ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Khuddakavatthukkhandhakavaṇṇanā
                       --------
     {243} khuddakavatthukkhandhake. Mallamuṭṭhikāti muṭṭhimallā . Gāma-
pūṭavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmapotakātipi
pāṭho. Esevattho.
     Thambheti nahānatiṭṭhe nikkhanitvā ṭhapitatthambhe.
     Kuḍḍeti iṭṭhakasilādārukuḍḍānaṃ aññatarasmiṃ.
     Aṭṭhāne nahāyantīti ettha aṭṭhānaṃ nāma rukkhaṃ phalakaṃ
viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatiṭṭhe
nikkhananti. Tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti.
     Gandhabbahatthakenāti nahānatiṭṭhe ṭhapitena dārumayahatthena.
Tena kira cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti.
     Kuruvindakasuttiyāti kuruvindakapāsāṇacuṇṇāni lākhāya
madditvā kataguḷikakalāpako vuccati. Taṃ ubhosu antesu gahetvā
sarīraṃ ghaṃsanti.
     Viggayha parikammaṃ kārāpentīti aññamaññaṃ sarīrena sarīraṃ
ghaṃsanti. Mallakannāma makaradantake chinditvā mallakamūlasaṇṭhānena
katamallakaṃ vuccati. Idaṃ gilānassāpi na vaṭṭati. {244} Akatamallakaṃ
nāma makaradante achinditvā kataṃ idaṃ agilānassa na vaṭṭati.
Iṭṭhakakhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati.
     Ukkāsikanti vatthavaṭṭiṃ. Tasmā nahāyantassa yassa kassaci
nahānasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati.
     Puthupāṇikanti hatthaparikammaṃ vuccati. Tasmā sabbesaṃ hatthena
paṭṭhiparikammaṃ kātuṃ vaṭṭati.
     {245} Vallikāti kaṇṇato nikkhantamuttolambikādīnaṃ etaṃ adhivacanaṃ.
Na kevalañca vallikāyeva yaṅkiñci kaṇṇapilandhanaṃ antamaso
tālapaṇṇaṃpi na vaṭṭati. Pāmaṅganti yaṅkiñci pāmaṅgasuttaṃ.
Kaṇṭhasuttakanti yaṅkiñci gīvūpagaṃ ābharaṇaṃ. Kaṭisuttakanti yaṅkiñci
kaṭipilandhanaṃ antamaso suttatantumattaṃpi. Ovaṭṭakanti valayaṃ.
Keyūrādīni pākaṭāneva. Yaṅkiñci ābharaṇaṃ na vaṭṭati.
     {246} Dumāsikaṃ vā duvaṅgulaṃ vāti ettha sace kesā anto-
dvemāse dvaṅgulaṃ pāpuṇanti antodvemāseyeva chinditabbā.
Dvaṅgulaṃ atikkametuṃ na vaṭṭati. Sacepi na dīghā dvimāsato
ekadivasaṃpi atikkametuṃ na labhatiyeva. Evamayaṃ ubhayenāpi
ukkaṭṭhaparicchedova vutto. Tato orampana na vaṭṭanabhāvo
nāma natthi.
     Kocchena osaṇhentīti kocchena olakkhitvā sannisīdāpenti.
Phaṇakenāti dantamayādīsu yenakenaci. Hatthaphaṇakenāti hattheneva
phaṇakiccaṃ karontā aṅgulīhi osaṇhenti. Sitthatelakenāti madhu-
sitthakaniyāsādīsu yenakenaci cikkalena. Udakatelakenāti udakamissakena
Telena. Maṇḍanatthāya sabbattha dukkaṭaṃ. Uddhaggāni pana
lomāni anulomanipātanatthaṃ hatthaṃ temetvā sīsaṃ puñchitabbaṃ.
Uṇhābhitattarajassirānaṃpi allahatthena puñchituṃ vaṭṭati.
     {247} Na bhikkhave ādāse vā udakapatte vāti ettha
kaṃsapattādīnipi yesu mukhanimittaṃ paññāyati sabbāni ādāsasaṅkhameva
gacchanti. Kañjiyādīnipi udakapattasaṅkhameva. Tasmā yattha katthaci
olokentassa dukkaṭaṃ.
     Ābādhappaccayāti sañchavi nukho me vaṇo udāhu na tāvāti
jānanatthaṃ jiṇṇo nukhomhi noti evamāyusaṅkhāraṃ olokanatthaṃpi
vaṭṭatīti vuttaṃ.
     Mukhaṃ ālimpentīti vippasannacchavibhāvakarehi mukhalepanehi
ālimpenti. Ummaddentīti nānāummaddanehi ummaddenti.
Cuṇṇentīti mukhacuṇṇakena makkhenti. Manosilakāya mukhaṃ lañchentīti
manosilāya tilakādīni lañchanāni karonti. Tāni haritālādīhipi
na vaṭṭantiyeva aṅgarāgādayo pākaṭāyeva. Sabbattha dukkaṭaṃ.
