ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page179.

5 Dūtajātakaṃ. Dūte te brahme pāhesinti idaṃ satthā jetavane viharanto attano paññāpasaṃsanaṃ ārabbha kathesi. Dhammasabhāyaṃ bhikkhū satthu guṇakathaṃ samuṭṭhāpesuṃ passathāvuso dasabalassa upāyakosallaṃ nandassa kulaputtassa accharāyo dassetvā arahattaṃ adāsi cullapanthakassa pilotikaṃ datvā saha paṭisambhidāhi arahattaṃ adāsi kammāraputtassa padumaṃ datvā arahattaṃ adāsi evaṃ nānāupāyehi satte vinetīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva tathāgato idaṃ hotīti upāyajānanena upāyakusalo pubbepi upāyakusaloyevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente janapado ahirañño ahosi. So hi janapadaṃ pīḷetvā dhanameva saṅkaḍḍhi. Tadā bodhisatto kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilaṃ gantvā pacchā dhammena bhikkhaṃ caritvā ācariyassa dhanaṃ āharissāmīti vatvā sippaṃ paṭṭhapetvā niṭṭhitasippo anuyogaṃ datvā ācariya tumhākaṃ ācariyadhanaṃ āharissāmīti āpucchitvā nikkhamma janapade caranto dhammena samena pariyesitvā satta nikkhe labhitvā ācariyassa dassāmīti gacchanto antarāmagge gaṅgaṃ tarituṃ nāvaṃ abhirūhi. Tassa tattha nāvāya parivattamānāya taṃ suvaṇṇaṃ udake

--------------------------------------------------------------------------------------------- page180.

Pati. So cintesi dullabhaṃ hiraññaṃ janapade puna ācariyadhane pariyesiyamāne papañco bhavissati yannūnāhaṃ gaṅgātīreyeva nīrāhāro nisīdeyyaṃ tassa me nisinnabhāvaṃ anupubbena rājā jānissati tato amacce pesessati ahaṃ tehi saddhiṃ na mantessāmi tato rājā sayaṃ āgamissati iminā upāyena tassa santike ācariyadhanaṃ labhissāmīti. So gaṅgātīre uttarisāṭakaṃ pārupitvā yaññasuttaṃ bahi ṭhapetvā rajaṭapaṭavaṇṇe vālukātale suvaṇṇapaṭimā viya nisīdi. Taṃ nīrāhāraṃ nisinnaṃ disvā mahājano kasmā nisinnosīti pucchati. Kassaci na kathesi. Punadivase dvāragāmavāsino tassa tattha nisinnabhāvaṃ sutvā āgantvā pucchiṃsu. Tesaṃpi na kathesi. Te tassa kilamathaṃ disvā paridevantā pakkamiṃsu. Tatiyadivase nagaravāsino āgamiṃsu catutthadivase nagarato issarajanā pañcamīdivase rājapurisā. Chaṭṭhadivase rājā amacce pesesi. Tehipi saddhiṃ na kathesi. Sattame divase rājā bhayappatto hutvā tassa santikaṃ gantvā pucchanto paṭhamaṃ gāthamāha dūte te brahme pāhesiṃ gaṅgātīrasmi jhāyato tesaṃ puṭṭho na byākāsi dukkhaṃ tuyhaṃ mataṃ nu teti. Tattha tuyhaṃ mataṃ nu teti kiṃ nukho brāhmaṇa yaṃ tava dukkhaṃ uppannaṃ taṃ tuyhameva mataṃ na aññassa ācikkhitabbanti. Taṃ sutvā mahāsatto mahārāja dukkhaṃ nāma harituṃ samatthassevācikkhi- tabbaṃ na aññassāti vatvā satta gāthā abhāsi

--------------------------------------------------------------------------------------------- page181.

Sace te dukkhaṃ uppajje kāsīnaṃ raṭṭhavaḍḍhana mā kho no tassa akkhāhi yo taṃ dukkhaṃ na mocaye. Yo tassa dukkhajātassa ekantaṃ api bhāsato vippamoceyya dhammena kāmaṃ tassa pavedaye. Suvijānaṃ siṅgālānaṃ sakuntānañca vassitaṃ manussavassitaṃ rāja dubbijānataraṃ tato. Api ce maññatī poso ñātimitto sakhāti vā yo pubbe sumano hutvā pacchā sampajjate diso. Yo attano dukkhamanānupuṭṭho pavedaye jantumakālarūpe ānandino tassa bhavanti mittā hitesino tassa dukkhī bhavanti. Kālañca ñatvāna tathāvidhassa medhāvinaṃ ekamanaṃ viditvā akkheyya tippāni parassa dhīro saṇhaṃ giraṃ atthavatiṃ pamuñce. Sace ca jaññā avisayhamattano nāyaṃ nīti mayha sukhāgamāya ekopi tippāni saheyya dhīro saccaṃ hirottappamapekkhamānoti. Tattha uppajjeti sace tava uppajjeyya. Mā akkhāhīti

--------------------------------------------------------------------------------------------- page182.

