ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page456.

Kaṇhadīpāyanajātakaṃ sattāhamevāhanti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhita- bhikkhuṃ ārabbha kathesi. Vatthu pana kusarājajātake āvībhavissati. Satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccanti vutte bhikkhu porāṇakapaṇḍitā anuppanne buddhe bāhiraka- pabbajjaṃ pabbajitvā atirekapaññāsavassāni anabhiratā brahmacariyaṃ carantā hirottappabhedabhayena attano ukkaṇṭhitabhāvaṃ kassaci na kathesuṃ tvaṃ kasmā evarūpe niyyānikasāsane pabbajitvā mādisassa garuno buddhassa sammukhe ṭhatvā catuparisamajjhe ukkaṇṭhitabhāvaṃ āvīkarosi kimatthaṃ attano hirottappaṃ na rakkhasīti vatvā atītaṃ ārahi atīte vaṃsakaraṭṭhe kosambiyaṃ kosambiko nāma rājā rajjaṃ kāresi. Tadā aññatarasmiṃ nigame dve brāhmaṇā asītikoṭidhana- vibhavā aññamaññaṃ piyasahāyakā kāmesu dosaṃ disvā mahādānaṃ pavattetvā ubhopi kāme pahāya mahājanassa rodantassa paridevantassa ca nikkhamitvā himavantappadese assamapadaṃ katvā pabbajitvā uñchācariyāya vanamūlaphalāphalena yāpentā paṇṇāsavassāni vasiṃsu jhānaṃ uppādetuṃ nāsakkhiṃsu. Te paṇṇāsavassaccayena loṇambilasevanatthāya janapadaṃ carantā kāsikaraṭṭhaṃ sampāpuṇiṃsu. Tatrekasmiṃ

--------------------------------------------------------------------------------------------- page457.

Nigamagāme dīpāyanatāpasassa gihisahāyo maṇḍabyo nāma atthi. Te ubhopi tassa santikaṃ agamaṃsu. So te disvāva attamano paṇṇasālaṃ kāretvā ubhopi catūhi paccayehi upaṭṭhahi. Te tattha tīṇi cattāri vassāni vasitvā taṃ āpucchitvā cārikaṃ carantā bārāṇasiṃ patvā adhimuttikasusāne vasiṃsu. Tattha dīpāyano yathābhirantaṃ viharitvā puna tasseva sahāyakassa santikaṃ gato. Maṇḍabyatāpaso ca tattheva vasi. Athekadivasaṃ eko coro anto- nagare corikaṃ katvā dhanasāraṃ ādāya nikkhamanto coroti ñatvā paṭibuddhehi gharasāmikehi ceva ārakkhamanussehi ca anubandhanto niddhamanena nikkhamitvā vegena susānaṃ pavisitvā tāpasassa paṇṇa- sāladvāre bhaṇḍikaṃ chaḍḍetvā palāyi. Mamussā bhaṇḍikaṃ disvā are duṭṭhajaṭila tvaṃ rattiṃ corikaṃ katvā divā tāpasarūpena carasīti tajjetvā pothetvā taṃ ādāya netvā rañño dassayiṃsu. Rājā anupaparikkhitvāva gacchatha naṃ sūle uttāpethāti āha. Taṃ susānaṃ netvā khadirasūle āropayiṃsu. Tāpasassa sarīre sūlaṃ na pavisati. Tato nimbasūlaṃ āhariṃsu taṃpi na pavisati. Ayasūlaṃ āhariṃsu taṃpi na pavisati. Tāpasopi kiṃ nu kho me pubbakammanti olokesi. Athassa jātissarañāṇaṃ uppajji tena pubbakammaṃ olokento addasa. Kiṃ panassa pubbakammanti kovilārasūlena makkhikāvedhanaṃ. So kira purimabhave vaḍḍhakiputto hutvā pitu rakkhatacchanaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page458.