     {248} Na bhikkhave naccaṃ vātiādīsu yaṅkiñci naccaṃ antamaso
moranaccaṃpi dassanāya gacchantassa dukkaṭaṃ. Sayaṃpi naccantassa
vā naccāpentassa vā dukkaṭameva. Gītaṃpi yaṅkiñci naṭagītaṃ vā
sādhugītaṃ vā antamaso dantagītaṃpi. Mayaṃ gāyissāmāti pubbabhāge
okūjantā karonti etaṃpi na vaṭṭati. Sayaṃ gāyantassāpi
gāyāpentassāpi dukkaṭameva. Vāditampi yaṅkiñci na vaṭṭati.
Yampana niṭṭhahanto vā sāsaṅke vā ṭhito accharaṃ vā potheti
pāṇiṃ vā paharati tattha anāpatti. Sabbaṃ antarārāme ṭhitassa
passato anāpatti. Passissāmīti vihārato vihāraṃ gacchantassa
āpattiyeva. Āsanasālāyaṃ nisinno passati anāpatti.
Passissāmīti uṭṭhahitvā gacchato āpatti. Vīthiyaṃ ṭhatvā gīvaṃ
parivattetvā passatopi āpattiyeva.
     {249} Sarakuttinti sarakiriyaṃ. Bhaṅgo hotīti aladdhaṃ samādhiṃ
uppādetuṃ na sakkoti laddhaṃ samāpajjituṃ. Pacchimā janatāti
amhākaṃ ācariyāpi upajjhāyāpi evaṃ gāyiṃsūti pacchimā janatā
diṭṭhānugatiṃ āpajjati tatheva gāyati. Na bhikkhave āyatakenāti
ettha āyatako nāma tantaṃ vattaṃ bhinditvā akkharāni vināsetvā
pavatto. Dhamme pana suttantavattaṃ nāma atthi jātakavattaṃ
nāma atthi gāthāvattaṃ nāma atthi taṃ vināsetvā atidīghaṃ kātuṃ
na vaṭṭati. Caturassena vattena parimaṇḍalāni padabyañjanāni
dassetabbāni.
     Sarabhaññanti sarena bhaṇanaṃ. Sarabhaññe kira taraṅgavattadohakavatta-
galitavattādīni dvattiṃsavattāni atthi. Tesu yaṃ icchati taṃ
kātuṃ labhati. Sabbesaṃ padabyañjanānaṃ avināsetvā vikāramakatvā
samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇaṃ.
     Bāhiralomiṃ uṇṇinti uṇṇalomāni bahi katvā uṇṇapāvāraṃ
pārupanti. Tathā dhārentassa dukkaṭaṃ. Lomāni anto
Katvā pārupituṃ vaṭṭati.
     Samaṇakappakathā bhūtagāmasikkhāpadavaṇṇanāyaṃ vuttā.
     {251} Na bhikkhave attano aṅgajātanti aṅgajātaṃ chindantasseva
thullaccayaṃ. Aññaṃ pana kaṇṇanāsaṅguliādīnaṃ yaṅkiñci chindantassa
tādisaṃ vā dukkhaṃ uppādentassa dukkaṭaṃ. Ahikīṭadaṭṭhādīsu pana
aññaābādhappaccayā vā lohitaṃ vā mocentassa chindantassa
anāpatti.
     {252} Candanagaṇṭhī uppannā hotīti candanaghaṭikā uppannā hoti.
So kira uddhañca adho ca jālāni parikkhipāpetvā gaṅgāya
nadiyā kīḷati. Tassā nadiyā sotena vuyhamānā candanagaṇṭhī
āgantvā jāle laggi. Tamassa parisā āharitvā adaṃsu.
Evaṃ sā uppannā hoti. Iddhipāṭihāriyanti ettha vikubbana-
iddhipāṭihāriyaṃ paṭikkhittaṃ. Adhiṭṭhānaiddhi pana appaṭikkhittāti
veditabbā.
     Na bhikkhave sovaṇṇamayo pattotiādīsu sace hi gihī
bhattaggesu suvaṇṇataṭṭakādīsu byañjanaṃ katvā upanāmenti āmasituṃpi
na vaṭṭati. Phalikamayakācamayakaṃsamayādīni pana taṭṭakādīni bhājanāni
puggalikaparibhogeneva na vaṭṭanti. Saṅghikaparibhogena vā
gihivikaṭāni vā vaṭṭanti. Tambalohamayopi patto na vaṭṭati.
Thālakaṃ pana vaṭṭatīti idaṃ sabbaṃ kurundiyaṃ vuttaṃ. Maṇimayoti
ettha pana indanīlādimaṇimayo vutto. Kaṃsamayoti ettha
Vaṭṭalohamayopi saṅgahito.
     {253} Likhitunti tanukaraṇatthāyetaṃ vuttaṃ.
     Pakatimaṇḍalanti makaradantachindakamaṇḍalameva.
