ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page315.

7. Pañcauposathajātakaṃ. Appossukodāni tuvaṃ kapotāti idaṃ satthā jetavane viharanto uposathike pañcasate upāsake ārabbha kathesi. Tadā hi bhagavā dhammasabhāyaṃ catuparisamajjhe alaṅkatabuddhāsane nisīditvā muducittena parisaṃ oloketvā ajja upāsakānaṃpi kathaṃ paṭicca desanā samuṭṭhahissatīti ñatvā upāsake āmantetvā upāsakā uposathikaṃ karothāti pucchitvā āma bhanteti vutte sādhu tumhehi kataṃ uposathonāmesa porāṇakapaṇḍitānaṃ vaṃso porāṇakapaṇḍitā hi rāgādikilesaṃ pariggahaṇatthaṃ uposathavāsaṃ vasiṃsūti vatvā tehi yācito atītaṃ āhari atīte magadharaṭṭhādīnaṃ tiṇṇaṃ raṭṭhānaṃ antare ativiya ramaṇīyo aṭavīpadeso ahosi. Bodhisatto magadharaṭṭhe brāhmaṇamahāsālakule nibbattitvā vayappatto kāme pahāya nikkhamitvā taṃ aṭaviṃ pavisitvā assamapadaṃ katvā isipabbajjaṃ pabbajitvā vāsaṃ kappesi. Tassa pana assamassa avidūre ekasmiṃ veḷugahane bhariyāya saddhiṃ kapotasakuṇo vasati ekasmiṃ vammike ahi ekasmiṃ vanagumbe siṅgālo ekasmiṃ vanagumbe accho. Te cattāropi kālena kālaṃ isiṃ upasaṅkamitvā dhammaṃ suṇanti. Athekadivasaṃ kapoto bhariyāya saddhiṃ kulāvakā nikkhamitvā gocarāya pakkāmi. Tassa pacchato gacchantiṃ kapotiṃ eko seno gahetvā palāyi. Tassā viravasaddaṃ sutvā kapoto

--------------------------------------------------------------------------------------------- page316.

Nivattitvā olokento taṃ kapotiṃ tena hariyamānaṃ passi. Senopi taṃ viravantiññeva māretvā khādi. Kapoto tāya viyogena pariḍayhamāno cintesi ayaṃ rāgo ativiya maṃ kilameti na idāni imaṃ aniggahetvā gocarāya pakkamissāmīti. So gocarapathaṃ pacchinditvā tāpasassa santikaṃ gantvā rāgaṃ niggahāya uposathaṃ samādiyitvā ekamante nipajji. Sappopi gocaraṃ pariyesissāmīti vasanaṭṭhānā nikkhamitvā paccantagāme gāvīcaraṇaṭṭhāne gocaraṃ pariyesati. Tadā gāma bhojakassa sabbaseto maṅgalausabho gocaraṃ gahetvā ekasmiṃ vammikapāde jaṇṇunā patiṭṭhāya siṅgena mattikaṃ gaṇhanto kīḷati. Sappopi gāvīnaṃ padasaddena bhīto taṃ vammikaṃ pavesituṃ pakkhanto. Atha naṃ usabho pādena akkami. So taṃ kujjhitvā ḍaṃsi. Usabho tattheva jīvitakkhayaṃ patto. Gāmavāsino usabho kira matoti sutvā sabbe ekato āgantvā roditvā taṃ gandhamālādīni pūjetvā āvāṭe nikkhaṇitvā pakkamiṃsu. Sappo tesaṃ gatakāle nikkhamitvā ahaṃ kodhaṃ nissāya imaṃ jīvitā voropetvā mahājanassa sokaṃ pāpesiṃ na idāni imaṃ aniggahetvā gocarāya pakkamissāmīti nivattitvā taṃ assamaṃ gantvā kodhaṃ niggahaṇatthāya uposathaṃ samādiyitvā nipajji. Siṅgālopi gocaraṃ pariyesanto ekaṃ matahatthiṃ disvā mahāgocaro me laddhoti tuṭṭho gantvā soṇḍāya ḍaṃsi thambhe daṭṭhakāloviya ahosi tattha assādaṃ alabhitvā dante ḍaṃsi pāsāṇe daṭṭhakāloviya ahosi kucchiyaṃ

--------------------------------------------------------------------------------------------- page317.

