ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page338.

9. Tacchakasukarajātakaṃ. Yadesamānā vicarimhāti idaṃ satthā jetavane viharanto dve mahallakatthere ārabbha kathesi. Mahākosallo kira bimbisārassa dhītaraṃ dento dhītu nhānīyamūlatthāya kāsikagāmaṃ adāsi. Pasenadirājā ajātasattunā pitari mārite taṃ gāmaṃ acchindi. Tesu tassatthāya yujjhantesu paṭhamaṃ ajātasattussa jayo ahosi. Kosalarājā parājayaṃ patto amacce pucchi kena nukho upāyena ajātasattuṃ gaṇheyyāmāti. Mahārāja bhikkhūnāma mantakusalā honti cārapurise pesetvā bhikkhūnaṃ kathaṃ pariggaṇhituṃ vaṭṭatīti. Rājā sādhūti paṭisuṇitvā etha tumhe vihāraṃ gantvā paṭicchannā hutvā bhadantānaṃ kathaṃ pariggaṇhathāti purise payojesi. Jetavanepi bahū rājapurisā pabbajitā honti. Tesu dve mahallakattherā vihārapaccante paṇṇasālāya vasanti eko dhanuggahatissattheronāma eko mantadattattheronāma. Te sabbarattiṃ supitvā paccūsakāle pabujjhiṃsu. Tesu dhanuggahatissatthero aggiṃ jāletvā āha bhante mantadattattherāti. Kiṃ bhanteti. Niddāyatha tumheti. Na niddāyāma kiṃ kātabbanti. Bhante bālako vatāyaṃ pasenadikosalarājā pātīmattabhojanameva paribhuñjituṃ jānātīti. Atha kiṃ bhanteti. Attano kucchimhi pāṇakamattena ajātasattunā parājito rājāti. Kiṃ pana bhante kātuṃ vaṭṭatīti. Bhante

--------------------------------------------------------------------------------------------- page339.

Mantadattatthera yuddhaṃnāma sakaṭabyuhacakkabyuhapadumabyuhādivasena tividhaṃ tesu bhāgineyyaṃ ajātasattuṃ gaṇhantena sakaṭabyuhaṃ katvā gaṇhituṃ vaṭṭatīti asukaṃnāma asukaṃnāma pabbatkhaṇḍaṃ dvīsu passesu purise ṭhapetvā purato balaṃ dassetvā anto paviṭṭhabhāvaṃ ñatvā naditvā vaggitvā kumine paviṭṭhamacchaṃviya antomuṭṭhiyaṃ katvā gahetuṃ sakkāti. Payojitapurisā taṃ kathaṃ sutvā gantvā rañño ārocesuṃ. Rājā mahatiyā senāya gantvā tathā katvā ajātasattuṃ gahetvā saṅkhalikabandhanena bandhitvā katipāhaṃ nimmadaṃ katvā puna evarūpaṃ mā karīti assāsetvā mocetvā dhītaraṃ vajirakumāriṃnāma tassa datvā mahantena parivārena visajjesi. Kosalaraññā dhanuggahatissattherassa saṃvidhānena ajātasattu gahitoti bhikkhūnaṃ antare kathā samuṭṭhahi. Dhammasabhāyaṃ tameva kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva pubbepi dhanuggahatissatthero yuddhasaṃvidhāne chekoti vatvā atītaṃ āhari atīte bārāṇasīnagarassa dvāragāmavāsī eko vaḍḍhakī attano dāruatthāya araññaṃ pavisitvā āvāṭe patitaṃ ekaṃ sukarapotakaṃ disvā ānetvā tacchakasukarotissa nāmaṃ katvā posesi. So tassa upakārako ahosi. Tuṇḍena rukkhaṃ parivattitvā deti nāsikāya veṭhetvā kāḷasuttaṃ kaḍḍhati mukhena ḍaṃsitvā vāsinikhādanamuggaraṃ āharati. So vuḍḍhipatto mahābalo mahāsarīro ahosi.

--------------------------------------------------------------------------------------------- page340.

