ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page278.

Sulasājātakaṃ idaṃ suvaṇṇakāyūranti idaṃ satthā jetavane viharanto ekaṃ anāthapiṇḍikassa dāsiṃ ārabbha kathesi. Sā kira ekasmiṃ ussavadivase dāsīgaṇena saddhiṃ uyyānaṃ gacchantī attano sāminiṃ puññalakkhaṇadeviṃ ābharaṇaṃ yāci. Sā tassā satasahassamūlaṃ attano ābharaṇaṃ adāsi. Sā taṃ pilandhitvā dāsīgaṇena saddhiṃ uyyānaṃ pāvisi. Atheko coro tassā ābharaṇe lobhaṃ uppādetvā imaṃ māretvā ābharaṇaṃ harissāmīti tāya saddhiṃ sallapanto uyyānaṃ gantvā tassā macchamaṃsasurādīni adāsi. Sā kilesavasena deti maññeti gahetvā uyyānakīḷaṃ kīḷitvā vissamanatthāya sāyaṇhasamaye nipanne dāsīgaṇe uṭṭhāya tassa santikaṃ agamāsi. So bhadde imaṃ ṭhānaṃ appaṭicchannaṃ thokaṃ purato gacchāmāti āha. Taṃ sutvā itarā imasmiṃ ṭhāne sakkā rahassakammaṃ kātuṃ ayaṃ pana nissaṃsayaṃ mamaṃ māretvā pilandhanabhaṇḍaṃ haritukāmo bhavissati hotu sikkhāpessāmi nanti cintetvā sāmi surāmadena me sukkhaṃ sarīraṃ pānīyaṃ maṃ tāva pāyehīti ekaṃ kūpaṃ netvā ito me pānīyaṃ osiñcāti rajjuñca ghaṭañca dasseti. Coro rajjuṃ kūpe otāresi. Atha naṃ onamitvā udakaṃ osiñcantaṃ mahābalā dāsī ubhohi hatthehi ānisadaṃ paharitvā kūpe khipitvā

--------------------------------------------------------------------------------------------- page279.

Na tvaṃ ettakena marissasīti ekaṃ mahantaṃ iṭṭhakaṃ matthake āsumbhi. So tattheva jīvitakkhayaṃ patto. Sāpi nagaraṃ pavisitvā sāminiyā ābharaṇaṃ dadamānā sāmi ajja imaṃ ābharaṇaṃ nissāya matāti sabbaṃ taṃ pavattiṃ ārocesi. Sāpi anāthapiṇḍikassa ārocesi. Anāthapiṇḍiko tathāgatassa ārocesi. Satthā na kho gahapati idāneva sā dāsī ṭhānuppattikapaññāya samannāgatā pubbepi samannāgatāva na ca idāneva tāya so mārito pubbepi naṃ māresiyevāti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente sulasā nāma nagarasobhinī pañcasatavaṇṇadāsīparivārā ahosi sahassena saddhiṃ gacchati. Tasmiṃyeva nagare sattuko nāma coro ahosi nāgabalo rattibhāge issaragharāni pavisitvā yathāruciṃ vilumpati. Nāgarā sannipatitvā rañño upakkosiṃsu. Rājā nagaraguttikaṃ āṇāpetvā tattha tattha gumbaṃ ṭhapāpetvā coraṃ gaṇhāpetvā sīsamassa chindathāti āha. Taṃ pacchābāhuṃ bandhitvā catukke catukke kasāhi tāḷentā āghātanaṃ nenti. Coro kira gahitoti sakalanagaraṃ saṅkhubhi. Tadā sulasā vātapāne ṭhatvā antaravīthiṃ olokentī taṃ disvā paṭibaddhacittā hutvā sace imaṃ coroti gahitapurisaṃ mocetuṃ sakkhissāmi idaṃ kiliṭṭhakammaṃ akatvā imināva saddhiṃ saṃvāsaṃ kappessāmīti cintetvā heṭṭhā kaṇṇaverajātake vuttanayeneva nagaraguttikassa sahassaṃ pesetvā taṃ mocetvā tena saddhiṃ sammodamānā samaggasaṃvāsaṃ vasi. Coro

--------------------------------------------------------------------------------------------- page280.