Ḍaṃsi kusulake daṭṭhakāloviya ahosi naṅguṭṭhe ḍaṃsiṃ mūsale daṭṭhakāloviya ahosi vaccamagge ḍaṃsi madhukapūve daṭṭhakāloviya ahosi. So lobhavasena khādanto antokucchiyaṃ pāvisi tattha chātakāle maṃsaṃ khādi pipāsitakāle lohitaṃ pivi nipajjanakāle antāni papphāsañca avattharitvā nipajji. So idheva annapānañca nipphannaṃ aññattha kiṃ karissāmīti cintetvā tattheva abhirato bahi anikkhamitvā antokucchiyaṃyeva vasi. Aparabhāge vātātapena hatthikuṇape sukkhante karīsamaggo pidahito. Siṅgālo antokucchiyaṃ nipajjamāno appamaṃsalohito paṇḍukasarīro hutvā nikkhamanamaggaṃ na passi. Athekadivasaṃ akālamegho vassi. Karīsamaggo temiyamāno mudu hutvā vivaraṃ dassesi. Siṅgālopi chiddaṃ disvā aticiramhi kilamanto iminā chiddena palāyissāmīti karīsamaggaṃ sīsena pahari. Tassa sambādhe ṭhāne vegena nikkhamantassa sinnasarīrassa sabbāni lomāni karīsamagge laggāni. Tālakandoviya nillomasarīro hutvā nikkhami. So lobhaṃ nissāya mayā idaṃ dukkhaṃ anubhūtaṃ idāni imaṃ aniggahetvā gocaraṃ na gaṇhissāmīti cintetvā taṃ assamaṃ gantvā lobhaṃ niggahaṇatthāya uposathaṃ samādiyitvā ekamante nipajji. Acchopi araññā nikkhamitvā aticchābhibhūto mallaraṭṭhe paccantagāmaṃ gato. Gāmavāsino accho kira āgatoti dhanudaṇḍādihatthā nikkhamitvā tena paviṭṭhaṃ gumbaṃ parivāresuṃ. So mahājanena parivāritabhāvaṃ ñatvā nikkhamitvā palāyi. Palāyantameva naṃ

--------------------------------------------------------------------------------------------- page318.

Dhanūhiceva daṇḍehi ca pothesuṃ. So bhinnena sīsena lohitena paggharantena attano vasanaṭṭhānaṃ gantvā idaṃ dukkhaṃ mama aticchālobhavasena uppannaṃ na dāni imaṃ aniggahetvā gocaraṃ gaṇhissāmīti cintetvā taṃ assamaṃ gantvā aticchāniggahaṇatthāya uposathaṃ samādiyitvā ekamante nipajji. Tāpasopi attano jātiṃ nissāya mānavasiko hutvā jhānaṃ uppādetuṃ na sakkoti. Atheko paccekabuddho tassa mānanissitabhāvaṃ ñatvā ayaṃ na añño satto buddhaṅkuro esa imasmiṃyeva kappe sabbaññutaṃ pāpuṇissati imassa mānaniggahaṃ katvā samāpattinibbattanakāraṇaṃ karissāmīti tasmiṃ paṇṇasālāyaṃ katvā samāpattinibbattanakāraṇaṃ karissāmīti tasmiṃ paṇṇasālāyaṃ nipanneyeva uttarahimavantato āgantvā tassa pāsāṇaphalake nisīdi. So nikkhamitvā taṃ attano āsane nisinnaṃ disvā mānanissitabhāvena anattamano hutvā taṃ upasaṅkamitvā accharaṃ paharitvā nassa vasala kālakaṇṇi muṇḍakasamaṇa mama kimatthaṃ nisinnaphalake nisinnosīti āha. Atha naṃ so sappurisa kasmā mānanissito ahaṃ paṭividdhapaccekabuddhañāṇo tvaṃ imasmiṃyeva kappe sabbaññū buddho bhavissasi buddhaṅkurosi pāramiyo pūretvā āgato aññaṃ ettakaṃnāma kālaṃ atikkamitvā buddho bhavissasi buddhabhāve ṭhito siddhatthonāma bhavissasīti nāmañca kulañca gottañca aggasāvakādayo ca ācikkhitvā kimatthaṃ mānanissito hutvā pharuso ahosi nayidaṃ tavānucchavikanti ovādaṃ adāsi. So tena evaṃ vuttepi neva naṃ vandi neva kadāhaṃ buddho bhavissāmīti ādīni pucchi. Atha

--------------------------------------------------------------------------------------------- page319.