     {254} Āvattitvāti aññamaññaṃ paharitvā.
     Pattādhārakanti ettha dantavalīvettādīhi kate bhūmiādhārake
tayo dāruādhārake dve patte uparupari ṭhapetuṃ vaṭṭatīti kurundiyaṃ
vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ bhūmiādhārake tiṇṇaṃ pattānaṃ
anokāse dve ṭhapetuṃ vaṭṭati dāruādhārakadaṇḍādhārakesupi
susajjitesu eseva nayo bhamakoṭisadiso pana dāruādhārako tīhi
daṇḍakehi baddho daṇḍakādhārako ca ekassapi pattassa anokāso
tattha ṭhapetvāpi hatthena gahetvā evaṃ nisīditabbaṃ bhūmiyaṃ pana
nikkujjitvā ekameva ṭhapetabbanti.
     Miḍhanteti ālindakamiḍhakādīnaṃ ante. Sace pana parivattetvā
tattheva patiṭṭhāti evarūpāya vitthiṇṇāya miḍhiyāva ṭhapetuṃ vaṭṭati.
     Paribhanḍanteti bāhirapasse katāya tanukamiḍhikāya ante.
Miḍhiyaṃ vuttanayeneva etthāpi vinicchayo veditabbo.
     Coḷakanti yaṃ pattharitvā patto ṭhapiyati tasmiṃ pana asati
kaṭasārake vā taṭṭikāya vā mattikaparibhaṇḍakatāya bhūmiyā vā
yattha na dussati tathārūpāya vā bālikāya vā ṭhapetuṃ vaṭṭati.
Paṃsurajādīsu pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ.
     Pattamāḷakanti iṭṭhakāhi vā dārūhi vā kātuṃ vaṭṭati.
     Pattakuṇḍolikāti mahāmukhakuṇḍalasaṇṭhānā bhaṇḍakukkhalikā
vuccati.
     Yo laggeyyāti yattha katthaci laggentassa dukkaṭameva.
Cīvaravaṃsepi bandhitvā ṭhapetuṃ na vaṭṭati. Bhaṇḍakaṭṭhapanatthameva
vā kataṃ hotu nisīdanasayanatthaṃ vā yattha katthaci mañce vā
pīṭhe vā ṭhapentassa dukkaṭaṃ. Aññena pana bhaṇḍakena saddhiṃ
bandhitvā ṭhapetuṃ vaṭṭati. Aṭṭaniyaṃ bandhitvā olambetuṃ vā
vaṭṭati. Bandhitvā upari ṭhapetuṃ na vaṭṭatiyeva. Sace pana
mañcaṃ vā pīṭhaṃ vā ukkhipitvā cīvaravaṃsādīsu aṭṭakacchannena ṭhapitaṃ
hoti tattha ṭhapetuṃ vaṭṭati. Aṃsavaddhakena aṃsakūṭe laggetvā
aṅke ṭhapetuṃ vaṭṭati chatte bhattapūropi aṃsakūṭe laggitapattopi
ṭhapetuṃ na vaṭṭati. Bhaṇḍakena pana saddhiṃ bandhitvā vā aṭṭakaṃ
bandhitvā ṭhapite vā yokoci ṭhapetuṃ vaṭṭati.
     {255} Pattahatthenāti ettha na kevalaṃ yassa patto hatthe soyeva
pattahattho na kevalañca kavāṭameva paṇāmetuṃ na labhati.
Api ca kho pana hatthe vā piṭṭhipāde vā yattha katthaci sarīrāvayave
pattasmiṃ sati hatthena vā piṭṭhipādena vā sīsena vā yena vā
kenaci sarīrāvayavena kavāṭaṃ vā paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ
sūciṃ vā kuñcikāya apāpurituṃ 1- na labhati. Aṃsakūṭe pana pattaṃ
laggetvā yathāsukhaṃ kavāṭaṃ apāpurituṃ 1- labhatiyeva.
@Footnote: 1. avāpurituntipi.
     Tumbakaṭāhanti alābukaṭāhaṃ vuccati. Taṃ pariharituṃ na vaṭṭati.
Labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati. Ghaṭikaṭāhepi eseva
nayo. Ghaṭikaṭāhanti ghaṭikapālaṃ.
     Abbhummeti utrāsavacanametaṃ. Sabbapaṃsukūlikenāti ettha
cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭati. Ajjhoharaṇīyampana
dinnakameva gahetabbaṃ.
     Calakānīti chaḍḍetvā vametvā appaviṭṭhāmisāni. Aṭṭhikānīti
macchamaṃsaaṭṭhikāni. Ucchiṭṭhodakanti mukhavikkhālanodakaṃ. Etesu
yaṅkiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṇaṃ katvā
hatthaṃ dhovitumpi na labhati. Hatthadhovanapādadhovanaudakampi patte
ākiritvā nīharituṃ na vaṭṭati. Anucchiṭṭhaṃ visuddhapattaṃ ucchiṭṭhahatthena
gaṇhituṃ na vaṭṭati. Vāmahatthena panettha udakaṃ āsiñcitvā
ekaṃ udakagaṇḍusaṃ gahetvā ucchiṭṭhahatthena gaṇhituṃ vaṭṭati.
