Vanapatthasuttaṃ
[234] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca vanapatthapariyāyaṃ vo bhikkhave desissāmi taṃ
suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ.
[235] Bhagavā etadavoca idha bhikkhave bhikkhu aññataraṃ
vanapatthaṃ upanissāya viharati tassa taṃ vanapatthaṃ upanissāya
viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ
na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti
ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye cime
pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
{235.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho
imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya
viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na
samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca
anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye cime pabbajitena jīvitaparikkhārā
Samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te kasirena samudāgacchantīti . tena bhikkhave bhikkhunā rattibhāgaṃ vā
divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ.
[236] Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya
viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva
sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā
ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ
nānupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti.
{236.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho
imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya
viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na
samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca
anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye ca kho ime pabbajitena
jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārā te appakasirena samudāgacchanti na kho panāhaṃ
cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu na
senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā
anagāriyaṃ pabbajito atha ca pana me
Imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti
asamāhitañca cittaṃ na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ
gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmīti .
Tena bhikkhave bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṃ na
vatthabbaṃ.
[237] Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati
tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti
asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ
gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye ca
kho ime pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā te kasirena samudā gacchanti
tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ vanapatthaṃ
upanissāya viharāmi tassa me imaṃ vanapatthaṃ upanissāya viharato
anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati
apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāmi . ye ca kho ime pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te kasirena samudāgacchanti . na kho panāhaṃ cīvarahetu agārasmā
anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na
gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ
Pabbajito atha ca pana me imaṃ vanapatthaṃ upanissāya viharato
anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati
apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ
yogakkhemaṃ anupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi tasmiṃ
vanapatthe vatthabbaṃ na pakkamitabbaṃ.
[238] Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya
viharati tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati
upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā
parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti
ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena
samudāgacchanti.
{238.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ
kho imaṃ vanapatthaṃ upanissāya viharāmi tassa me imaṃ vanapatthaṃ
upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ
samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca
anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca kho ime pabbajitena
jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārā te appakasirena samudāgacchantīti . tena bhikkhave
bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ.
[239] Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya
Viharati .pe. aññataraṃ nigamaṃ upanissāya viharati .pe. aññataraṃ nagaraṃ
upanissāya viharati .pe. aññataraṃ janapadaṃ upanissāya viharati .pe.
Aññataraṃ puggalaṃ upanissāya viharati tassa taṃ puggalaṃ upanissāya
viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ
na samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti
ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti ye cime
pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
{239.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho
imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya
viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na
samādhiyati apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca
anuttaraṃ yogakkhemaṃ nānupāpuṇāmi ye cime 1- pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te kasirena samudāgacchantīti . tena bhikkhave bhikkhunā rattibhāgaṃ vā
divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo 2- nānubandhitabbo.
[240] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya
viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva
sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā
@Footnote: 1 Po. Ma. ye ca kho ime. 2 Ma. pakkamitabbaṃ. sabbattha īdisameva.
Ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ
nānupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti.
{240.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ
puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya viharato
anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati
apparikkhīṇā ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ
yogakkhemaṃ nānupāpuṇāmi ye ca kho ime pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti na kho panāhaṃ cīvarahetu agārasmā
anagāriyaṃ pabbajito na piṇḍapātahetu na senāsanahetu na
gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito
atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā
ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati apparikkhīṇā
ca āsavā na parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ
nānupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi so puggalo
anāpucchā pakkamitabbo nānubandhitabbo.
[241] Idha bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati
tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti
Asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ
gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti ye
ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te kasirena
samudāgacchanti . tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ
kho imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya
viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati
apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca
anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca kho ime pabbajitena
jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti na kho
panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu
na senāsanahetu na gilānapaccayabhesajjaparikkhārahetu agārasmā
anagāriyaṃ pabbajito atha ca pana me imaṃ puggalaṃ upanissāya
viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ
samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca
anuttaraṃ yogakkhemaṃ anupāpuṇāmīti . tena bhikkhave bhikkhunā saṅkhāpi
so puggalo anubandhitabbo na pakkamitabbaṃ.
[242] Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya
viharati tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva
Sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati apparikkhīṇā ca āsavā
parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti
ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena
samudāgacchanti.
{242.1} Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ ahaṃ kho
imaṃ puggalaṃ upanissāya viharāmi tassa me imaṃ puggalaṃ upanissāya
viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ
samādhiyati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti
ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi ye ca
kho ime pabbajitena jīvitaparikkhārā samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena
samudāgacchantīti . tena bhikkhave bhikkhunā yāvajīvampi so puggalo
anubandhitabbo na pakkamitabbaṃ api samujjamānenapīti 1-.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ.
-----------
@Footnote: 1 Ma. Yu. panujjamānenapīti.
The Pali Tipitaka in Roman Character Volume 12 page 212-219.
http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=234&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=234&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=234&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=12&item=234&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=12&i=234
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10118
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10118
Contents of The Tipitaka Volume 12
http://84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com