Gantvā ekaṃ makkhikaṃ gahetvā kovilārassa kaṇṭhakāya sūle vijjhi. Tameva pāpakammaṃ imaṃ ṭhānaṃ patvā gaṇhi. So na sakkā ito pāpā mayā muñcitunti ñatvā rājapurise āha sace maṃ sūle uttāpetukāmā kovilārasūlaṃ āharathāti. Te tathā katvā taṃ sūle uttāpetvā ārakkhaṃ datvā pakkamiṃsu. Ārakkhikā paṭicchannā hutvā tassa santikaṃ āgacchante olokenti. Tadā dīpāyano ciraṃ diṭṭho me sahāyoti maṇḍabyassa santikaṃ āgacchanto sūle uttāsitoti taṃ divasaṃyeva antarāmagge sutvā taṃ ṭhānaṃ gantvā ekamantaṃ ṭhito kiṃ samma kārakosīti pucchitvā akārakomhīti vutte attano manopadosaṃ rakkhituṃ na sakkhīti pucchi. Samma yehi ahaṃ gahito neva tesaṃ na rañño upari mayhaṃ manopadoso atthīti. Evaṃ santepi tādisassa sīlavato chāyā mayhaṃ sukhāti vatvā dīpāyano sūlaṃ nissāya nisīdati. Athassa maṇḍabyassa sarīrato lohitabindūni patiṃsu. Tāni suvaṇṇavaṇṇe sarīre patitāni sukkhitvā kāḷakāni sampajjiṃsu. Tato paṭṭhāya ca so kaṇhadīpāyano nāma ahosi. So sabbarattiṃ tattheva nisīdi. Punadivase ārakkhapurisā gantvā taṃ pavattiṃ rañño ārocesuṃ. Atha rājā anisāmetvā me kataṃ kammanti vegena tattha gantvā pabbajita kasmā sūlaṃ nissāya nisinnosīti dīpāyanaṃ pucchi. Mahārāja imaṃ tāpasaṃ rakkhanto nisinnomhi kiṃ pana tvaṃ imassa kārakabhāvaṃ vā akārakabhāvaṃ vā ñatvā evaṃ karosīti. So kammassa asodhitabhāvaṃ ācikkhi.

--------------------------------------------------------------------------------------------- page459.

Athassa so mahārāja raññā nāma nisammakārinā bhavitabbaṃ alaso gihī kāmabhogī na sādhūti ādīni vatvā dhammaṃ desesi. Rājā maṇḍabyassa niddosabhāvaṃ ñatvā sūlaṃ āharathāti āṇāpesi. Sūlaṃ harantā harituṃ nāsakkhiṃsu. Maṇḍabyo āha mahārāja ahaṃ pubbe katakammavasena evarūpaṃ anayabyasanaṃ sampatto mama sarīrato sulaṃ harituṃ na sakkā sacepi mayhaṃ jīvitaṃ dātukāmo kakaccaṃ āharāpetvā imaṃ sūlaṃ cammasamaṃ chindāpehīti. Rājā tathā kārāpesi. Antosarīre sūlo antoyeva ahosi. Tadā kira so sukhumaṃ salikahīraṃ gahetvā makkhikāya vaccamaggaṃ pavesesi. Taṃ tassa antosarīreyeva ahosi. So tena kāraṇena amaritvā attano āyukkhayeneva mari tasmā ayaṃpi na marīti. Rājā tāpase vanditvā khamāpetvā ubhopi uyyāne vasāpento paṭijaggi. Tato paṭṭhāya maṇḍabyo āṇimaṇḍabyo nāma jāto. So rājānaṃ upanissāya tattheva vasi. Dīpāyano pana tassa vaṇaṃ phāsukaṃ katvā attano gihisahāyakassa maṇḍabyassa santikameva gato. Taṃ paṇṇasālaṃ pavisantaṃ eko puriso disvā sahāyakassa ārocesi. So sutvāva tuṭṭhacitto saputtadāro bahugandhamālāvilepanādīni ādāya taṃ paṇṇasālaṃ gantvā dīpāyanaṃ vanditvā pāde dhovitvā telena makkhetvā pānakaṃ pāyetvā āṇimaṇḍabyassa pavattiṃ suṇanto nisīdi. Athassa putto yaññadattakumāro nāma caṅkamanakoṭiyaṃ geṇḍukena kīḷi. Tatra cekasmiṃ vammike āsīviso vasati. Kumārassa

--------------------------------------------------------------------------------------------- page460.