Ettāvatāpi hi so ucchiṭṭhapatto hoti. Ucchiṭṭhahatthampana
bahi udakena vikkhāletvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni
khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti taṃ
patte ṭhapetuṃ na labhati. Yaṃ pana paṭikhāditukāmo hoti taṃ
patte ṭhapetuṃ labhati. Aṭṭhikakaṇṭakādīni tattheva katvā hatthena
luñcitvā khādituṃ vaṭṭati. Mukhato nīhataṃ pana yaṅkiñci puna
khāditukāmo hoti taṃ patte ṭhapetuṃ na labhati. Siṅgivera-
nāḷikerakhaṇḍādīni ḍaṃsitvā puna ṭhapetuṃ labhati.
     {256} Namatakanti satthakaveṭhanakapilotikakhaṇḍaṃ.
     Daṇḍasatthakanti pipphalakaṃ vā aññaṃpi vā yaṅkiñci daṇḍaṃ
yojetvā katasatthakaṃ.
     Kaṇṇakitāyo hontīti malaggahitā honti. Kiṇṇena
pūretunti kiṇṇacuṇṇena pūretuṃ. Sattuyāti haliddamissakena
piṭṭhacuṇṇena pūretuṃ. Saritakanti pāsāṇacuṇṇaṃpi vuccati. Tena
pūretuṃ anujānāmīti attho. Madhusitthakena sāretunti madhusitthakena
makkhetuṃ. Saritakampi paribhijjatīti taṃ makkhitamadhusitthakaṃ bhijjati.
Saritasipāṭikanti madhusitthakapilotikaṃ satthakosakaṃ. Sipāṭikā pana
saritasipāṭikāya anulomāti kurundiyaṃ vuttaṃ.
     Kaṭhinanti nisseṇiṃpi tattha attharitabbaṃ kaṭasārakakilañjānaṃ
aññatarampi. Kaṭhinarajjunti yāya duppaṭacīvaraṃ sibbantā kaṭhine
cīvaraṃ bandhanti. Kaṭhinaṃ nappahotīti dīghassa bhikkhuno pamāṇena
kataṃ kaṭhinaṃ tattha rassassa bhikkhuno cīvaraṃ atthariyamānaṃ nappahoti
antoyeva hoti daṇḍake na pāpuṇātīti attho. Daṇḍakaṭhinanti
tassa majjhe itarassa bhikkhuno pamāṇena aññaṃ nisseṇiṃ bandhituṃ
anujānāmīti attho. Vidalakanti  daṇḍakaṭhinappamāṇena kaṭasārakassa
pariyante paṭisaṃharitvā dugguṇakaraṇaṃ. Salākanti duppaṭacīvarassa
antare pavesanasalākaṃ. Vinaddhanarajjunti 1- tattha mahānisseṇiyā saddhiṃ
khuddakanisseṇiṃ vinaddhitarajjuṃ 2-. Vinaddhanasuttakanti 3- khuddakanisseṇiyā
@Footnote: 1. vinandhanarajjuntītipi .  2. vinandhitaṃ rajjuṃ itipi.
@3. vinandhanasuttakantītipi.
Cīvaraṃ vinaddhitasuttakaṃ 1-. Vinaddhitvā 2-  cīvaraṃ sibbetunti tena suttakena
tattha cīvaraṃ vinaddhitvā 2- sibbetuṃ. Visamā hontīti kāci khuddakā
honti kāci mahantā. Kaḷimbakanti pamāṇasaññākaraṇaṃ yaṅkiñci
tālapaṇṇādiṃ. Moghasuttakanti vaḍḍhakīnaṃ dārūsu kāḷasuttena viya
haliddisuttena saññākaraṇaṃ.
     Aṅguliyā paṭiggaṇhantīti sūcimukhaṃ aṅguliyā paṭicchanti.
Paṭiggahanti aṅgulikosakaṃ. {257} Āvesanavitthakannāma yaṅkiñci
pāticaṅgoṭakādi. Uccavatthukanti paṃsuṃ ākiritvā uccavatthukaṃ
kātuṃ anujānāmīti attho.
     Ogumbetvā ullittāvalittaṃ kātunti chadanaṃ odhunitvā
ghanadaṇḍakaṃ katvā anto ca bahi ca mattikāya limpetunti attho.
     Goghaṃsikāyāti veḷuṃ vā rukkhadaṇḍakaṃ vā anto katvā tena saddhiṃ
saṅgharitunti attho. Bandhanarajjunti tathā saṅgharitassa bandhanarajjuṃ.
     {258} Kaṭacchuparissāvanaṃ nāma tīsu daṇḍakesu vinaddhitvā 2- kataṃ.
