ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Lomasakassapajātakaṃ
     assa indasamo rājāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccanti vutte bhikkhu sinerukampanavāto hi porāṇa-
paṇṇaṃ kiṃ na kampissati yasasamaṅginopi sabbadisā ayasakyaṃ
pāpuṇanti kilesā nāmete parisuddhasattepi saṅkiliṭṭhe karonti
pageva tādisanti vatvā atītaṃ āhari
     atīte bārāṇasīrañño brahmadattassa putto brahmadattakumāro
nāma purohitaputto ca kassapo nāma sahāyakā hutvā ekācariyakule
sabbasippāni uggaṇhiṃsu. Aparabhāge kumāro pitu accayena rajje
patiṭṭhāsi. Atha kassapo cintesi mayhaṃ sahāyo rājā jāto

--------------------------------------------------------------------------------------------- page381.

Idāni me mahantaṃ issariyaṃ dassati kiṃ me issariyena ahaṃ mātāpitaro ca rājānañca āpucchitvā pabbajissāmīti so rājānañca mātāpitaro ca āpucchitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya yāpento vihāsi. Pabbajitaṃ pana naṃ lomasakassapoti sañjāniṃsu. Paramajitindriyo ghoratapo tāpaso ahosi. Tassa tapatejena sakkassa bhavanaṃ kampi. Atha sakko āvajjamāno taṃ disvā cintesi ayaṃ tāpaso ativiya uggatejo sakkabhāvāpi maṃ cāleyya bārāṇasīraññā saddhiṃ ekato hutvā tapamassa bhindissāmīti. Atha so sakkānubhāvena aḍḍharattikasamaye bārāṇasīrañño sirigabbhaṃ pavisitvā sakalagabbhaṃ sarīrappabhāya obhāsetvā rañño santike ākāse ṭhito uṭṭhehi mahārājāti rājānaṃ pabodhesi. Kosi nāma tvanti ca vutte sakkohamasmīti āha. Kimatthaṃ āgatosīti. Mahārāja sakalajambudīpe ekarajjaṃ icchasi na icchasīti. Kathaṃ na icchāmīti. Atha naṃ sakko tenahi lomasakassapaṃ ānetvā pasughātayaññaṃ yajāpehi sakkasamo ajarāmaro hutvā sakalajambudīpe rajjaṃ kāressasīti vatvā paṭhamaṃ gāthamāha assa indasamo rājā accantaṃ ajarāmaro sace tvaṃ yaññaṃ yajeyya isiṃ lomasakassapanti. Tattha assāti bhavissasi. Yajeyyāti sace tvaṃ araññāyatanato isiṃ lomasakassapaṃ ānetvā yaññaṃ yajeyyāsi.

--------------------------------------------------------------------------------------------- page382.

Atha sakkassa vacanaṃ sutvā rājā sādhūti sampaṭicchi. Atha sakko tenahi mā papañcaṃ karīti vatvā pakkāmi. Rājā punadivase seyhaṃ nāma amaccaṃ pakkosāpetvā samma mayhaṃ piyasahāyassa lomasakassapassa santikaṃ gantvā mama vacanena evaṃ vadehi rājā kira tumhehi pasughātayaññaṃ yajāpetvā sakalajambudīpe ekarājā bhavissati tumhākaṃpi yattakaṃ padesaṃ icchatha tattakaṃ dassati mayā saddhiṃ yaññaṃ yajituṃ āgacchathāti. Taṃ sutvā so sādhu devāti tāpasassa vasanokāsaṃ jānanatthaṃ nagare bheriñcārāpetvā ekena vanacarakena ahaṃ jānāmīti vutte taṃ purato katvā mahantena parivārena tattha gantvā isiṃ vanditvā ekamantaṃ nisinno taṃ sāsanaṃ ārocesi. Athassa vacanaṃ sutvā tāpaso seyha kimetaṃ kathesīti vatvā taṃ paṭikkhipanto catasso gāthā abhāsi sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ na icche saha nindāya evaṃ seyha vijānahi. Dhiratthu taṃ yasalābhaṃ dhanalābhañca brāhmaṇa yā vutti vinipātena adhammacaraṇena vā. Api ce pattamādāya anāgāro paribbaje sāyeva jīvikā seyyo yā ca dhammena esanā. Api ce pattamādāya anāgāro paribbaje aññaṃ ahiṃsayaṃ loke api rajjena taṃ varanti.