Bhūmiyaṃ pahatageṇḍuko gantvā vammikabile āsīvisassa matthake patati. So ajānanto bile hatthaṃ pavesesi. Atha naṃ kuddho āsīviso hatthaṃ ḍaṃsi. So visavegena mucchito tattheva pati. Athassa mātāpitaro sappena daṭṭhabhāvaṃ ñatvā kumārakaṃ ukkhipitvā tāpasassa santikaṃ ānetvā pādamūle nipajjāpetvā bhante pabbajitā nāma osathaṃ vā parittaṃ vā jānanti puttakaṃ no virogaṃ karothāti āhaṃsu. Ahaṃ osathaṃ na jānāmi nāhaṃ vejjakammaṃ karissāmi pabbajitoti. Tenahi bhante imasmiṃ kumāre mettaṃ katvā saccakiriyaṃ karothāti vutto tāpaso sādhu saccakiriyaṃ karissāmīti vatvā yaññadattassa sīse hatthaṃ ṭhapetvā paṭhamaṃ gāthamāha sattāhamevāhaṃ pasannacitto puññatthiko ācari brahmacariyaṃ athāparaṃ yaṃ caritaṃ mamayidaṃ vassāni paññāsa samādhikāni akāmako vāpi ahaṃ carāmi etena saccena suvatthi hotu hataṃ visaṃ jīvatu yaññadattoti. Tattha athāparaṃ yaṃ caritanti atha tasmā sattāhaṃ uttari yaṃ mama brahmacariyaṃ. Akāmako vāpīti pabbajjaṃ anicchantoyeva. Etena saccena suvatthi hotūti sace atirekapaññāsa vassāni anabhirativāsaṃ vasantena mayā kassaci anāropitabhāvo sacco etena

--------------------------------------------------------------------------------------------- page461.

Saccena yaññadattakumārassa suvatthi hotu jīvitaṃ paṭilabhatūti. Saha saccakiriyāya yaññadattakumārassa nippadesato uddhaṃ visaṃ bhassitvā paṭhaviṃ pāvisi. Kumāro akkhīni ummiletvā mātāpitaro oloketvā ammāti vatvā parivattetvā nipajji. Athassa pitaraṃ kaṇhadīpāyano āha mayā tāva mama balaṃ kataṃ tvaṃpi attano balaṃ karohīti. So ahaṃpi saccakiriyaṃ karissāmīti puttassa ure hatthaṃ ṭhapetvā dutiyaṃ gāthamāha yasmā dānaṃ nābhinandi kadāci disvānāhaṃ atithiṃ vāsakāle na cāpi me appiyataṃ aveduṃ bahussutā samaṇabrāhmaṇā ca akāmako cāpi ahaṃ dadosmi etena saccena suvatthi hotu hataṃ visaṃ jīvatu yaññadattoti. Tattha vāsakāleti vasanatthāya gehaṃ āgatakāle. Na cāpi me appiyataṃ avedunti bahussutāpi pana samaṇabrāhmaṇā ca ayaṃ neva dānaṃ abhinandati na amheti imaṃ mama appiyabhāvaṃ neva jāniṃsu. Ahañhi piyacakkhūhiyeva olokemīti dīpeti. Etena saccenāti sace ahaṃ dānaṃ dadamānopi vipākaṃ asaddahitvā attano anicchāya dammi anicchanabhāvañca mama pare na jānanti etena saccena suvatthi hotūti attho.

--------------------------------------------------------------------------------------------- page462.

Evaṃ tena saccakiriyāya katāya kaṭito uddhaṃ visaṃ bhassitvā paṭhaviṃ pāvisi. Kumāro uṭṭhāya nisīdi ṭhātuṃ pana na sakkoti. Athassa pitā mātaraṃ āha bhadde mayā attano balaṃ kataṃ tvaṃ idāni saccakiriyaṃ katvā puttassa uṭṭhāya gamanabhāvaṃ karohīti. Sāmi atthi mayhaṃ ekaṃ saccaṃ tava pana santike kathetuṃ na sakkāti. Bhadde yathātathā me puttaṃ arogaṃ karohīti. Sā sādhūti sampaṭicchitvā saccaṃ karontī tatiyaṃ gāthamāha āsīviso tāta pahūtatejo yo taṃ aḍaṃsī biḷārā uddhacca tasmiñca me appiyatāya ajja pitarañca te natthi koci viseso etena saccena suvatthi hotu hataṃ visaṃ jīvatu yaññadattoti. Tattha tātāti puttaṃ ālapati. Pahūtatejoti balavaviso. Biḷārāti vivarā. Ayameva vā pāṭho. Uddhaccāti uddharitvā vammikabilato uṭṭhāyāti attho. Pitarañca teti pitari ca te. Aṭṭhakathāyaṃ pana ayameva vā pāṭho. Idaṃ vuttaṃ hoti tāta yaññadatta asmiñca āsīvise tava pitari ca appiyabhāvena mayhaṃ koci viseso natthi tañca pana appiyabhāvaṃ ṭhapetvā ajja mayā koci jānāpitapubbo nāma natthi sace etaṃ saccaṃ etena saccena tava suvatthi hotūti.

--------------------------------------------------------------------------------------------- page463.

