ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1191]   Kati   nu   kho  bhante  āraññakāti  2-  .  pañcime
upāli    āraññakā   .   katame   pañca   .   mandattā   momūhattā
āraññako     hoti    pāpiccho    icchāpakato    āraññako    hoti
ummādā   cittakkhepā   3-   āraññako  hoti  vaṇṇito  4-  buddhehi
buddhasāvakehīti    āraññako    hoti    apica   appicchaññeva   nissāya
santuṭṭhiññeva     nissāya     sallekhaññeva    nissāya    pavivekaññeva
nissāya    idamatthitaññeva    nissāya    āraññako   hoti   .   ime
kho    upāli    pañca    āraññakāti    .   kati   nu   kho   bhante
piṇḍapātikāti  ...  kati  nu  kho  bhante  paṃsukūlikāti  ...  kati  nu kho
bhante  rukkhamūlikāti  ...  kati  nu  kho  bhante  sosānikāti  ...  kati
nu  kho  bhante  abbhokāsikāti  ...  kati nu kho bhante tecīvarikāti ...
Kati   nu   kho   bhante   sapadānacārikāti   ...  kati  nu  kho  bhante
nesajjikāti   ...  kati  nu  kho  bhante  yathāsanthatikāti  ...  kati  nu
kho  bhante  ekāsanikāti  ...  kati nu kho bhante khalupacchābhattikāti ...
@Footnote: 1 Ma. kāruññaṃ .   2 Po. Ma. āraññikā. sabbattha evaṃ ñātabbaṃ .  3 Po.
@cittukkhepā .  4 Po. Ma. Yu. vaṇṇitaṃ.
Kati  nu  kho  bhante  pattapiṇḍikāti  .  pañcime  upāli  pattapiṇḍikā .
Katame    pañca    .    mandattā    momūhattā    pattapiṇḍiko   hoti
pāpiccho    icchāpakato   pattapiṇḍiko   hoti   ummādā   cittakkhepā
pattapiṇḍiko     hoti     vaṇṇito    1-    buddhehi    buddhasāvakehīti
pattapiṇḍiko    hoti    apica    appicchaññeva   nissāya   santuṭṭhiññeva
nissāya      sallekhaññeva      nissāya     pavivekaññeva     nissāya
idamatthitaññeva   nissāya   pattapiṇḍiko   hoti   .   ime  kho  upāli
pañca pattapiṇḍikāti.
                    Dhūtaṅgavaggo chaṭṭho.
                        Tassuddānaṃ
     [1192] Āraññako piṇḍipaṃsu     rukkhasusānapañcamaṃ
         abbhotecīvarañceva                sapadānanesajjikā
         santhatekāsanañceva              khalupacchāpattapiṇḍikāti.
     [1193]   Kati  nu  kho  bhante  musāvādāti  .  pañcime  upāli
musāvādā   .   katame   pañca   .   atthi   musāvādo  pārājikagāmī
atthi   musāvādo   saṅghādisesagāmī   atthi   musāvādo   thullaccayagāmī
atthi   musāvādo   pācittiyagāmī   atthi   musāvādo   dukkaṭagāmīti .
Ime kho upāli pañca musāvādāti.
     [1194]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
saṅghamajjhe    uposathaṃ   vā   pavāraṇaṃ   vā   ṭhapentassa   alaṃ   bhikkhu
@Footnote: 1 Po. Ma. Yu. vaṇṇitaṃ.
Mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ   mā  vivādanti  omadditvā
saṅghena   uposatho   vā   pavāraṇā   vā   kātabbāti  .  pañcahupāli
aṅgehi   samannāgatassa   bhikkhuno   saṅghamajjhe   uposathaṃ   vā  pavāraṇaṃ
vā   ṭhapentassa   alaṃ   bhikkhu   mā   bhaṇḍanaṃ   mā  kalahaṃ  mā  viggahaṃ
mā    vivādanti    omadditvā   saṅghena   uposatho   vā   pavāraṇā
vā   kātabbā   .   katamehi   pañcahi   .   alajjī  ca  hoti  bālo
ca     apakatatto     ca    cāvanādhippāyo    vattā    hoti    no
vuṭṭhānādhippāyo   .   imehi   kho  upāli  pañcahaṅgehi  samannāgatassa
bhikkhuno   saṅghamajjhe   uposathaṃ   vā   pavāraṇaṃ   vā   ṭhapentassa  alaṃ
bhikkhu   mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā  vivādanti  omadditvā
saṅghena uposatho vā pavāraṇā vā kātabbā.