     {259} Yo na dadeyyāti aparissāvanakasseva yo na dadāti tasseva
āpatti. Yo pana attano hatthe parissāvane vijjamānepi
yācati tassa na akāmā dātabbaṃ.
     Daṇḍakaparissāvananti rajakānaṃ khāraparissāvanaṃ viya catūsu pādesu
bandhanisseṇikāya sāṭakaṃ bandhitvā majjhe daṇḍake udakaṃ āsiñcitabbaṃ.
Taṃ ubhopi koṭṭhāse pūretvā parissāvati. Ottharikaṃ
@Footnote: 1. vinandhituṃ suttakaṃ itipi .  2. vinandhitvā.
Nāma yaṃ udake ottharitvā ghaṭena udakaṃ gaṇhanti. Taṃ hi
catūsu daṇḍakesu vatthaṃ bandhitvā udake cattāro khāṇuke nikkhanitvā
tesu bandhitvā sabbe pariyante udakato mocetvā majjhe ottharitvā
ghaṭena udakaṃ gaṇhanti.
     Makasakuṭikāti cīvarakuṭikā vuccati.
     {260} Abhisannakāyāti semhādidosābhisannakāyā.
     Aggaḷavaṭṭi nāma dvārabāhāya samappamāṇoyeva aggaḷatthambho
vuccati yattha tīṇi cattāri chiddāni katvā sūciyo denti.
Kapisīsakaṃ nāma dvārabāhaṃ vijjhitvā tattha pavesito aggaḷapāsako
vuccati. Sūcikāti tattha majjhe chiddaṃ katvā pavesitā.
Ghaṭikāti upari yojitā. Maṇḍalikaṃ kātunti nīcavatthukaṃ cinituṃ .
Dhūmanettanti dhūmanikkhamanachiddaṃ.
     Vāsetunti gandhehi vāsetuṃ.
     Udakanidhānanti udakaṭṭhapanaṭṭhānaṃ tattha ghaṭena udakaṃ ṭhapetvā
sarāvakena valañjetabbaṃ.
     Koṭṭhakoti dvārakoṭṭhako.
     {261} Tisso paṭicchādiyoti ettha jantāgharapaṭicchādi ca udaka-
paṭicchādi ca parikammaṃ karontasseva vaṭṭati sesesu abhivādanādīsu
na vaṭṭati. Vatthapaṭicchādi sabbakammesu vaṭṭati. Udakaṃ na hotīti
nahānaudakaṃ na hoti.
     {262} Tulanti paṇṇikānaṃ viya udakaubbāhanatulaṃ. Karakaṭakoti
Vuccati goṇe vā yojetvā hatthehi vā gahetvā dīghavarattāhi
ākaḍḍhanayantaṃ. Cakkavaṭṭakanti arahaṭaghaṭiyantaṃ 1-. Cammakhaṇḍaṃ
nāma tulāya vā karakaṭakena vā yojetabbakaṃ cammabhājanaṃ.
     Pākaṭā hotīti aparikkhittā hoti.
     Udakapuñchanīti dantamayāpi visāṇamayāpi dārumayāpi vaṭṭati.
Tassā asati coḷakena udakaṃ paccuddharituṃ vaṭṭati.
     {263} Udakamātikanti udakassa āgamanamātikaṃ.
     Nillekhaṃ jantāgharannāma āviddhapakkhapāsakaṃ vuccati. Gopānasīnaṃ
uparimaṇḍale pakkhapāsake ṭhapetvā katakūṭacchadanassetaṃ nāmaṃ.
     Cātumāsaṃ nisīdanenāti nisīdanena cattāro māse na
vippavāsitabbanti attho.
     {264} Pupphābhikiṇṇesūti pupphehi saṇṭhitesu.
     Namatakanti eḷakalomehi kataṃ avāyimaṃ cammakhaṇḍaparihārena
paribhuñjitabbaṃ.
     Āsittakūpadhānannāma tambalohena vā rajatena vā katāya
pelāya etaṃ adhivacanaṃ. Paṭikkhittattā pana dārumayāpi na
vaṭṭati.
     Maḷorikanti 2- daṇḍādhārako vuccati. Yaṭṭhiādhārakapattā-
dhārakapacchikapiṭṭhānipi ettheva paviṭṭhāni. Ādhārakasaṅkhepagamanato
hi paṭṭhāya chiddaṃ viddhaṃpi āviddhaṃpi vaṭṭatiyeva.
@Footnote: 1. arahatthaghaṭiyantaṃ itipi .  2. mallorikantītipi. Ma. maḷorikāti.
     Ekabhājaneti ettha sace eko bhikkhu bhājanato phalaṃ vā
pūvaṃ vā gahetvā gacchati tasmiṃ bhikkhumhi apagate itarassa sesakaṃ
bhuñjituṃ vaṭṭati. Itarassāpi tasmiṃ khaṇe puna gahetuṃ vaṭṭati.