Mā kathehi. Dubbijānataraṃ tatoti tiracchānagatavassitatopi dubbijānataraṃ tasmā tathato ajānitvā harituṃ asamatthassa attano dukkhaṃ na kathetabbamevāti. Api ceti gāthāya kathitattāva. Anānupuṭṭhoti punappunaṃ puṭṭho. Pavedayeti katheti. Akālarūpeti akāle. Kālanti attano guyhassa kathanakālaṃ. Tathāvidhassāti paṇḍitapurisaṃ attanā saddhiṃ ekamanaṃ viditvā tathāvidhassa ācikkheyya. Tippānīti dukkhāni. Saceti yadi attano dukkhaṃ avisayhaṃ attano vā paresaṃ vā purisakāre sati kiccaṃ jāneyya. Nītīti evaṃ lokapaveṇi aṭṭhalokadhammāti attho. Idaṃ vuttaṃ hoti atha ayaṃ lokapaveṇi na ca mayhameva sukhāgamāya uppannehi aṭṭhahi lokadhammehi mutto nāma natthi evaṃ sante sukhameva paṭṭhentena parassa dukkhāropanaṃ nāma ayuttaṃ netaṃ hirottappasampannena kattabbaṃ atthi ca me hirottappanti saccaṃ saṃvijjamānaṃ attani hirottappaṃ apekkhamānova aññassa anārocetvā ekova tippāni saheyya dhīroti. Evaṃ mahāsatto sattahi gāthāhi rañño dhammaṃ desetvā attano ācariyassa dhanassa pariyesitabhāvaṃ dassento catasso gāthā abhāsi ahaṃ raṭṭhāni vicaranto nigame rājadhāniyo bhikkhamāno mahārāja ācariyassa dhanatthiko.

--------------------------------------------------------------------------------------------- page183.

Gahapatī rājapurise mahāsāle ca brāhmaṇe alatthaṃ satta nikkhāni suvaṇṇassa janādhipa te me naṭṭhā mahārāja tasmā socāmihaṃ bhusaṃ. Purisā te mahārāja manasānuvicintitā nālaṃ dukkhā pamocetuṃ tasmā tesaṃ na byāhariṃ. Tvañca mesi mahārāja manasānuvicintito alaṃ dukkhā pamocetuṃ tasmā tuyhaṃ pavedayinti. Tattha bhikkhamānoti ete gahapatiādayo yācamāno. Te meti te satta nikkhā mama gaṅgātarantassa naṭṭhā gaṅgāya patitā. Purisā teti mahārāja tava dūtapurisā. Manasānuvicintitāti nālaṃ ime maṃ dukkhā mocetunti mayā ñātā. Tasmāti tena kāraṇena tesaṃ attano dukkhaṃ nācikkhiṃ. Pavedayinti kathesiṃ. Rājā tassa dhammakathaṃ sutvā mā cintayi brāhmaṇa ahaṃ te ācariyadhanaṃ dassāmīti dviguṇaṃ dhanaṃ adāsi. Tamatthaṃ pakāsento satthā osānagāthamāha tassādāsi pasannacitto kāsīnaṃ raṭṭhavaḍḍhano jātarūpamaye nikkhe suvaṇṇassa catuddasāti tattha jātarūpamayeti te suvaṇṇassa cuddasa nikkhe jātarūpamaye yeva adāsi na ca yassa vā tassa vā suvaṇṇassāti attho. Mahāsatto rañño ovādaṃ datvā ācariyassa dhanaṃ datvā dānādīni puññāni katvā rājāpi tassovāde ṭhito dhammena rajjaṃ

--------------------------------------------------------------------------------------------- page184.

Kāretvā ubhopi yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi tathāgato upāyakusaloyevāti vatvā jātakaṃ samodhānesi tadā rājā ānando ahosi ācariyo sārīputto māṇavo pana ahamevāti. Dūtajātakaṃ pañcamaṃ. -------------


             The Pali Atthakatha in Roman Book 40 page 179-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3644&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3644&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1777              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6918              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7166              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7166              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]