Tiṇṇaṃ catunnaṃ māsānaṃ accayena cintesi ahaṃ imasmiṃ ṭhāne vasituṃ na sakkhissāmi tucchahatthena gantumpi na sakkā sulasāya pilandhanabhaṇḍaṃ satasahassaṃ agghati sulasaṃ māretvā idaṃ gaṇhissāmīti. Atha naṃ ekadivasaṃ āha bhadde ahaṃ tadā rājapurisehi nīyamāno asukapabbatamatthake rukkhadevatāya balikammaṃ paṭissuṇiṃ sā maṃ balikammaṃ alabhamānā hiṃsāpeti balikammaṃ karomāti. Sādhu sāmi sajjetvā pesehīti. Bhadde pesetuṃ na vaṭṭati mayaṃ ubhopi sabbābharaṇapaṭi- maṇḍitā mahantena parivārena gantvā dassāmāti. Sādhu sāmi tathā karomāti. Atha naṃ tathā kāretvā pabbatapādaṃ gatakāle āha bhadde mahājanaṃ disvā devatā balikammaṃ na sampaṭicchissati mayaṃ ubhova abhirūhitvā demāti. So tāya sādhūti sampaṭicchito taṃ balipāṭiṃ ukkhipāpetvā sayaṃ sannaddhapañcāvudho hutvā pabbatamatthakaṃ abhirūhitvā ekasataporisaṃ papātaṃ nissāya jātarukkhamūle balibhājanaṃ ṭhapāpetvā bhadde nāhaṃ balikammatthāya āgato taṃ pana māretvā pilandhanante gahetvā gamissāmīti āgatomhi tava pilandhanaṃ omuñcitvā uttarasāṭakena bhaṇḍikaṃ karohīti āha. Sāmi maṃ kasmā māresīti. Dhanakāraṇāti. Sāmi mayā kataguṇaṃ anussara ahaṃ taṃ bandhitvā nīyamānaṃ seṭṭhiputtena parivattitvā bahudhanaṃ datvā jīvitaṃ labhāpesiṃ devasikaṃ sahassaṃ labhamānāpī aññaṃ purisaṃ na olokemi evaṃ hi tava upakārikā mā maṃ mārehi bahuñca te dhanaṃ dassāmi dāsī ca bhavissāmīti taṃ yācantī paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page281.

Idaṃ suvaṇṇakāyūraṃ muttā veḍuriyā bahū sabbaṃ sahassaṃ bhaddante mañca dāsīti sāvayāti. Tattha kāyūranti gīvāyaṃ pīlandhanapasādhanaṃ kāyūraṃ. Sāvayāti mahājanamajjhe sāvetvā dāsiṃ katvā gaṇhāhi. Tato sattukena oropayassu kalyāṇi mā bahuṃ paridevasi nevāhaṃ abhijānāmi āgantvā dhanamābhatanti attano ajjhāsayānurūpaṃ dutiyagāthāya vuttāya sulasā ṭhānuppattikāraṇaṃ paṭilabhitvā ayaṃ coro mayhaṃ jīvitaṃ na dassati upāyena naṃ paṭhamataraṃ papāte pātetvā jīvitabhkhayaṃ pāpessāmīti cintetvā gāthadvayamāha yato sarāmi attānaṃ yato pattosmi viññutaṃ na vāhaṃ abhijānāmi aññaṃ piyataraṃ tayā. Ehi taṃ upaguyhissaṃ karissaṃ taṃ padakkhiṇaṃ na hi dāni puna atthi mama tuytañca saṅgamoti. Sattuko tassā adhippāyaṃ ajānanto sādhu bhadde ehi upaguyhassu manti āha. Sulasā taṃ tikkhattuṃ padakkhiṇaṃ katvā upaguyhitvā idāni taṃ sāmi catūsu passesu vandissāmīti vatvā pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā vāmapasse vanditvā dakkhiṇapassepi pacchimapassaṃ gantvā vandamānā viya hutvā nāgabalā gaṇikā coraṃ

--------------------------------------------------------------------------------------------- page282.

Dvīsu pacchābāhāsu gahetvā heṭṭhāsīsaṃ katvā sataporise narake pakkhipi. So tattheva cuṇṇavicuṇṇaṃ hutvā mari. Taṃ kiriyaṃ disvā pabbatamatthake nibbattadevatā imā gāthā abhāsi na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti tattha tattha vicakkhaṇā. Na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti lahumatthaṃ vicintikā. Lahuñca vata sā khippaṃ nikaṭṭhe samacetayi migaṃ puṇṇāyataneva sulasā sattukaṃ vadhi. Yodha uppatitaṃ atthaṃ na khippamanubujjhati so haññate mandamatī corova girigabbhare. Yodha uppatitaṃ atthaṃ khippameva nibodhati muccate sattusambādhā sulasā sattukāmivāti. Tattha paṇḍitā hotīti itthīpi paṇḍitā tattha tattha vicakkhaṇā hoti. Athavā itthīpi paṇḍitā ceva tattha tattha vicakkhaṇā ca hoti. Lahumatthaṃ vicintikāti lahukhippaṃ atthaṃ vicintikā. Lahuñca vatāti adandhañca vata. Khippañacāti acirena ca. Nikaṭṭhe samacetayīti santike ṭhitāva tassa māraṇupāyaṃ cintesi. Puṇṇāyatanevāti pūritadhanusmiṃ. Idaṃ vuttaṃ hoti yathā cheko migaluddhako ākiṇṇapuṇṇe dhanusmiṃ khippaṃ migaṃ vadhati evaṃ sulasā sattukaṃ vadhīti. Yodhāti yo imasmiṃ sattaloke. Nibbodhatīti jānāti.

--------------------------------------------------------------------------------------------- page283.

Sattukāmivāti sattukā iva yathā sulasā muttā evaṃ muccatīti attho. Iti sulasā coraṃ vadhitvā pabbatā oruyha attano parijanassa santikaṃ gantvā ayyaputto kahanti puṭṭhā mā taṃ pucchitthāti vatvā rathaṃ abhirūhitvā nagarameva pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā te ubho imeyeva ahesuṃ devatā pana ahamevāti. Sulasājātakaṃ tatiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 278-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5574&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5574&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4849              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4901              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4901              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]