidhaṃ tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ
paṭippassaddhippahānaṃ nissaraṇappahānanti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā
ekakanipāte paṭhamasuttavaṇṇanāyaṃ vuttameva. Tassa pana pañcavidhassapi tathā tathā
rāgādikilesānaṃ paṭinissajjanaṭṭhena samatikkamanaṭṭhena vā pahānassa atthāya
pahānatthaṃ, pahānasādhanatthanti attho. Tattha saṃvarena kilesānaṃ cittasantāne
pavesananivāraṇaṃ, pahānena pavesananivāraṇañceva samugghāto cāti vadanti.
Ubhayenāpi pana yathārahaṃ ubhayaṃ sampajjatīti daṭṭhabbaṃ. Sīlādidhammā eva hi
saṃvaraṇato saṃvaro, pajahanato pahānanti.
@Footnote: 1 khu.su. 25/1042/532       2 Ma.mū. 12/24/14
@3 Ma.mū. 12/26/15, aṅ.dasaka. 24/60/88
      Gāthāsu anītihanti ītiyo vuccanti upaddavā diṭṭhadhammikā ca samparāyikā
ca, ītiyo hanati vināseti pajahatīti ītihaṃ, anuītihanti anītihaṃ, sāsanabrahmacariyaṃ
maggabrahmacariyañca. Atha vā ītīhi anatthehi saddhiṃ hananti gacchanti
pavattantīti ītihā, taṇhādiupakkilesā. Natthi ettha ītihāti anītihaṃ.
Ītihā vā yathāvuttenatthena titthiyasamayā, tappaṭipakkhato idaṃ anītihaṃ.
"anitihan"tipi pāṭho. Tassattho:- "itihāyan"ti dhammesu anekaṃsaggāhabhāvato
vicikicchā itihaṃ nāma, sammāsambuddhappaveditattā yathānusiṭṭhaṃ paṭipajjantānaṃ
nikkaṅkhabhāvasādhanato natthi ettha itihanti anitihaṃ, aparapaccayanti attho.
Vuttañhetaṃ "paccattaṃ veditabbo viññūhī"ti "atakkāvacaro"ti ca. Gāthāsukhatthaṃ
pana "anītihan"ti dīghaṃ katvā paṭhanti.
      Nibbānasaṅkhātaṃ ogadhaṃ patiṭṭhaṃ pāraṃ gacchatīti nibbānogadhagāmī,
vimuttarasattā ekanteneva nibbānasampāpakoti attho. Taṃ nibbānogadhagāminaṃ
brahmacariyaṃ. Soti yo so samatiṃsapāramiyo pūretvā sabbakilese bhinditvā
anuttaraṃ sammāsambodhiṃ abhisambuddho, so bhagavā adesayi desesi. Nibbānogadhoti
vā ariyamaggo vuccati tena vinā nibbānogāhanassa asambhavato tassa
ca nibbānaṃ anālambitvā appavattanato, tañca taṃ ekantaṃ pāpayati gacchatīti
nibbānogadhagāmī. Atha vā nibbānogadhagāminanti nibbānassa antogāminaṃ
maggabrahmacariyaṃ, nibbānaṃ ārammaṇaṃ karitvā tassa anto eva vattati
pavattatīti.
      Mahantehīti 1- mahāātumehi uḷārajjhāsayehi. Mahantaṃ nibbānaṃ, mahante
vā sīlakkhandhādike esanti gavesantīti mahesino, buddhādayo ariyā. Tehi
anuyāto paṭipanno. Yathā buddhena desitanti yathā abhiññeyyādidhamme
@Footnote: 1 cha.Ma. mahattehīti
Abhiññeyyādibhāveneva sammāsambuddhena mayā desitaṃ, evaṃ ye etaṃ
maggabrahmacariyaṃ tadatthaṃ sāsanabrahmacariyañaca paṭipajjanti, te
diṭṭhadhammikasamparāyikatthehi yathārahaṃ anusāsantassa satthu mayhaṃ sāsanakārino
ovādappaṭikarā sakalassa vaṭṭadukkhassa antaṃ pariyantaṃ appavattiṃ karissanti,
dukkhassa vā antaṃ nibbānaṃ sacchikarissantīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 27 page 122-128. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2669              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2669              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5034              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5184              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]