Paccekabuddho mama jātiyā vā mama guṇānaṃ vā mahantabhāvaṃ na jānāsi sace sakkosi ahaṃviya ākāse vicarāhīti vatvā ākāse uppatitvā attano pādapaṃsuṃ tassa jaṭāmaṇḍale vikīranto uttarahimavantameva gato. Tāpaso tassa gatakāle saṃvegappatto hutvā ayaṃ samaṇoyeva garusarīro vātamukhe khittatūlapicuviya ākāsena gacchanto ahaṃ jātimānena evarūpassa paccekabuddhassa neva pāde vandiṃ neva kadāhaṃ buddho bhavissāmīti pucchiṃ jātināmesā kiṃ karissati imasmiṃ loke sīlacaraṇameva mahantaṃ ayaṃ kho pana me māno vaḍḍhamāno nirayaṃ upanessati nadāni imaṃ mānaṃ aniggahetvā phalāphalatthāya gamissāmīti paṇṇasālaṃ pavisitvā mānaṃ niggahaṇatthāya uposathaṃ samādiyitvā kaṭṭhattharikāya nisinno mahāñāṇo kulaputto mānaṃ niggahetvā kasiṇaṃ vaḍḍhetvā abhiññā ca aṭṭhasamāpattiyo ca nibbattetvā nikkhamitvā caṅkamakoṭiyaṃ pāsāṇaphalake nisīdi. Atha naṃ kapotādayo upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Mahāsatto kapotaṃ pucchi tvaṃ aññesu divasesu na imāya velāya āgacchasi gocaraṃ na pariyesasi kinnu kho ajja uposathiko jātosīti. Āma bhanteti. Atha naṃ kena kāraṇenāti pucchanto paṭhamaṃ gāthamāha appossukodāni tuvaṃ kapota vihaṅgama na tuva bhojanattho

--------------------------------------------------------------------------------------------- page320.

Khudaṃ pipāsaṃ adhivāsayanto kasmā bhavūposathiko kapotāti. Tattha appossukoti nirālayo. Na tavāti ajja tava bhojanenattho natthīti. Taṃ sutvā kapoto dve gāthā abhāsi ahaṃ pure saddhi gato kapotiyā tasmiṃ padesamhi ubho ramāma athaggahī sākuṇiko kapotiṃ akāmako tāya vinā ahosiṃ. Nānābhāvā vippayogena tassā manomayaṃ vedanaṃ vedayāmi tasmā ahaṃ uposathaṃ pālayāmi rāgo mamaṃ mā punarāgamāsīti. Tattha ramāmāti imasmiṃ bhūmibhāge kāmaratiyā ramāma. Sākuṇikoti senasakuṇo. Kapotena attano uposathakamme vaṇṇite mahāsatto sappādīsu ekamekaṃ pucchi. Tepi yathābhūtaṃ byākariṃsu. Sappaṃ pucchanto āha anujjugāmi uraga dujivha dāḍhāvudho ghoravisosi sappa khudaṃ pipāsaṃ adhivāsayanto kasmā bhavūposathiko nu dīghāti.

--------------------------------------------------------------------------------------------- page321.

Sappo āha usabho ahu balavā gāmikassa calakkakudho vaṇṇabalūpapanno so maṃ akkami taṃ kupito aḍassiṃ dukkhābhitunno maraṇaṃ upāgami. Tato janā nikkhamitvāna gāmā kanditvā roditvā upakkamiṃsu tasmā ahuposathaṃ pālayāmi kodho mamaṃ mā punarāgamāsīti. Siṅgālaṃ pucchanto āha matāna maṃsāni bahū susāne manuññarūpaṃ tava bhojanetaṃ khudaṃ pipāsaṃ adhivāsayanto kasmā bhavūposathiko siṅgālāti. Siṅgālo āha pavissaṃ kucchiṃ mahato gajassa kuṇape rato hatthimaṃsagiddho uṇho ca vāto tikhiṇā ca rasmiyo tehi sosataṃ tassa karīsamaggaṃ. Kīso ca paṇḍū ca ahaṃ bhadante na me abhinikkhamanassa maggo

--------------------------------------------------------------------------------------------- page322.

