ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [108]  Tena  kho pana samayena aññataro [1]- iṇāyiko palāyitvā
bhikkhūsu   pabbajito   hoti   .   dhaniyā  passitvā  evamāhaṃsu  ayaṃ  so
amhākaṃ  iṇāyiko  handa  naṃ  nemāti  .  ekacce  evamāhaṃsu  māyyā
evaṃ   avacuttha   anuññātaṃ   raññā   māgadhena   seniyena  bimbisārena
ye   samaṇesu   sakyaputtiyesu   pabbajanti   na  te  labbhā  kiñci  kātuṃ
svākkhāto  dhammo  carantu  brahmacariyaṃ  sammā  dukkhassa antakiriyāyāti.
Manussā    ujjhāyanti   khīyanti   vipācenti   abhayūvarā   ime   samaṇā
sakyaputtiyā   nayime   labbhā   kiñci   kātuṃ   kathaṃ   hi  nāma  iṇāyikaṃ
pabbājessantīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
iṇāyiko pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     [109]   Tena   kho  pana  samayena  aññataro  dāso  palāyitvā
@Footnote: 1 Ma. Yu. puriso.

--------------------------------------------------------------------------------------------- page156.

Bhikkhūsu pabbajito hoti . ayyikā 1- passitvā evamāhaṃsu ayaṃ so amhākaṃ dāso handa naṃ nemāti . ekacce evamāhaṃsu māyyā evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā nayime labbhā kiñci kātuṃ kathaṃ hi nāma dāsaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave dāso pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [110] Tena kho pana samayena aññataro kammārabhaṇḍu mātāpitūhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti . athakho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu api bhante evarūpaṃ dārakaṃ passeyyāthāti . bhikkhū ajānantāyeva āhaṃsu na jānāmāti apassantāyeva āhaṃsu na passāmāti . athakho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā bhikkhūsu pabbajitaṃ disvā ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino jānantāyeva āhaṃsu na jānāmāti passantāyeva āhaṃsu na passāmāti ayaṃ dārako @Footnote: 1 Ma. ayyakā.

--------------------------------------------------------------------------------------------- page157.

Bhikkhūsu pabbajitoti . assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitūnaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyāti. [111] Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti upāli dārako tesaṃ pāmokkho hoti . athakho upālissa mātāpitūnaṃ etadahosi kena nu kho upāyena upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ sikkhissati aṅguliyo dukkhā bhavissanti sace kho upāli gaṇanaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. {111.1} Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli gaṇanaṃ sikkhissati urassa dukkho bhavissati sace kho upāli rūpaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli rūpaṃ sikkhissati akkhīni dukkhāni bhavissanti ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu

--------------------------------------------------------------------------------------------- page158.

Sayanti sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. {111.2} Assosi kho upāli dārako mātāpitūnaṃ imaṃ kathāsallāpaṃ . athakho upāli dārako yena te dārakā tenupasaṅkami upasaṅkamitvā te dārake etadavoca etha mayaṃ ayyā 1- samaṇesu sakyaputtiyesu pabbajissāmāti . sace kho tvaṃ ayya 2- pabbajissasi evaṃ mayampi pabbajissāmāti . athakho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. {111.3} Athakho tesaṃ dārakānaṃ mātāpitaro sabbepime dārakā samānacchandā kalyāṇādhippāyāti anujāniṃsu . te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti . bhikkhū evamāhaṃsu āgametha āvuso yāva [3]- vibhāyati sace yāgu bhavissati pivissatha sace bhattaṃ bhavissati bhuñjissatha sace khādanīyaṃ bhavissati khādissatha no ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhuñjissathāti . evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva 4- yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti senāsanaṃ ūhadantipi ummihantipi . assosi kho bhagavā rattiyā @Footnote: 1-2 sabbattha ayyoti dissati . 3 Ma. ratti . 4 Ma. rodantiyeva.

--------------------------------------------------------------------------------------------- page159.

Paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda dārakasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . saccaṃ kira bhikkhave bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti vīsativasso ca kho bhikkhave puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo yo upasampādeyya yathādhammo kāretabboti.


             The Pali Tipitaka in Roman Character Volume 4 page 155-159. https://84000.org/tipitaka/read/roman_item.php?book=4&item=108&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=108&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=108&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=108&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=108              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]