     {265} Aṭṭhahaṅgehīti ettha ekekenapi aṅgena samannāgatassa
antosīmāya vā nissīmaṃ gantvā nadīādīsu vā nikkujjituṃ vaṭṭatiyeva.
Evaṃ nikkujjite pana patte tassa gehe koci deyyadhammo
na gahetabbo. Asukassa gehe bhikkhaṃ mā gaṇhathāti aññesupi
vihāresu pesetabbaṃ. Ukkujjanakāle pana yāvatatiyaṃ yācāpetvā
hatthapāsaṃ vijahāpetvā ñattidutiyakammena ukkujjitabbo.
     {268} Purakkhitvāti aggato katvā. Saṃharantūti saṃhariyantu.
Ceḷapaṭikanti ceḷasantharaṃ. So kira sace ahaṃ puttaṃ lacchāmi
akkamissati me bhagavā ceḷapaṭikanti iminā ajjhāsayena santhari.
Abhabbo cesa puttapaṭilābhassa tasmā bhagavā na akkami. Yadi
akkameyya pacchā puttaṃ alabhanto nāyaṃ sabbaññūti diṭṭhiṃ
gaṇheyya idantāva bhagavato anakkamane kāraṇaṃ. Yasmā pana
bhikkhūpi ye ajānantā akkameyyuṃ te gihīnaṃ paribhūtā bhaveyyuṃ
tasmā bhikkhū paribhavato mocetuṃ sikkhāpadaṃ paññāpesi. Idaṃ
sikkhāpadapaññāpane kāraṇaṃ.
     Maṅgalatthāya yāciyamānenāti apagatagabbhā vā hotu
garugabbhā vā evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ
vaṭṭati. Dhotapādakannāma pādadhovanaṭṭhāne dhotehi pādehi
Akkamanatthāya paccattharaṇaṃ atthataṃ hoti taṃ akkamituṃ vaṭṭati.
     {269} Katakannāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake
uṭṭhāpetvā kataṃ taṃ vattaṃ vā hotu caturassādibhedaṃ vā bāhullikānu-
yogattā paṭikkhittameva neva paṭiggahetuṃ na paribhuñjituṃ vaṭṭati.
     Sakkharāti pāsāṇo vuccati. Pāsāṇaphenakopi vaṭṭati.
     Vidhūpananti vījanī vuccati. Tālavaṇṭaṃ pana tālapaṇṇehi
vā kataṃ hotu veḷudantavilivehi vā morapiñjehi vā cammavikatīhi
vā sabbaṃ vaṭṭati.
     Makasavījanīti dantamayavisāṇamayadaṇḍakāpi vaṭṭati. Vākamayavījaniyā
ketakapārohakaṇḍalapaṇṇādimayāpi saṅgahitā.
     {270} Gilānassa chattanti ettha yassa kāyadāho vā cittakopo
vā hoti cakkhuṃ vā dubbalaṃ añño vā koci ābādho vinā
chattena uppajjati. Tassa gāme vā araññe vā chattaṃ vaṭṭati.
Vasse pana cīvaraguttatthaṃ vāḷamigacorabhayesu ca attaguttatthaṃpi vaṭṭati.
Ekapaṇṇachattampana sabbattheva vaṭṭati.
     Asissāti asi assa. Vijotalatīti vijoteti.
     Daṇḍasammatinti ettha pamāṇayutto catuhatthoyeva daṇḍo
sammannitvā dātabbo. Tato onātiritto vināpi sammatiyā
sabbesaṃ vaṭṭati.
     Sikkā pana agilānassa na vaṭṭati. Gilānassāpi sammannitvāva
dātabbā.
     {273} Romaṭṭhakassāti ettha ṭhapetvā romaṭṭhakaṃ sesānaṃ uggāraṃ
mukhe santhāretvā gilantānaṃ āpatti. Sace pana asantharitameva
paragalaṃ gacchati vaṭṭati.
     Yaṃ dīyamānanti idaṃ bhojanavagge vaṇṇitameva.
     {274} Kuppaṃ karissāmīti saddaṃ karissāmi. Nakhādīhi nakhacchedane
āpatti natthi. Attānurakkhanatthaṃ pana nakhacchedanaṃ anuññātaṃ.
     Vīsatimaṭṭhanti vīsatipi nakhe likhitamaṭṭhe kārāpenti.
Malamattanti nakhato malamattaṃ apakaḍḍhituṃ anujānāmīti attho.
     {275} Khurasipāṭikanti khurakosakaṃ.
     Massuṃ kappāpentīti kattariyā massuṃ chedāpenti. Massuṃ
vaḍḍhāpentīti massuṃ dīghaṃ kārāpenti. Golomikanti hanukamhi
dīghaṃ katvā ṭhapitaṃ eḷakamassukaṃ vuccati. Caturassakanti catukkoṇaṃ.
Parimukhanti ure lomarājisaṃharaṇaṃ. Aḍḍharukanti udare
lomarājiṭhapanaṃ. Āpatti dukkaṭassāti massukappanādīsu sabbattha
āpatti dukkaṭassa.
