ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                 Pāṭimokkhaṭṭhapanakkhandhakavaṇṇanā
                        -------
     {383} pāṭimokkhaṭṭhapanakkhandhake. Nandimukhiyā rattiyāti aruṇuṭṭhitakāle
pītimukhā viya ratti khāyati. Tenāha nandimukhiyā rattiyāti.
Antopūtinti antocittasantāne kilesapūtisabhāvena antopūti.
Avassutanti kilesavassanavasena avassutaṃ. Kasambujātanti ākiṇṇadosatāya
saṅkiliṭṭhajātaṃ. Yāva bāhāgahaṇāpi nāmāti aparisuddhā
ānanda parisāti vacanaṃ sutvāyeva hi tena pakkamitabbaṃ siyā
evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso
āgamissati acchariyamidanti dasseti. {384} Na āyatakeneva papāto
hotīti na paṭhamameva gambhīro anupubbena gambhīroti attho.
Ṭhitadhammo velaṃ nātivattatīti vīcīnaṃ osakkanavaḍḍhanamariyādavelaṃ
nātikkamati. Tīraṃ vāhetīti tīraṃ appeti ussādetīti attho.
Aññāpaṭivedhoti arahattapaṭivedho. {385} Channamativassatīti āpattiṃ
āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ āpajjatīti
idametaṃ sandhāya vuttaṃ. Vivaṭaṃ nātivassatīti āpattiṃ āpajjitvā
vivaranto aññaṃ āpattiṃ āpajjatīti idametaṃ sandhāya vuttaṃ.
     {386} Ṭhapitaṃ hoti pāṭimokkhanti ettha pure vā pacchā vā ṭhapitaṃpi
aṭhapitaṃpi hoti khette ṭhapitameva pana ṭhapitaṃ hoti tasmā
Suṇātu me bhante saṅgho ajja uposatho paṇṇaraso yadi
saṅghassa pattakallaṃ saṅgho uposathaṃ kareyyāti ettha yāva rekāraṃ
bhaṇati tāva ṭhapetabbaṃ idaṃ hi khettaṃ. Yakāre pana vutte
ṭhapentena pacchā ṭhapitaṃ nāma hoti. Suṇātu meti anāraddheva
ṭhapentena pure ṭhapitaṃ hoti. {387} Amūlikāya diṭṭhivipattiyā pāṭimokkhaṃ
ṭhapeti akatāyāti tena puggalena sā vipatti katā vā hotu
akatā vā pāṭimokkhaṭṭhapanakassa saññā amūlakavasena amūlakā
hoti. Katākatāyāti katañca akatañca ubhayaṃ gahetvā vuttaṃ.
     Dhammikaṃ sāmaggiṃ na upetīti kammaṃ kopetukāmatāya saṅghakamme
kayiramāne neva āgacchati na chandaṃ deti sammukhībhūto ca paṭikkosati
tena dukkaṭaṃ āpajjati. Iccassa sāpattikasseva pāṭimokkhaṃ
ṭhapitaṃ hoti. Paccādiyatīti puna kātabbaṃ kammanti paccādiyati.
Tena ukkoṭanakena pācittiyaṃ āpajjati. Iccassāpi sāpattikasseva
pāṭimokkhaṃ ṭhapitaṃ hoti. {388} Yehi ākārehi yehi liṅgehi yehi
nimittehīti ettha maggena maggapaṭipādanādīsu ākārādisaññā
veditabbā. Tena diṭṭhena tena sutena tāya parisaṅkāyāti ettha
diṭṭhañca sutañca pāliyaṃ āgatameva. Sace pana tehi diṭṭhasutehi
parisaṅkaṃ uppādeyya taṃ sandhāya vutta tāya parisaṅkāyāti.