Saha saccakiriyāya sabbavisaṃ bhassitvā paṭhaviṃ pāvisi. Yaññadatto nibbisena sarīrena uṭṭhāya kīḷituṃ āraddho. Evaṃ putte uṭṭhite maṇḍabyo dīpāyanassa ajjhāsayaṃ pucchanto catutthaṃ gāthamāha santā dantāyeva paribbajanti aññatra kaṇhā natthi akāmarūpā dīpāyana kissa jigucchamāno akāmako carasi brahmacariyanti. Tassattho yekeci khattiyādayo kāmaṃ pahāya idha loke pabbajanti te aññatra kaṇhā bhavantaṃ kaṇhaṃ ṭhapetvā aññe akāmarūpā nāma natthi sabbe jhānabhāvanāya kilesānaṃ samitattā santā cakkhādīni dvārāni yathā nibbisevanāni honti tathā tesaṃ damitattā dantā hutvā abhiratā ca brahmacariyaṃ caranti tvaṃ pana bhante dīpāyana kiṃkāraṇā pāpaṃ jigucchamāno akāmako hutvā brahmacariyaṃ carasi kasmā puna agārameva ajjhāvasasīti. Athassa so kāraṇaṃ kathento pañcamaṃ gāthamāha saddhāya nikkhamma puna nivatto so eḷamūgo ca palo vatāyaṃ etassa vādassa jigucchamāno akāmako carāmi brahmacariyaṃ viññūpasaṭṭhañca satañca ṭhānaṃ evaṃ ahaṃ puññakaro bhavāmīti.

--------------------------------------------------------------------------------------------- page464.

Tassattho kaṇhakammañca phalañca saddahitvā tāva mahantaṃ vibhavaṃ pahāya agārā nikkhamitvā yaṃ pajahi puna tadatthameva nivatto so ayaṃ lālamukho vata gāmadārako viya ca palo vatāti idaṃ vādaṃ jigucchamāno ahaṃ attano hirottappabhedabhayena anicchamānopi brahmacariyaṃ carāmi. Kiñci bhiyyova pabbajjāpuññañca nāmetaṃ viññūhi buddhādīhi pasaṭṭhaṃ tesaññeva ca sataṃ nivāsanaṭṭhānaṃ evaṃ imināpi kāraṇena ahaṃ puññakaro bhavāmi assumukhopi rudamāno brahmacariyaṃ carāmiyevāti. Evaṃ so attano ajjhāsayaṃ kathetvā puna maṇḍabyaṃ pucchanto chaṭṭhaṃ gāthamāha samaṇe tvaṃ brāhmaṇe addhike ca santappayāsi annapānena bhikkhaṃ opānabhūtaṃva gharaṃ tavayidaṃ annena pānena upetarūpaṃ atha kissa vādassa jigucchamāno akāmako dānamimaṃ dadāsīti. Tattha bhikkhanti carantānaṃ bhikkhañca sampādetvā dadāsi. Opānabhūtaṃvāti catumahāpathe khanitasādhāraṇapokkharaṇī viya. Tato maṇḍabyo attano ajjhāsayaṃ kathento sattamaṃ gāthamāha pitaro ca me āsu pitāmahā ca saddhā ahu dānapatī vadaññū

--------------------------------------------------------------------------------------------- page465.

Taṃ kūlavattaṃ anuvattamāno māhaṃ kule antimagandhino ahuṃ etassa vādassa jigucchamāno akāmako dānamimaṃ dadāmīti. Tattha āsunti padassa saddhāti iminā sambandho. Saddhā ahesunti attho. Ahūti saddhā hutvā tato uttariṃ dānajeṭṭhakā ceva vadetha karothāti vuttavacanassa atthajotanakā ca ahesuṃ. Taṃ kūlavattanti taṃ kule vattaṃ. Aṭṭhakathāyaṃ pana ayameva vā pāṭho. Māhaṃ kule antimagandhino ahunti ahaṃ attano kule sabbapacchimako ceva kulapalāpo ca mā ahunti sallakkhetvā etaṃ kulantimā kulapalāpoti vādaṃ jigucchamāno ahaṃ anicchamānova idaṃ dānaṃ dadāmīti dīpeti. Evañca pana vatvā maṇḍabyo attano bhariyaṃ pucchanto aṭṭhamaṃ gāthamāha dahariṃ kumāriṃ asamatthapaññaṃ yantānayiṃ ñātikule sugatte na cāpi me appiyataṃ avedi aññatra kāmā paricārayantā atha kena vaṇṇena mayā hi bhoti saṃvāsadhammo ahu evarūpoti.

--------------------------------------------------------------------------------------------- page466.