     Ābādhappaccayā sambādhe lomanti gaṇḍavaṇaruciādi-
ābādhappaccayā 1-.
     Ābādhappaccayā kattarikāyāti gaṇḍavaṇarucisīsarogābādhappaccayā 1-.
     Sakkharādīhi nāsikalomagāhāpane āpatti natthi.
@Footnote: 1. rudhi itipi.
     Attānurakkhanatthampana saṇḍāso anuññāto.
     Na bhikkhave palitaṃ gāhāpetabbanti ettha yaṃ bhamukāyaṃ vā
lalāṭe vā dāṭhikāya vā uggantvā vibhacchaṃ ṭhitaṃ tādisaṃ lomaṃ
vā palitaṃ vā apalitaṃ vā gāhetuṃ vaṭṭati.
     {277} Kaṃsapattharikāti kaṃsabhaṇḍabāṇijā.
     Bandhanamattanti vāsikattarayaṭṭhikādīnaṃ bandhanamattaṃ.
     {278} Na bhikkhave akāyabandhanenāti ettha abandhitvā nikkhamantena
yattha sarati tattha bandhitabbaṃ. Āsanasālāya bandhissāmīti gantuṃ
vaṭṭati. Saritvā yāva na bandhati na tāva piṇḍāya caritabbaṃ.
     Kalābukannāma bahurajjukaṃ. Deḍḍubhakannāma udakasappasīsasadisaṃ.
Murajjannāma murajjavaṭṭasaṇṭhānaṃ veṭhetvā kataṃ. Maddavīṇannāma
pāmaṅgasaṇṭhānaṃ. Īdisaṃ hi ekampi na vaṭṭati pageva bahūni.
Paṭṭikaṃ sūkarantakanti ettha pakativītā vā macchakaṇṭakavāyimā vā
paṭṭikā vaṭṭati. Sesā kuñjaracchikādibhedā na vaṭṭati.
Sūkarantakannāma sūkaravaṭṭikuñcikakosakasaṇṭhānaṃ hoti. Ekarajjukampana
muddikakāyabandhanañca sūkarantakaṃ anulometi. Anujānāmi bhikkhave
murajjaṃ maddavīṇanti idaṃ dasāsuyeva anuññātaṃ. Pāmaṅgadasā
cettha catunnaṃ upari na vaṭṭati. Sobhakannāma veṭhetvā
mukhavaṭṭisibbanaṃ. Guṇakannāma muddikasaṇṭhānena sibbanaṃ. Evaṃ
sibbitā hi antā thirā honti. Pavanantoti pāsanto
vuccati.
     {280} Hatthisoṇḍikannāma nābhīmūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ
katvā nivatthaṃ coḷakaitthīnaṃ nivāsanaṃ viya. Macchavāḷakannāma ekato
dasantaṃ ekato pāsantaṃ olambitvā nivatthaṃ. Catukaṇṇakannāma
upari dve heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā
nivatthaṃ. Tālavaṇṭakannāma tālavaṇṭākārena sāṭakaṃ olambetvā
nivāsanaṃ. Satavallikannāma dīghasāṭakaṃ anekakkhattuṃ obhañjitvā
ovaṭṭikaṃ karontena nivatthaṃ. Vāmadakkhiṇapassesu vā nirantaraṃ
valliyo dassetvā nivatthaṃ. Sace pana jānuto paṭṭhāya ekā vā
dve vā valliyo paññāyanti vaṭṭati.
     Saṃveliyaṃ nivāsentīti mallakammakarādayo viya kacchaṃ bandhitvā
nivāsenti. Evaṃ nivāsetuṃ gilānassāpi maggapaṭipannassāpi
na vaṭṭati. Yaṃpi maggaṃ gacchantā ekaṃ vā dve vā koṇe
ukkhipitvā antaravāsakassa upari laggenti anto vā ekaṃ
kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti sabbaṃ na vaṭṭati.
Gilāno pana anto kāsāvassa ovaṭṭikaṃ dassetvā aparaṃpi upari
nivāsetuṃ labhati. Agilānena dve nivāsentena saguṇaṃpi katvā
nivāsetabbāni. Iti yañca idha paṭikkhittaṃ yañca sekhiyavaṇṇanāyaṃ
taṃ sabbaṃ vajjetvā nibbikāraṃ timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ
nivāsetabbaṃ. So yaṅkiñci vikāraṃ karonto dukkaṭā na muccati. Na
bhikkhave gihipārutaṃ pārupitabbanti evaṃ paṭikkhittaṃ gihipārupanaṃ
apārupitvā ubho kaṇṇe samaṃ katvā pārupanaṃ parimaṇḍalapārupanannāma.