Atha vaḍḍhakīpi tasmiṃ puttapemaṃ paccupaṭṭhapetvā imaṃ idheva vasantaṃ kocideva hiṃseyyāti araññe visajjesi. So cintesi ahaṃ imasmiṃ araññe ekakova vasituṃ na sakkhissāmi ñātake pariyesitvā tehi parivuto vasissāmīti. So vanaghaṭāya sukare pariyesanto bahū sukare disvā tusitvā tisso gāthā abhāsi yadesamānā vicarimhā pabbatāni vanāni ca anvesaṃ vipule ñātī teme adhigatā mayā. Bahuṃ cidaṃ mūlaphalaṃ bhakkho cāyaṃ anappako rammāpi girinadiyo phāsuvāso bhavissati. Idhevāhaṃ vasissāmi saha sabbehi ñātībhi appossukko nirāsaṅki asoko akutobhayoti. Tattha yadesamānāti yaṃ ñātigaṇaṃ pariyesantā mayaṃ vicarimhā. Anvesanti ciraṃ vata anvesantopi cariṃ. Temeti te ime. Bhakkhoti sveva vanamūlaphalāphalasaṅkhāto bhakkho. Appossukkoti appossukko hutvā. Sukarā tassa vacanaṃ sutvā catutthaṃ gāthamāhaṃsu aññamhi leṇaṃ pariyesa sattu no idha vijjati so taccha sukare hanati idhāgantvā varaṃvaranti. Tattha tacchāti taṃ nāmena ālapati. Varaṃvaranti sukare hanati hananto thūlasarīraṃ varaṃ varaññeva hanati. Ito paraṃ uttānasambandhagāthā pālinayeneva veditabbā

--------------------------------------------------------------------------------------------- page341.

Konamhākaṃ idha sattu ko ñātī susamāgate duppadhaṃse padhaṃseti taṃ me akkhāhi pucchito. Uddhaggarājī migarājā balī dāḍhāvudho migo so taccha sukare hanti idhāgantvā varaṃvaraṃ. Na no dāḍhāni vijjanti balaṃ kāye samūhataṃ sabbesamaggā hutvāna vasaṃ gāhāma ekakaṃ. Hadayaṅgamaṃ kaṇṇasukhaṃ vācaṃ bhāsasi tacchaka yopi yuddhe palāpetha taṃpi pacchā hanāmaseti. Tattha konamhākanti ahaṃ tumhe disvāva ime sukrā appamaṃsalohitā bhayena tesaṃ bhavitabbanti cintayiṃ tasmā me ācikkhatha ko nu amhākaṃ idha sattu. Uddhaggarājīti uddhaggāhi sarīrarājīhi samannāgato byagghaṃ sandhāyevamāhaṃsu. Yopīti yo amhākaṃ antare ekopi palāyissati taṃ mayaṃ pacchā hanissāmāti. Tacchakasukaro sabbe sukare ekacitte katvā pucchi kāya velāya byaggho āgamissatīti. Ajja pātova ekaṃ gahetvā gato sve pātova āgamissatīti. So yuddhakusalo imasmiṃ ṭhāne ṭhito na sakkā jetunti bhūmisīsaṃ jānāti tasmā ekaṃ padesaṃ sallakkhetvā rattimeva sukare gocaraṃ gāhāpetvā balavapaccūsato paṭṭhāya yuddhaṃnāma sakaṭabyuhādivasena tividhaṃ hotīti vatvā padumabyuhaṃ saṃvidahitvā majjhaṭṭhāne khīrapīte sukarapotake ṭhapesi te parivāretvā tesaṃ mātaro tā parivāretvā majjhimasukariyo tāsaṃ antarā

--------------------------------------------------------------------------------------------- page342.

Sukarapotake tesaṃ antarā makuladāḍhe taruṇasukare tesaṃ antarā mahādāḍhe tesaṃ antarā jiṇṇasukare tattha tattha dasavaggaṃ vīsativaggaṃ tiṃsavaggañca katvā balagumbaṃ ṭhapetvā attano atthāya ekaṃ āvāṭaṃ byagghassa patanatthāya ekaṃ suppasaṇṭhānaṃ pabbhārakaṃ katvā khaṇāpesi dvinnaṃ āvāṭānaṃ antare attano vasanatthāya pīṭhakaṃ kāresi. So thāmasampanne yodhasukare gahetvā tasmiṃ tasmiṃ ṭhāne sukare assāsento vicari. Tassevaṃ karontassa suriyo uggacchati. Atha byaggharājā kūṭajaṭilassa assamapadā nikkhamitvā pabbatatale aṭṭhāsi. Taṃ disvā sukarā āgato no bhadante verīti vadiṃsu. Mā bhāyatha yaṃ esa karoti taṃ sabbaṃ paṭipakkhā hutvā karothāti. Byaggho sarīraṃ vidhūnitvā salataṃ osakkantoviya passāvamakāsi. Sukarāpi tatheva kariṃsu. So tesaṃ kiriyaṃ disvā cintesi na imepubbasadisā ajja mayhaṃ paṭisattuno hutvā vaggavaggā ṭhitā saṃvidahako tesaṃ senānāyakopi atthi ajja mayā etesaṃ santikaṃ gantuṃ na vaṭṭatīti maraṇabhayabhīto nivattitvā kūṭajaṭilassa santikaṃ gato. Atha naṃ so tucchahatthaṃ disvā navamaṃ gāthamāha pāṇātipātā virato nusajja abhayaṃ nu te sabbabhūtesu dinnaṃ dāḍhā nu te migaviriya na santi yo saṅghappatto kapaṇovajjhāyasīti.

