ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page351.

7 Pādañjalijātakaṃ addhā pādañjalī sabbeti idaṃ satthā jetavane viharanto loḷudāyittheraṃ 1- ārabbha kathesi. Ekasmiṃ divase dve mahāsāvakā pañhaṃ vinicchinanti. Bhikkhū pañhaṃ suṇantā there pasaṃsanti. Loḷudāyitthero parisantare nisinno ete amhehi samaṃ kiṃ jānantīti oṭṭhaṃ bhañji. Taṃ disvā therā uṭṭhāyāsanā pakkamiṃsu. Parisā bhijji. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso loḷudāyī dve aggasāvake garahitvā oṭṭhaṃ bhañjatīti. Satthā na bhikkhave idāneva pubbepi loḷudāyī ṭhapetvā oṭṭhabhañjanaṃ tato uttariṃ aññaṃ na jānātīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Rañño pana pādañjalī nāma putto lolo 2- dandhaparisakkano ahosi. Aparabhāge rājā kālamakāsi. Amaccā rañño matakiccāni katvā taṃ rajje abhisiñcissāmāti mantayamānā rājaputtaṃ pādañjalinti 3- āhaṃsu. Bodhisatto pana ayaṃ kumāro lolo dandhaparisakkano, pariggahitvā naṃ abhisiñcissāmāti āha. Amaccā vinicchayaṃ sajjetvā kumāraṃ samīpe nisīdāpetvā aṭṭaṃ vinicchinantā na sammā vinicchiniṃsu. Te assāmikaṃ sāmikaṃ katvā kumāraṃ pucchiṃsu kīdisaṃ kumāra suṭṭhu @Footnote: 1 lāḷu...itipi. pa . 2 lālotipi. pa . 3 pādañjalikantipi.

--------------------------------------------------------------------------------------------- page352.

Vinicchinimhāti. So oṭṭhaṃ bhañji. Bodhisatto paṇḍito maññe kumāro, asammāvinicchitabhāvo tena ñāto bhavissatīti maññamāno paṭhamaṃ gāthamāha addhā pādañjalī sabbe paññāya atirocati, tathā hi oṭṭhaṃ bhañjati uttariṃ nūna passatīti. Tassattho ekaṃsena pādañjalī kumāro sabbe amhe paññāya atirocati. Tathā hi oṭṭhaṃ bhañjati nūna uttariṃ aññaṃ kāraṇaṃ passatīti. Te aparasmiṃ divase vinicchayaṃ sajjetvā aññaṃ aṭṭaṃ suṭṭhu vinicchinitvā kīdisaṃ te deva suṭṭhu vinicchitanti pucchiṃsu. So punapi oṭṭhameva bhañji. Athassa andhabālabhāvaṃ ñatvā bodhisatto dutiyaṃ gāthamāha nāyaṃ dhammaṃ adhammaṃ vā atthānatthañca bujjhati, aññatra oṭṭhanibbhogā nāyaṃ jānāti kiñcananti. Amaccā pādañjalikumārassa lolabhāvaṃ ñatvā bodhisattaṃ rajje abhisiñciṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā pādañjalī loḷudāyī ahosi, paṇḍitāmacco pana ahamevāti. Pādañjalijātakaṃ sattamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 351-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6941&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6941&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=344              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1921              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1921              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]