     {1194.1}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
saṅghamajjhe  uposathaṃ  vā  pavāraṇaṃ  vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā
kalahaṃ  mā  viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā
vā   kātabbā   .   katamehi  pañcahi  .  aparisuddhakāyasamācāro  hoti
aparisuddhavacīsamācāro  hoti  aparisuddhājīvo  hoti  bālo  hoti abyatto
bhaṇḍanakārako   hoti   kalahakārako  .  imehi  kho  upāli  pañcahaṅgehi
samannāgatassa  bhikkhuno  saṅghamajjhe  uposathaṃ  vā  pavāraṇaṃ  vā ṭhapentassa
alaṃ  bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena
Uposatho vā pavāraṇā vā kātabbāti.
     [1195]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
anuyogo    na   dātabboti   .   pañcahupāli   aṅgehi   samannāgatassa
bhikkhuno  anuyogo  na  dātabbo  .  katamehi  pañcahi . Āpattānāpattiṃ
na    jānāti    lahukagarukaṃ   āpattiṃ   na   jānāti   sāvasesānavasesaṃ
āpattiṃ    na    jānāti    duṭṭhullāduṭṭhullaṃ    āpattiṃ   na   jānāti
sappaṭikammaappaṭikammaṃ   āpattiṃ   na   jānāti   .   imehi  kho  upāli
pañcahaṅgehi    samannāgatassa   bhikkhuno   anuyogo   na   dātabbo  .
Pañcahupāli   aṅgehi   samannāgatassa   bhikkhuno   anuyogo  dātabbo .
Katamehi   pañcahi   .   āpattānāpattiṃ   jānāti   lahukagarukaṃ   āpattiṃ
jānāti     sāvasesānavasesaṃ    āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ
āpattiṃ    jānāti    sappaṭikammaappaṭikammaṃ    āpattiṃ    jānāti   .
Imehi   kho   upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno  anuyogo
dātabboti.
     [1196]   Katīhi   nu   kho   bhante   ākārehi  bhikkhu  āpattiṃ
āpajjatīti   .   pañcahupāli   ākārehi   bhikkhu  āpattiṃ  āpajjati .
Katamehi     pañcahi     .    alajjitā    aññāṇatā    kukkuccapakatatā
akappiye    kappiyasaññitā    kappiye    akappiyasaññitā    .    imehi
kho   upāli   pañcahākārehi   bhikkhu   āpattiṃ  āpajjati  .  aparehipi
upāli    pañcahākārehi    bhikkhu    āpattiṃ   āpajjati   .   katamehi
Pañcahi    .    adassanena    assavanena    pasuttatā   1-   tathāsaññī
satisammosā   .   imehi   kho   upāli  pañcahākārehi  bhikkhu  āpattiṃ
āpajjatīti.
     [1197]   Kati   nu   kho   bhante  verāti  .  pañcime  upāli
verā   .   katame   pañca   .   pāṇātipāto   adinnādānaṃ  kāmesu
micchācāro   musāvādo   surāmerayamajjapamādaṭṭhānaṃ   .   imehi   kho
upāli pañca verāti.
     [1198]   Kati  nu  kho  bhante  veramaṇiyoti  .  pañcimā  upāli
veramaṇiyo   .   katamā  pañca  .  pāṇātipātā  veramaṇī  adinnādānā
veramaṇī    kāmesu    micchācārā    veramaṇī    musāvādā    veramaṇī
surāmerayamajjapamādaṭṭhānā   veramaṇī   .   imā   kho   upāli   pañca
veramaṇiyoti.



             The Pali Tipitaka in Roman Character Volume 8 page 475-479. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1191&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1191&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1191&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1191&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1191              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]