--------------------------------------------------------------------------------------------- page343.

Tattha saṅghappattoti yo tvaṃ sukarasaṅghappatto hutvā kiñci gocaraṃ alabhitvā kapaṇoviya jhāyasīti. Athassa byaggho tisso gāthā abhāsi na me dāḍhā na vijjanti balaṃ kāye samūhataṃ ñātī ca disvāna samaṅgi ekato tasmājjhāyāmi vanamhi ekako. Imassudaṃ yanti disādisaṃ pure bhayadditā leṇagavesino puthū tedāni saṅgamma vasanti ekato yattha ṭhitā duppasahājja te mayā. Parināyakasampannā sahitā ekavādino te maṃ samaggā hiṃseyyuṃ tasmā tesaṃ na paṭṭhayeti. Tattha samaṅgi ekatoti sahito hutvā ekato ṭhite. Imassudanti ime sudaṃ mayā akkhīni ummiletvā olokitamattāva pubbepi disodisaṃ gacchanti. Puthūti visuṃ visuṃ. Yattha ṭhitāti yasmiṃ bhūmibhāge ṭhitā. Parināyakasampannāti senānāyakasampannā. Tasmā nesaṃ na paṭṭhayeti tena kāraṇena etesaṃ na paṭṭhemi. Taṃ sutvā kūṭajaṭilo tassa ussāhaṃ janento gāthamāha ekova indo asure jināti ekova seno hanti dije pasayha

--------------------------------------------------------------------------------------------- page344.

Ekova byaggho migasaṅghapatto varaṃvaraṃ hanti balañhi tādisanti. Tattha migasaṅghapattoti migagaṇapatto hutvā varaṃvaraṃ migaṃ hanati. Balañhi tādisanti tādisaṃ tassa balaṃ. Atha naṃ byaggho gāthamāha naheva indo na seno napi byaggho migādhipo samagge sahite ñātī byaggho na kurute vaseti. Tattha byaggho nāti byagghasadise hutvā sarīravidhūnanādīni katvā ṭhite vase na kurute attano vase vattāpetuṃ na sakkotīti attho. Puna jaṭilo ussāhento dve gāthā abhāsi kumbhilikā sakuṇikā saṅghino gaṇacārino sammodamānā ekajjhaṃ uppatanti uyyanti ca. Tesaṃ bandhiyamānānaṃ ekettha apasakkati tañca seno nitāleti veyyagghiyeva sā gatīti. Tattha kumbhilikāti evannāmakā khuddakasakuṇā. Uppatantīti gocare carantā. Uyyanti cāti gocaraṃ gahetvā ākāsena gacchanti. Ekettha apasakkatīti ekova etesu osakkitvā vā ekapassena vā visuṃ gacchati. Nitāletīti paharitvā gaṇhati. Veyyagghiyeva sā gatīti byagghānameva sā gati veyyagghi byagghānaṃ samaggavāsaṃ gacchantānampi esā evarūpā gati byagghānaṃ gatiyevanāma hoti na hi sakkā sabbehi ekatova gantuṃ tasmā yo evaṃ tattha eko

--------------------------------------------------------------------------------------------- page345.

Gacchati taṃ gaṇhāti. Evañca pana vatvā byaggharāja tvaṃ attano balaṃ na jānāsi mā bhāyi kevalaṃ naditvā pakkhandi ekatova gacchantānāma natthīti ussāhesi. So tathā akāsi. Tamatthaṃ pakāsento satthā āha ussāhito jaṭilena luddhenāmisacakkhunā dāḍhi dāḍhīsu pakkhandi maññamāno yathā pureti. Tattha dāḍhīti sayaṃ dāḍhāvudho itaresu dāḍhāvudhesu pakkhandi. Yathā pureti yaṃ pubbe maññati tatheva maññamāno. So kira gantvā pabbatatale aṭṭhāsi. Sukarā punāgato sāmi coroti tacchakassa ārocesuṃ. So mā bhāyathāti te assāsetvā uṭṭhāya dvinnaṃ āvāṭānaṃ antare pīṭhakāya aṭṭhāsi. Byaggho vegaṃ janetvā tacchakasukaraṃ sandhāya pakkhandi. Tacchakasukaro parivattitvā pacchāmukho purimāvāṭe pati. Byaggho vegaṃ sandhāretuṃ asakkonto gantvā suppapabbhārāvāṭe patitvā puñjakato aṭṭhāsi. Tacchakasukaro vegena uṭṭhāya āvāṭā uttāretvā tassa antarasatthimhi dāḍhaṃ otāretvā yāva hadayā phāletvā gacchati. Maṃsaṃ khāditvā mukhena ḍaṃsitvā bahiāvāṭe pātetvā gaṇhatha maṃsanti āha. Paṭhamāgatā ekavārameva tuṇḍotāraṇamattaṃ labhiṃsu. Pacchā āgatā alabhitvā