     {398} Attādānaṃ ādātukāmenāti ettha sāsanaṃ sodhetukāmo bhikkhu yaṃ
adhikaraṇaṃ attanā ādiyati taṃ attādānanti vuccati. Akālo
imaṃ attādānaṃ ādātunti ettha rājabhayaṃ corabhayaṃ dubbhikkhabhayaṃ
Vassārattoti ayaṃ akālo viparīto kālo. Abhūtaṃ idaṃ attādānanti
asantamidaṃ mayā adhammo vā dhammoti dhammo vā adhammoti
avinayo vā vinayoti vinayo vā avinayoti dussīlo vā puggalo
sīlavāti sīlavā puggalo dussīloti gahitoti attho. Vipariyāyena
bhūtaṃ veditabbaṃ. Anatthasañhitaṃ idaṃ attādānanti ettha yaṃ
jīvitantarāyāya vā brahmacariyantarāyāya vā saṃvattati idaṃ
anatthasañhitaṃ attādānaṃ viparītaṃ atthasañhitaṃ nāma. Na
labhissāmi sandiṭṭhe sambhatte bhikkhūti appekadā hi rājabhayādīsu
evarūpā attano pakkhassa upatthambhakā bhikkhū laddhuṃ na sakkā
honti taṃ sandhāya vuttaṃ na labhissāmīti. Appekadā pana
khemasubhikkhādīsu laddhuṃ sakkā honti taṃ sandhāya labhissāmīti
vuttaṃ. Bhavissati saṅghassa tatonidānaṃ bhaṇḍananti kosambikānaṃ
viya bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo ca bhavissati.
Pacchāpi avippaṭisārakaraṃ bhavissatīti subhaddavuḍḍhapabbajitaṃ niggahetvā
pañcasatikasaṅgītiṃ karontassa mahākassapattherasseva dasavatthuke adhikaraṇe
dasa bhikkhusahassāni niggahetvā sattasatikasaṅgītiṃ karontassa āyasmato
yasasseva saṭṭhibhikkhusahassāni niggahetvā sahassakasaṅgītiṃ karontassa
moggalīputtatissattherasseva ca pacchā samanussaraṇaṃ avippaṭisārakaraṃ
hoti sāsanassa ca vigatupakkilesacandimasuriyasassirīkatāya saṃvattati.
     {399} Acchiddena appaṭimaṃsenātiādīsu yena gahaṭṭhapabbajitesu yokoci
pahato vā hoti gihīnaṃ gaṇḍaphālanādīni vejjakammāni vā katāni
Tassa kāyasamācāro upacikāhi khāditatālapaṇṇamiva chiddo ca
paṭimāsituṃ yatthakatthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya sappaṭimaṃso ca
hoti viparīto acchiddo appaṭimaṃsoti veditabbo. Vacīsamācāro
pana musāvādaomasavādapesuññaamūlakānuddhaṃsanādīhi chiddo ca
sappaṭimaṃso ca hoti viparīto acchiddo ca appaṭimaṃso ca.
     Mettaṃ nukhomecittantipalibodhe chinditvā kammaṭṭhānabhāvanānuyogena
adhigataṃ mettaṃ cittaṃ. Anāghātanti āghātavirahitaṃ vikkhambhanavasena
vigatāghātanti attho. Idaṃ pana āvuso kattha vuttaṃ bhagavatāti
idaṃ sikkhāpadaṃ katarasmiṃ nagare vuttanti attho. {400} Kālena vakkhāmītiādīsu
eko bhikkhu ekaṃ okāsaṃ kāretvā codento kālena
vadati nāma saṅghamajjhagaṇamajjhasalākaggayāguaggavitakkamāḷa-
bhikkhācāramaggaāsanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā
codento akālena vadati nāma. Tacchena vadanto bhūtena vadati
nāma. Ambho mahallaka parisāvacara paṃsukūlika dhammakathika paṭirūpaṃ
tava idanti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana
katvā bhante mahallakattha parisāvacarā paṃsukūlikā dhammakathikattha paṭirūpaṃ
tumhākaṃ idanti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ
katvā vadanto atthasañhitena vadati nāma. Mettacitto vakkhāmi
no dosantaroti mettacittaṃ upaṭṭhapetvā vakkhāmi na duṭṭhacitto
hutvā. {401} Ajjhattaṃ manasikaritvāti atatano cittaṃ uppādetvā.
Kāruññatāti karuṇābhāvo. Iminā karuṇañca karuṇāpubbabhāgañca
Dasseti. Hitesitāti hitagavesanatā. Anukampitāti tena hitena
saṃyojanā. Dvīhipi mettañca mettāpubbabhāgañca dasseti.
Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanaṃ.
Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya
kammakaraṇaṃ vinayapurekkhāratā nāma. Ime pañca dhammeti ye
ete kāruññatātiādinā nayena vuttā ime pañca dhamme
ajjhattaṃ manasikaritvā paro codetabboti. Sacce ca akuppe
cāti vacīsacce ca akuppanatāya ca cuditakena hi saccañca vattabbaṃ
kopo ca na kātabbo neva attanā kujjhitabbaṃ na paro ghaṭetabboti
attho. Sesaṃ sabbattha uttānamevāti.
             Pāṭimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 443-447. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9085              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9085              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=6664              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=6793              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=6793              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]