ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [144]   Yaṃpi   bhikkhave   tathāgato  purimaṃ  jātiṃ  purimaṃ  bhavaṃ  purimaṃ
niketaṃ   pubbe   manussabhūto   samāno  sakkaccaṃ  vācetā  ahosi  sippaṃ
vā   vijjaṃ  vā  caraṇaṃ  vā  kammaṃ  vā  kintīme  khippaṃ  8-  vijāneyyuṃ
khippaṃ   sampaṭipajjeyyuṃ   na   ciraṃ   kiliseyyunti  .  so  tassa  kammassa
katattā   upacitattā   .pe.   so   tato   cuto   itthattaṃ   āgato
@Footnote: 1 Ma. uttamappamukhatāya. 2 Yu. uttamasukhāni saṃvindati. 3 Yu. tacotatā.
@4 Ma. uparicaraṇasobhanā. Yu. upari ca pana sobhanā. 5 Ma. Yu. uttaritaro.
@6 Yu. irīyati. 7 Ma. Yu. pabbajjampi ca. 8 Yu. ajāneyyuṃ.
Samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati eṇijaṅgho hoti.
     {144.1}  So  tena  lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā   hoti  cakkavatti  .pe.  rājā  samāno  kiṃ  labhati  yāni  tāni
rājārahāni   rājaṅgāni   rājūpabhogāni   rājānucchavikāni   tāni  khippaṃ
paṭilabhati  rājā  samāno  idaṃ  labhati  .pe.  buddho samāno kiṃ labhati yāni
tāni     samaṇārahāni    samaṇaṅgāni    samaṇūpabhogāni    samaṇānucchavikāni
tāni   khippaṃ  paṭilabhati  buddho  samāno  idaṃ  labhati  .  etamatthaṃ  bhagavā
avoca. Tatthetaṃ vuccati
     [145] Sippesu vijjācaraṇesu kammesu 1-
               kathaṃ vijāneyyu 2- lahunti 3- icchati
               yatūpaghātāya na hoti kassaci
               vāceti khippaṃ na ciraṃ kilissati.
               Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ
               jaṅghā manuññā labhate susaṇṭhitā
               vattā sujātā anupubbamuggatā
               uddhaggalomā sukhumattacotthaṭā 4-.
               Eṇeyyajaṅghoti tamāhu puggalaṃ
               sampattiyā khippamidhāhu lakkhaṇaṃ
               ekekalomāni 5- yadābhikaṅkhati
               apabbajaṃ khippamidhādhigacchati.
@Footnote: 1 Yu. kammasu. 2 Ma. vijāneyyuṃ. 3 Yu. vijāney ya lahūti. 4 Yu. ... cotatā.
@5 Ma. gehānulomāni.
               Sace va 1- pabbajjamupeti tādiso
               nekkhammachandābhirato vicakkhaṇo
               anucchavikassa yadānulomiyaṃ 2-
               taṃ vindati khippamanomanikkamoti 3-.



             The Pali Tipitaka in Roman Character Volume 11 page 170-172. https://84000.org/tipitaka/read/roman_item.php?book=11&item=144&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=144&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=144&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=144&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=144              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]