Taṃ pārupitabbaṃ. Tattha yaṅkiñci setapaṭapārupanaṃ paribbājakapārutaṃ
ekasāṭakapārutaṃ soṇḍapārutaṃ antepurikāpārutaṃ mahājeṭṭhakapārutaṃ
kuṭippavesakapārutaṃ brāhmaṇapārutaṃ pālikārakapārutantievamādi-
parimaṇḍalalakkhaṇato aññathā pārutaṃ sabbametaṃ gihipārutaṃ nāma.
Tasmā yathā setapaṭā aḍḍhapālikā nigaṇṭhā pārupanti yathā ca
ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pārupanaṃ ṭhapenti
yathā ca ekasāṭakā manussā nivatthasāṭakassa ekena antena piṭṭhiṃ
pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti yathā ca
surāsoṇḍādayo sāṭakena gīvaṃ parikkhipantā ubho ante udare
vā olambanti piṭṭhiyaṃ vā khipanti yathā ca antepurikādayo
akkhitārakamattaṃ dassetvā oguṇṭhikaṃ pārupanti yathā ca mahājeṭṭhakā
dīghasāṭakaṃ nivāsetvā tasseva ekena antena sakalasarīraṃ
pārupanti yathā ca kasakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā
upakacchake pakkhipitvā tasseva ekena antena sarīraṃ pārupanti
yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antarena sāṭakaṃ pavesetvā
aṃsakūṭesu pakkhipanti yathā ca pālikārako bhikkhu ekaṃsapārupanena
pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭaṃ āropeti evameva
apārupitvā sabbepi ete aññe ca evarūpe pārupanadose
vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupetvā
ārāme vā antaraghare vā anādarena yaṅkiñci vikāraṃ karontassa
dukkaṭaṃ.
     {281} Muṇḍavaṭṭīti yathā rañño kuhiñci gacchato parikkhārabhaṇḍavahamanussāti
adhippāyo.
     Antarākājanti majjhe laggetvā dvīhi vahitabbabhāraṃ.
     {282} Acakkhussanti cakkhūnaṃ hitaṃ na hoti parihāniṃ janeti. Na
chādetīti na ruccati.
     Aṭṭhaṅgulaparamanti manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamaṃ.
     Atimandāhakanti atikhuddakaṃ.
     {283} Dayaṃ āḷepentīti tiṇavanādīsu aggiṃ denti.
     Paṭagginti paṭiaggiṃ dātuṃ. Parittanti apaharitakaraṇena vā
parikkhākhaṇanena vā parittānaṃ. Ettha pana anupasampanne sati
sayaṃ aggiṃ dātuṃ na labhati asati aggiṃpi dātuṃ bhūmiṃ tacchetvā
tiṇānipi harituṃ parikkhaṃpi khaṇituṃ allasākhaṃ bhañjitvā aggiṃ
nibbāpetuṃpi labhati. Senāsanaṃ pattaṃ vā appattaṃ vā tathā
nibbāpetuṃ labhatiyeva. Udakena pana kappiyeneva labhati na itarena.
     {284} Sati karaṇīyeti sukkhakaṭṭhādiggahaṇakicce sati. Porisiyanti
purisappamāṇaṃ. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho
vā disā oloketukāmo hutvā davadāhaṃ vā udakoghaṃ āgacchantaṃ
vā disvā evarūpāsu āpadāsu atiuccampi rukkhaṃ ārohituṃ vaṭṭati.
     {285} Kalyāṇavākkaraṇāti madhurasaddā. Chandaso āropemāti
vedaṃ viya sakkaṭabhāsāya vācanāmaggaṃ āropema. Sakāya niruttiyāti
ettha sakā nirutti nāma sammāsambuddhena vuttappakāro
Māgadhikavohāro. {286} Lokāyataṃ nāma sabbaṃ ucchiṭṭhaṃ sabbaṃ anucchiṭṭhaṃ
seto kāko kāḷo bako iminā ca iminā ca kāraṇenāti-
evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ.
     {288} Antarā ahosīti antarikā ahosi paṭicchannā.
     {289} Ābādhappaccayāti yassa ābādhassa lasuṇaṃ bhesajjaṃ tappaccayāti
attho.
     {290} Passāvapādukanti ettha pādukā iṭṭhakāhipi silāhipi dārūhipi
kātuṃ vaṭṭati. Vaccapādukāyapi. Eseva nayo.
     Pariveṇanti vaccakuṭiparikkhepabbhantaraṃ.
     {293} Yathādhammo kāretabboti dukkaṭavatthumhi dukkaṭena pācittiyavatthumhi
pācittiyena kāretabbo.
     Paharaṇatthaṃ kataṃ paharaṇīti vuccati. Yassa kassaci āvudha-
saṅkhātassetaṃ adhivacanaṃ. Taṃ ṭhapetvā aññaṃ sabbaṃ lohabhaṇḍaṃ
anujānāmīti attho. Katakañca kumbhakārikañcāti ettha katakaṃ
vuttameva. Kumbhakārikāti dhaniyasseva sabbamattikāmayakuṭī vuccati.
Sesaṃ sabbattha uttānamevāti.
               Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 333-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6814              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6814              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]