--------------------------------------------------------------------------------------------- page346.

Byagghamaṃsaṃnāma kīdisanti vadiṃsu. Tacchakasukaro āvāṭā uttaritvā sukare oloketvā kiṃ nukho na tussathāti āha. Sāmi eko tāva byaggho gahito añño paneko dūsakabyaggho gahito añño paneko byagghanāyako atthīti. Konāmesoti. Byagghena ābhatābhataṃ maṃsaṃ khādako kūṭajaṭiloti. Tenahi etha gaṇhissāma nanti tehi saddhiṃ vegena pakkhandi. Jaṭilo byaggho cirāyatīti tassa āgamanamaggaṃ olokento bahū sukare āgacchante disvā ime byagghaṃ māretvā mama māraṇatthāya āgacchanti maññeti palāyitvā ekaṃ udumbararukkhaṃ abhirūhi. Sukarā etaṃ rukkhaṃ ārūḷhoti vadiṃsu. Kiṃ rukkhanti. Udumbararukkhanti. Tenahi mā cintayittha idāni naṃ gaṇhissāmāti taruṇasukare pakkositvā rukkhamūlato paṃsuṃ apabyūhāpesi sukarīhi mukhapūraṃ udakaṃ āharāpesi mahādāḍhasukarehi samantā mūlāni chindāpesi ekaṃ ujukaṃ otiṇṇamūlameva aṭṭhāsi tato sesasukare tumhe apethāti ossāretvā jaṇṇukehi patiṭṭhahitvā dāḍhena mūle pahari. Pharasunā pahataṃviya chinditvā taṃ rukkhaṃ parivattetvā kūṭajaṭilaṃ patitamattameva sampaṭicchitvā maṃsaṃ bhakkhesuṃ. Taṃ acchariyaṃ disvā rukkhadevatā gāthamāha sādhu sambahulā ñātī api rukkhā araññajā sukarehi samaggehi byaggho ekāyane hatoti. Tattha ekāyane hatoti ekamaggasmiṃyeva hato. Ubhinnaṃpi ca nesaṃ hatabhāvaṃ pakāsento satthā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page347.

Brāhmaṇañceva bayagghañca ubho hantavāna sukarā ānandino pamoditā mahānādamanādiṃsūti. Puna tacchakasukaro pucchi aññepi vo amittā atthīti. Sukarā natthi sāmīti vatvā taṃ abhisiñcitvā rājānaṃ karissāmāti udakaṃ pariyesantā jaṭilassa pānīyasaṅkhaṃ disvā taṃ dakkhiṇāvaṭṭaṃ saṅkharatanaṃ pūretvā udakaṃ āharitvā tacchakasukaraṃ udumbaramūleyeva abhisiñciṃsu. Abhisekaudakaṃ abhisittaṃ sukariṃ tassa aggamahesiṃ kariṃsu. Tato paṭṭhāya udumbarabhaddapīṭhe nisīdāpetvā dakkhiṇāvaṭṭasaṅkhena abhisekakaraṇaṃ pavattaṃ. Tampi atthaṃ pakāsento satthā osānagāthamāha tesudumbaramūlasmiṃ sukarā susamāgatā tacchakaṃ abhisiñciṃsu tvaṃ no rājāsi issaroti. Tattha tesudumbaramūlasminti te sukarā sukāronipātamattaṃ. Udumbaramūlasminti udumbarassa mūle. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi dhanuggahatisso yuddhasaṃvidhāne chekoti vatvā jātakaṃ samodhānesi tadā kūṭajaṭilo devadatto ahosi tacchakasukaro dhanuggahatisso rukkhadevatā pana ahamevāti. Tacchakasukarajātakaṃ navamaṃ. ------------


             The Pali Atthakatha in Roman Book 40 page 338-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6889&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6889&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1975              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8040              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8040              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]