--------------------------------------------------------------------------------------------- page383.

Tattha sasamuddapariyāyanti sasamuddaparikkhepaṃ. Sāgarakuṇḍalanti cattāro dīpe parikkhipitvā ṭhitasāgarehi kaṇṇavalliyā ṭhapitakuṇḍalehi viya samannāgataṃ. Saha nindāyāti iminā pasughātakammaṃ katanti imāya nindāya saha cakkavāḷapariyantaṃ mahāpaṭhavīpi na icchāmīti vadati. Yā vutti vinipātenāti narake vinipātakammena yāva jivitavutti hoti taṃ dhiratthu garahāmi taṃ vuttinti dīpeti. Sāyeva jīvikāti pabbajitassa mattikāpattaṃ ādāya paragharāni upasaṅkamitvā āhārapariyesanajīvikāva yasadhanalābhato sataguṇena sahassa- guṇena varatarāti attho. Api rajjena taṃ varanti taṃ anāgārassa sato aññaṃ ahiṃsantassa paribbajanaṃ sakalajambudīpe rajjenapi varataranti attho. Amacco tassa kathaṃ sutvā gantvā rañño ārocesi. Taṃ sutvā rājā anāgacchante kiṃ sakkā kātunti tuṇhī ahosi. Atha punapi sakko aḍḍharattikasamaye āgantvā ākāse ṭhatvā kiṃ mahārāja lomasakassapaṃ ānāpetvā yaññaṃ na yajāpesīti āha. Pesitopi nāgacchatīti. Tenahi mahārāja attano dhītaraṃ candavatiṃ kumāriṃ alaṅkāretvā seyhassa hatthe pesetvā sace kirāgantvā yaññaṃ yajissasi rājā te imaṃ kumāriṃ dassatīti vadāpehi addhā so kumārikāya paṭibaddhacitto hutvā āgamissatīti. Taṃ sutvā rājā sādhūti sampaṭicchitvā punadivase seyhassa hatthe attano dhītaraṃ ṭhapetvā pesesi. Sopi rājadhītaraṃ gahetvā tattha gantvā

--------------------------------------------------------------------------------------------- page384.

Isiṃ vanditvā paṭisanthāraṃ katvā devaccharapaṭibhāgaṃ rājadhītaraṃ tassa dassetvā ekamantaṃ aṭṭhāsi. Atha so indriyāni bhinditvā taṃ olokesi saha olokaneneva paṭibaddhacitto hutvā jhānā parihāyi. Amacco tassa paṭibaddhacittabhāvaṃ ñatvā bhante sace kira yaññaṃ yajissatha rājā te imaṃ pādaparicārikaṃ katvā dassatīti. So kilesavasena kampento imaṃ kira me dassatīti āha. Āma yaññaṃ yajantassa te dassatīti. So sādhu imaṃ labhanto yajissāmīti vatvā taṃ gahetvā saha jaṭāhi alaṅkatarathaṃ abhiruyha bārāṇasiṃ agamāsi. Rājāpi āgacchati kirāti sutvā tassa yaññāvāṭe kammaṃ patiṭṭhapesi. Atha naṃ āgataṃ disvā sve yaññaṃ yajissatha ahaṃ indasamo bhavissāmi yaññapariyosāne tava dhītaraṃ dassāmīti āha. Kassapo sādhūti sampaṭicchi. Atha naṃ rājā punadivase ādāya candavatiyā saddhiṃyeva yaññāvāṭaṃ gato. Tattha hatthiassausabhādisabbacatuppadā paṭipāṭiyā ṭhapitāva ahesuṃ. Kassapo sabbe te hanitvā ghātetvāva yaññaṃ yajituṃ ārabhi. Tattha naṃ sannipatito mahājano disvā idaṃ te lomasakassapa ayuttaṃ appaṭirūpaṃ kiṃ nāmetaṃ karosīti vatvā paridevanto dve gāthā abhāsi balaṃ cando balaṃ suriyo balaṃ samaṇabrāhmaṇā balaṃ velā samuddassa balātibalamitthiyo.

--------------------------------------------------------------------------------------------- page385.