Mahā ca megho sahasā pavassi so temayi tassa karīsamaggaṃ. Tato ahaṃ nikkhamissaṃ bhadante cando yathā rāhumukhā pamutto tasmā ahuposathaṃ pālayāmi lobho ca maṃ mā punarāgamāsīti. Acchaṃ pucchanto āha vammikathūpasmiṃ kipillikāni nippothayanto tuvaṃ pure carāsi khudaṃ pipāsaṃ adhivāsayanto kasmā bhavūposathiko nu acchāti. Accho āha sakaṃ niketaṃ atiheḷayāno atricchatāya mallagāmaṃ agañchiṃ tato janā nikkhamitvāna gāmā kodaṇḍakena paripothayiṃsu maṃ. So bhinnasīso rudhiramakkhitaṅgo paccāgamāsiṃ vusitaṃ niketaṃ tasmā ahuposathaṃ pālayāmi atricchatā mā punarāgamāsīti.

--------------------------------------------------------------------------------------------- page323.

Tattha anujjugāmītiādīhi taṃ ālapati. Calakkakudhoti calamānakakudho. Dukkhābhitunnoti so usabho dukkhena abhibhūto āturo hutvā. Bahūti bahūni. Pavissanti pāvisiṃ. Rasmiyoti suriyarasmiyo. Nikkhamissanti nikkhamiṃ. Kipillikānīti upacikāyo. Nippothayantoti khādamāno. Atiheḷayānoti atimaññanto nindanto garahanto. Kodaṇḍakenāti dhanudaṇḍakehiceva muggarehi ca. Evante cattāropi attano uposathakammaṃ vaṇṇetvā uṭṭhāya mahāsattaṃ vanditvā bhante tumhe aññesu divasesu imāya velāya phalāphalatthāya gacchatha ajja agantvā kasmā uposathaṃ karitthāti pucchantā gāthamāhaṃsu yaṃ no apucchittha tuvaṃ bhadante sabbeva byākarimhā yathāpajānaṃ mayampi pucchāma tuvaṃ bhadante kasmā bhavūposathiko nu brahmeti. Sopi nesaṃ byākāsi anūpalitto ca mama assamamhi paccekabuddho muhuttaṃ nisīdi so maṃ avedī gatimāgatiñca nāmañca gottañca caraṇañca sabbaṃ. Evamahaṃ niggahiṃ tassa pāde na cāpahaṃ nāmagottena pucchiṃ

--------------------------------------------------------------------------------------------- page324.

Tasmā ahuposathaṃ pālayāmi māno mamaṃ mā punarāgamāsīti. Tattha yaṃ noti yaṃ atthaṃ tvaṃ amhe apucchi. Yathāpajānanti attano pajānaniyāmena taṃ mayaṃ byākarimha. Anūpalittoti sabbakilesehi anūpalitto. So maṃ avedīti so mama idāni gantabbaṭṭhānañca gataṭṭhānañca anāgate tvaṃ evannāmo bhavissasi evaṅgotto evarūpaṃ te sīlaṃ caraṇaṃ bhavissatīti evaṃ nāmañca gottañca caraṇañca sabbaṃ maṃ avedi jānāpesi kathesi meti attho. Evamahaṃ niggahinti evaṃ kathentassāpi tassa ahaṃ attano mānaṃ nissāya pāde na vandinti. Evaṃ mahāsatto attano uposathakaraṇaṃ kathetvā te ovaditvā uyyojetvā paṇṇasālaṃ pāvisi. Itarepi yathāṭṭhānāni agamaṃsu. Mahāsatto aparihīnajjhāno brahmalokaparāyano ahosi. Itare tassovāde ṭhatvā saggaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā uposatho nāmeso porāṇakapaṇḍitānaṃ vaṃso upavasitabbo uposathoti vatvā jātakaṃ samodhānesi tadā kapoto anuruddho ahosi accho kassapo siṅgālo moggallāno sappo sārīputto tāpaso pana ahamevāti. Pañcauposathajātakaṃ sattamaṃ. -------------


             The Pali Atthakatha in Roman Book 40 page 315-324. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6416&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6416&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1951              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7889              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7889              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]