ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [151] Pure puratthā purimāsu jātisu
               cirappanaṭṭhe sucirappavāsino
               ñātīsuhajje sakhino samānayi
               samaggi katvā ca 1- anumoditā ahu.
               So tena kammena tidivaṃ apakkami 2-
               sukhañca khiḍḍā ratiyo ca annubhi 3-
               tato cavitvā punarāgato idha
               kosohitaṃ vindati vatthachādiyaṃ.
               Pahūtaputto bhavati 4- tathāvidho
               parosahassañca 5- bhavanti atrajā 6-
               sūrā ca vīrā ca amittatāpanā
               gihissa pītījananā 7- piyaṃ vadā.
               Pahutarā 8- pabbajitassa iriyato
               puttā bhavanti vacanānusārino 9-
               gihissa vā pabbajitassa vā pana 10-
               taṃ lakkhaṇaṃ bhavati 11- tadatthajotakanti.
@Footnote: 1 Ma. casaddo na dissati. 2 Ma. Yu. divaṃ samakkami. 3 Ma. anvabhi. Yu. ānubhi.
@4 Ma. bhavatī. 5 Yu. paro sahassassa. 6 Yu. atujā. 7 Ma. pīti jananā.
@8 Ma. Yu. bahutarā. 9 Yu. vacanānucārino. 10 Ma. Yu. puna. 11 Ma. jāyati.
     [152]  Yaṃpi  bhikkhave  tathāgato  purimaṃ  jātiṃ  purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe    manussabhūto    samāno   mahājanasaṅgāhakaṃ   samekkhamāno   samaṃ
jānāti   1-   sāmaṃ   jānāti   purisaṃ   jānāti   purisavisesaṃ  jānāti
ayamidamarahati   ayamidamarahatīti   tattha   tattha   visesatthakaro   pure   2-
ahosi  .  so  tassa  kammassa  katattā  .pe.  so  tato cuto itthattaṃ
āgato     samāno    imāni    dve    mahāpurisalakkhaṇāni    paṭilabhati
nigrodhaparimaṇḍalo     ca    hoti    ṭhitoyeva    anonamanto    ubhohi
pāṇitalehi jannukāni parimasati parimajjati.
     {152.1}   So   tehi   lakkhaṇehi   samannāgato   sace  agāraṃ
ajjhāvasati   rājā   hoti   cakkavatti   .pe.   rājā   samāno   kiṃ
labhati    aḍḍho    hoti    mahaddhano    mahābhogo    pahūtajātarūparajato
pahūtavittūpakaraṇo       pahūtadhanadhañño      paripuṇṇakoṭṭhāgāro      3-
rājā   samāno   idaṃ  labhati  .pe.  buddho  samāno  kiṃ  labhati  aḍḍho
hoti    mahaddhano   mahābhogo   tassimāni   dhanāni   honti   seyyathīdaṃ
saddhādhanaṃ   sīladhanaṃ   hiridhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ   paññādhanaṃ
buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati



             The Pali Tipitaka in Roman Character Volume 11 page 176-177. https://84000.org/tipitaka/read/roman_item.php?book=11&item=151&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=151&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=151&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=151&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=151              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]