Tattha asamatthapaññanti kuṭumbaṃ vicāretuṃ appaṭibalapaññaṃ atitaruṇiññeva samānaṃ. Yantānayinti yaṃ taṃ ānayiṃ yaṃ ahaṃ daharimeva samānaṃ taṃ ñātikulato ānesinti vuttaṃ hoti. Aññatra kāmā paricārayantāti ettakaṃ kālaṃ vinā kāmena anicchāya maṃ paricārayantāpi attano appiyabhāvaṃpi maṃ na jānāpesi sampiyāya- mānarūpāva maṃ paricari. Kena vaṇṇenāti kena kāraṇena. Bhotīti taṃ ālapati. Evarūpoti āsīvisasamānapaṭikūlabhāvena mayā saddhiṃ tava saṃvāsadhammo evarūpo piyasaṃvāso viya kathaṃ jātoti. Athassa sā kathentī navamaṃ gāthamāha ārā dūre nayidha kadāci atthi paraṃparā nāma kule imasmiṃ taṃ kūlavattaṃ anuvattamānā māhaṃ kule antimagandhinī ahuṃ etassa vādassa jigucchamānā akāmakā paṭṭha carāmi tuyhanti. Tattha ārā dūreti aññamaññavevacanaṃ. Atidūreti taṃ dassentī evamāha. Idhāti nipātamattaṃ na kadācīti attho. Paraṃparāti purisaparaṃparā. Idaṃ vuttaṃ hoti sāmi imasmiṃ amhākaṃ ñātikule dūrato paṭṭhāya yāva sattamā kulaparivaṭṭā purisaparaṃparā nāma natthi. Ekitthiyāpi sāmikaṃ chaḍḍetvā añño puriso gahitapubbo nāma natthīti. Taṃ kūlavattanti ahaṃpi taṃ kulavattaṃ

--------------------------------------------------------------------------------------------- page467.

Kulappaveṇiṃ anuvattamānā attano kule pacchimikā palālabhūtā mā assanti sallakkhetvā etaṃ kulantimā kulagandhinīti vādaṃ jigucchamānā akāmakāpi tuyhaṃ paṭṭha carāmi veyyāvaccakārikā pādaparicārikā jātamhīti. Evañca pana vatvā mayā sāmikassa santike abhāsitabbaṃ tuyhaṃ bhāsitaṃ kujjheyyāpi me ayaṃ amhākaṃ kulupakatāpasassa sammukheyeva naṃ khamāpessāmīti cintetvā khamāpentī dasamaṃ gāthamāha maṇḍabya bhāsissaṃ abhāsaneyyaṃ taṃ khamataṃ puttahetu mamajja puttapemaṃ nayidha paratthi kiñci so no ayaṃ jīvati yaññadattoti. Tattha taṃ khamatanti taṃ khamayatu. Puttahetu mamajjāti taṃ mama bhāsitaṃ ajja imassa puttassa hetu khamayatu. So no ayanti yassa puttassa kāraṇā mayā etaṃ bhāsitaṃ so no putto jīvati imassa jīvitalābheneva me khamāhi ajjato paṭṭhāya tava vasavattinī bhavissāmīti. Atha naṃ maṇḍabyo uṭṭhehi bhadde khamāmi te ito paṭṭhāya mā pharusacittā ahosi ahaṃpi te appiyaṃ na karissāmīti āha. Bodhisatto maṇḍabyaṃ āha āvuso tayā dussaṃgharadhanaṃ saṃharitvā kammañca phalañca asaddahitvā dānaṃ dentena ayuttaṃ kataṃ ito paṭṭhāya dānaṃ saddahitvā dadeyyāsīti. So sādhūti

--------------------------------------------------------------------------------------------- page468.

Sampaṭicchitvā bodhisattaṃ āha bhante tayā amhākaṃ dakkhiṇeyyabhāve ṭhatvā anabhiratena brahmacariyaṃ carantena ayuttaṃ kataṃ ito paṭṭhāya idāni yathā tayi katakārā mahapphalā honti evaṃ cittaṃ pasādetvā suddhacitto jhānābhirato hutvā brahmacariyaṃ carāhīti. Te mahāsattaṃ vanditvā uṭṭhāyāsanā agamaṃsu. Tato paṭṭhāya bhariyā sāmike susnehā ahosi. Maṇḍabyo pasannacitto saddhāya dānaṃ adāsi. Bodhisatto anabhiratiṃ vinodetvā jhānābhiññā uppādetvā brahma- lokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā maṇḍabyo ānando ahosi bhariyā visākhā putto rāhulo āṇimaṇḍabyo sārīputto kaṇhadīpāyano pana ahamevāti. Kaṇhadīpāyanajātakaṃ chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 39 page 456-468. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9199&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9199&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5725              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]