Yathā uggatapaṃ santaṃ isiṃ lomasakassapaṃ pitu atthā candavatī vājapeyyaṃ ayājayīti. Tattha balaṃ cando balaṃ suriyoti mahandhakāravidhamane aññaṃ balaṃ nāma natthi candimasuriyāvettha balavantoti attho. Samaṇabrāhmaṇāti iṭṭhāniṭṭhavisayavegasahane khantibalañāṇabalena samannāgatā samitapāpa- bāhitapāpā samaṇabrāhmaṇā. Balaṃ velā samuddassāti mahāsamuddassa uttarituṃ adatvā udakaṃ āvaritvā vināsetuṃ samatthatāya velā balaṃ nāma. Balātibalamitthiyoti itthiyo pana visadañāṇepi avītarāge attano vasaṃ ānetvā vināsetuṃ samatthattā etehi sabbehi balehi atibalā nāma. Sabbabalehi itthībalameva mahantataranti attho. Yathāti yasmā. Pitu atthāti pitu vuḍḍhiatthāya. Idaṃ vuttaṃ hoti yasmā idaṃ uggatapaṃ samānaṃ sīlādīnaṃ guṇānaṃ esitattā isiṃ ayaṃ candavatī nissīlaṃ katvā pitu atthāya vājapeyyaṃ yaññaṃ yājeti tasmā jānitabbametaṃ balātibalamitthiyoti. Tasmiṃ samaye kassapo yaññaṃ yajanatthāya maṅgalahatthiṃ gīvāyaṃ paharissāmīti khaggaratanaṃ ukkhipi. Hatthī taṃ disvā maraṇabhayatajjito mahāravaṃ ravi. Tassa ravaṃ sutvā sesāpi hatthiassausabhādayo maraṇabhayatajjitā bhayena viraviṃsu. Mahājanopi viravi. Kassapo taṃ mahāravaṃ sutvā saṃvegappatto hutvā attano jaṭādīni olokesi.

--------------------------------------------------------------------------------------------- page386.

Athassa jaṭā massu kacchalomāni uralomāni pākaṭāni aheluṃ. So vippaṭisārī hutvā ananurūpaṃ vata me pāpakammaṃ katanti saṃvegaṃ pakāsento aṭṭhamaṃ gāthamāha taṃ lobhapakataṃ kammaṃ kaṭukaṃ kāmahetukaṃ tassa mūlaṃ gavesissaṃ chejjaṃ rāgaṃ sabandhananti. Tassattho mahārāja yaṃ etaṃ mayā candavatiyā lobhaṃ uppādetvā tena lobhena pakataṃ kāmahetukaṃ pāpaṃ kataṃ kaṭukaṃ tikhiṇavipākaṃ tassāhaṃ ayonisomanasikārasaṅkhātaṃ mūlaṃ gavesissaṃ alaṃ me iminā khaggena paññākhaggaṃ nīharitvā subhanimittabandhanena saddhiṃ sabandhanaṃ rāgaṃ chindissāmīti. Atha naṃ rājā mā bhāyi samma idāni te candavatī- kumārikañca sattaratanarāsiñca dassāmi yajāhi yaññanti āha. Taṃ sutvā kassapo na me mahārāja iminā kilesena atthoti vatvā osānagāthamāha dhiratthu kāme subahūpi loke tapova seyyo kāmaguṇehi rāja tapo karissāmi pahāya kāme taveva raṭṭhaṃ candavatī ca hotūti. Tattha subahūpīti atibahukepi. Tapo karissāmīti sīlasaññamameva karissāmīti. So evaṃ vatvā kasiṇaṃ samannāharitvā naṭṭhaṃ visesaṃ

--------------------------------------------------------------------------------------------- page387.

Uppādetvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā appamatto hohīti ovaditvā yaññāvāṭaṃ viddhaṃsetvā mahājanassa abhayadānaṃ dāpetvā rañño yācantasseva uppatitvā attano vasanaṭṭhānameva gantvā yāvajīvaṃ brahmavihāre bhāvetvā brahma- lokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. Tadā seyho mahāmacco sārīputto ahosi lomasakassapo pana ahamevāti. Lomasakassapajātakaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 39 page 380-387. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7678&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7678&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5273              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5315              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5315              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]